माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 26 सितम्बर 2021 को किया गया, इस REET Level 1 Exam Primary Exam 2021 का खण्ड – II (भाषा – I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है –
Board of Secondary Education, Rajasthan Conduct The REET Exam 2021, this exam paper held on 26 September 2021, REET Level 1 Primary Exam 2021 Paper I (Section – II Language I – Sanskrit) exam question paper with Official answer key Available Here.
पोस्ट (Post) :- REET Level 1 Primary Exam 2021
विषय (Subject) : – Paper I – खण्ड – II, भाषा – I संस्कृत (Section – II, Language I – Sanskrit)
परीक्षा तिथि (Exam Date) :- 26 September 2021
कुल प्रश्न (Number of Questions) :- 30
Paper Set – M
REET Level 1 Exam Paper 2021
REET Level 1 Primary Level Exam Paper 2021
Paper I – (Section – II, Language – I Sanskrit)
(Official Answer Key)
खण्ड – II (भाषा – I संस्कृत)
31. ‘विमुक्त:’ इत्यस्य पदस्य विलोमपदमस्ति
(A) युद्ध
(B) उद्विग्नम्
(C) आबद्धः
(D) पक्षत:
Click to show/hide
32. “शिक्षिका बालिका को पुस्तक देती है” अस्य वाक्यस्य संस्कृतानुवादः भविष्यति
(A) शिक्षिका बालिकायै पुस्तकं ददाति
(B) शिक्षिका बालिकाय पुस्तकं ददाति
(C) शिक्षिका बालिकां पुस्तकम् ददाति
(D) शिक्षिका बालिकया पुस्तकम् ददाति
Click to show/hide
33. वायूपं भावप्रकटनं केन कौशलेन सम्भवति?
(A) श्रवण कौशलेन
(B) भाषण कौशलेन
(C) पठन कौशलेन
(D) लेखन कौशलेन
Click to show/hide
34. कस्यां पद्धत्यां अध्यापक: सर्वं वाचा बदति, छात्रा: स्वबुद्धया झटिति विषयान् गृह्णन्ति?
(A) समाहार विधि:
(B) आगमन-निगमन विधि:
(C) अन्वय-व्यतिरेक विधि:
(D) वार्तालाप विधि:
Click to show/hide
35. संस्कृतभाषाशिक्षणस्य स्वाभाविक: क्रम: अस्ति
(A) श्रवणं, पठनं, लेखन, भाषणं
(B) भाषणं, श्रवणं, पठन, लेखनं
(C) श्रवणं, भाषणं, पठनं, लेखनं
(D) पठनं, श्रवणं, लेखनं, भाषणं
Click to show/hide
36. सम्भाषणशिविराणाम् आयोजने संस्कृत भाषा-शिक्षणस्य कः सिद्धान्त स्वीक्रियते?
(A) एकता-सहभागिताया: सिद्धान्त:
(B) भावनात्मक-अभिव्यक्ते: सिद्धान्त:
(C) स्वाभाविकताया: सिद्धान्त:
(D) पठनाभ्यासस्य सिद्धान्त:
Click to show/hide
निम्नलिखित अपठित गद्यांशम् आधारीकृत्य प्रश्ना: (37-42) समाधेया: –
अपरस्मिन् दिवसे शिक्षक: रामानुजम् अतर्जयत्। तत्पश्चात् स: गणितविषयस्य कक्षां कदापि न त्यक्तवान् परीक्षापरिणामे च शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्। प्रार्थनासभायामपि शिक्षक: तद् वृत्तान्तं सर्वेभ्य: छात्रेभ्य: श्रावितवान्। पुनश्चोक्तवान् – “एष: बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति।” रामानुजोऽपि पूर्णसामर्थ्येन अध्ययने संलग्नोऽभूत्। कालान्तरे स: महान् गणितज्ञोऽभवत्।
37. ‘रामानुजम्’ इत्यत्र क: सन्धिः ?
(A) यण् सन्धि
(B) दीर्घ सन्धिः
(C) गुण सन्धि :
(D) अयादि सन्धि:
Click to show/hide
38. ‘त्यक्तवान्’ इत्यत्र प्रत्यय: अस्ति:
(A) वतुप
(B) मतुप्
(C) क्तवतु
(D) शानच्
Click to show/hide
39. ‘परीक्षापरिणामे’ इत्यत्र समासविग्रहः वर्तते –
(A) परीक्षया परिणामे
(B) परीक्षाया: परिणामे
(C) परीक्षया: परिणामे
(D) परीक्षायां परिणामे
Click to show/hide
40. ‘शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्।’ अस्मिन् वाक्ये बहुवचनान्तं पदं किम् अस्ति?
(A) शतप्रतिशतम्
(B) अङ्कान्
(C) गणित विषये
(D) प्राप्तवान्
Click to show/hide
41. ‘सभायाम्’ इत्यत्र का विभक्तिः?
(A) द्वितीया
(B) चतुर्थी
(C) षष्ठी
(D) सप्तमी
Click to show/hide
42. माहेश्वर सूत्रेषु यण प्रत्याहारस्य उचितक्रमः अस्ति
(A) य व र ल
(B) य र ल व
(C) य ल र व
(D) य ल व र
Click to show/hide
43. निम्नलिखितेषु दृश्य-श्रव्य साधनमस्ति
(A) पाठ्यपुस्तकम्
(B) दूरदर्शनम्
(C) ग्रामोफोन
(D) श्यामपट्टः
Click to show/hide
44. निम्नलिखितेषु मौखिकपरीक्षा अस्ति
(A)शलाकापरीक्षा
(B) निबन्धरूपपरीक्षा
(C) कथालेखनपरीक्षा
(D) श्लोकलेखनपरीक्षा
Click to show/hide
45. निम्नलिखितेषु लिखितपरीक्षाया: प्रकार: वर्तते
(A) साक्षात्कारः
(B) अन्त्याक्षरी
(C) निबन्धरूपपरीक्षा
(D) शलाकापरीक्षा
Click to show/hide