REET Level 1 Exam Paper 26 Sep 2021 (Section – II Language I – Sanskrit) (Official Answer Key) | TheExamPillar
REET Level 1 Exam 2021 (Answer Key)

REET Level 1 Exam Paper 26 Sep 2021 (Section – II Language I – Sanskrit) (Official Answer Key)

46. अधोलिखितेषु वस्तुनिष्ठपरीक्षायाः प्रकार: नास्ति
(A) बहुसमाधानाप्रश्ना:
(B) रिक्तस्थानपूरणम्
(C) सत्यासत्यनिर्णयः
(D) लघूत्तरात्मकप्रश्ना:

Show Answer/Hide

Answer – (D)

47. “शिक्षक: छात्रस्य न्यूनतां विज्ञाय तस्य परिमार्जनं करोति।” तदा शिक्षक: अत्र कस्य शिक्षणस्य प्रयोग करोति?
(A) निदानात्मकशिक्षणस्य
(B) उपचारात्मकशिक्षणस्य
(C) उभयो: (A) एवं (B)
(D) सूक्ष्मशिक्षणस्य

Show Answer/Hide

Answer – (C)

48. ‘सर्वे अध्यापका: छात्रस्य व्यवहारम् आचरणम् अध्ययनञ्च परीक्ष्य स्व स्वाभिमतम् अङ्करूपेण लिखन्ति। छात्र: सर्वदा अध्यापकस्य निरीक्षणे भवति।’ अस्यां प्रक्रियायां छात्रस्य मूल्याङ्कनं भवति
(A) सामयिकमूल्याङ्कनम्
(B) वार्षिकमूल्याङ्कनम्
(C) सततमूल्याङ्कनम्
(D) मौखिकमूलयाङ्कनम्

Show Answer/Hide

Answer – (C)

निम्नलिखित अपठितं गद्यांशम् आधारीकृत्य अधोलिखिता: प्रश्ना: (49 -54) समाधेया:

सूर्यनगरीरूपेण प्रसिद्धं जोधपुरनगरमपि ऐतिहासिक महत्त्वं धारयति। मारवाडराज्यस्य राजधानीरूपेण प्रसिद्धेऽस्मिन नगरे मेहरानगढदुर्गः, राजस्थानस्य ताजमहलरूपेण प्रसिद्धं जसवतथडा नामकं स्थानं, कायलानाकासारः, मण्डोरोद्यानं च इत्यादीनि स्थलानि सन्ति। वीरशिरोमणे: प्रतापस्य मातुलगृहं पालीनगरमेवास्ति। पालीजनपदे परशुराममहादेव मन्दिरं, स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरम् अपि विद्यते।

49. “इत्यादीनि स्थलानि सन्ति” रेखांकित क्रियापदं लङ्लकारे भवति
(A) आसीत्
(B) आसन्
(C) आसनम्
(D) आस्ताम्

Show Answer/Hide

Answer – (B)

50. “मन्दिरम्” इत्यत्र किं लिङ्गम्?
(A) पुंल्लिंगम्
(B) स्त्रीलिंगम्
(C) नपुंसकलिंगम्
(D) सर्वलिंगम्

Show Answer/Hide

Answer – (C)

51. “स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरं विद्यते”। अत्र रेखांकितपदे वचनम् अस्ति
(A) एकवचनम्
(B) द्विवचनम्
(C) बहुवचनम्
(D) सर्ववचनम्

Show Answer/Hide

Answer – (A)

52. ‘अप्रसिद्धम्’ इत्यस्य विलोमपदः अस्ति
(A) असिद्धम्
(B) सुसिद्धम्
(C) प्रसितम्
(D) प्रसिद्धम्

Show Answer/Hide

Answer – (D)

53. ‘रणकपुर जैनमन्दिरमपि विद्यते’। अत्र रेखाङ्किते पदे लकार: अस्ति
(A) लङ् लकार:
(B) लट् लकारः
(C) लृट् लकार:
(D) लोट् लकारः

Show Answer/Hide

Answer – (B)

54. ऐतिहासिक महत्त्वं धारयति। अत्र रेखाकिते पदे धातुः अस्ति
(A) धृष्
(B) धारि
(C) धृ
(D) धर

Show Answer/Hide

Answer – (C)

55. 1000 इत्येषा संख्या अस्ति
(A) कोटि:
(B) अर्बुदम्
(C) खर्वम्
(D) सहस्त्रम्

Show Answer/Hide

Answer – (D)

56. शुद्धवाक्यम् अस्ति
(A) नदीभ्यो गंगा श्रेष्ठा
(B) नदीषु गंगा श्रेष्ठा
(C) नदीभ्यां गंगा श्रेष्ठा
(D) नदीभि: गंगा श्रेष्ठा

Show Answer/Hide

Answer – (B)

57. “एक: काक: महावृक्षे पत्न्या सह वसति।”
अत्र रेखाङ्कितपदम् अधिकृत्य प्रश्नम् अस्ति
(A) महावृक्षे पत्न्या सह कः वसति?
(B) काकः महावृक्षे कया सह वसति?
(C) काक: पत्न्या सह कुत्र वसति?
(D) काकः पल्या सह किं करोति?

Show Answer/Hide

Answer – (C)

58. ‘हितं ______ च दुर्लभं वचः।’ समुचित पदेन रिक्तस्थानं पूरयत
(A) मनोहारि
(B) मनोयुक्तम्
(C) मनसहितम्
(D) मनोहारी

Show Answer/Hide

Answer – (A)

59. माहेश्वर सूत्राणि सन्ति
(A) पञ्चदश
(B) चतुर्दश
(C) सप्तदश
(D) द्वादश

Show Answer/Hide

Answer – (B)

60. अधोलिखितेषु एकवचनस्य रूपमस्ति
(A) मनांसि
(B) मनसी
(C) शस्त्राणि
(D) शिरसि

Show Answer/Hide

Answer – (D)

REET Level 1 Exam Paper 2021 

REET Level 1 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – IV – Mathematics) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – V – Environmental Studies) (Answer Key)

 

REET Level 2 Exam Paper 2021 

REET Level 2 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(a) – Mathematics & Science) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(b) – Social Studies) (Answer Key)

 

Read Also :

Read Related Posts

Leave a Reply

Your email address will not be published.

error: Content is protected !!