REET Level 2 Exam Paper 26 Sep 2021 (Section – II, Language I – Sanskrit) (Official Answer Key) | TheExamPillar
REET Level 2 Exam 2021 (Answer Key)

REET Level 2 Exam Paper 26 Sep 2021 (Section – II, Language I – Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 26 सितम्बर 2021 को किया गया, इस REET Level 2 Exam Upper Primary Exam 2021 का खंड – II (भाषा – I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2021, this exam paper held on 26 September 2021, REET Level 2 Upper Primary Exam 2021 Paper II (Section – II Language I – Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Upper Primary Level Exam 2021
विषय (Subject) : – Paper II – Section II – (भाषा – I संस्कृत)
Paper Serial Code : – L

परीक्षा तिथि (Exam Date) :- 26 September 2021 
कुल प्रश्न (Number of Questions) :- 30

REET Level 2 Exam Paper 2021 

REET Level 2 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(a) – Mathematics & Science) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(b) – Social Studies) (Answer Key)

 

REET Level 2 Exam Paper 2021
Paper II – (Section – II – Language – I Sanskrit)
(Official Answer Key)

खण्ड – II भाषा – I (संस्कृत)

31. ‘भण्डारकरविधे:’ अपरं नाम किम्?
(A) व्याकरण विधि:
(B) व्याकरणानुवाद विधि:
(C) व्याख्या विधि:
(D) पाठ्यपुस्तक विधि:

Show Answer/Hide

Answer – (B)

32. शिक्षक: कया परीक्षया उच्चारणस्य, शब्दभण्डारस्य अभिव्यक्ते: सामर्थ्यस्य च परीक्षां करोति?
(A) मौखिक परीक्षया
(B) लिखित परीक्षया
(C) प्रायोगिक परीक्षया
(D) सामयिक परीक्षया

Show Answer/Hide

Answer – (A)

33. भाषाधिगमस्य प्रक्रिया कथं प्रारम्भा भवति?
(A) नेत्राभ्यां हस्ताभयां च
(B) पादाभ्यां कर्णाभ्यां च
(C) नासिकया मुखेने च
(D) कर्णाभ्यां जिह्वया च

Show Answer/Hide

Answer – (D)

34. शिक्षणस्य केन्द्रबिन्दुरस्ति
(A) भवनम्
(B) पाठ्यपुस्तकम्
(C) श्यामपट्टम्
(D) भ्रमणम् भाषाया:

Show Answer/Hide

Answer – (B)

35. विचाराभिव्यक्ति: भवति
(A) दर्शनेन वाचनेन च
(B) भाषणेन दर्शनेन च
(C) भाषणेन लेखनेन च
(D) श्रवणेन मननेन च

Show Answer/Hide

Answer – (C)

36. गद्यखण्डानां पद्यानां च शुद्धोच्चारणे वाचनस्य कार्य कस्मिन् सिद्धान्ते भवति?
(A) अभ्यास सिद्धान्ते
(B) सक्रियता सिद्धान्ते
(C) रुचि सिद्धान्ते
(D) मौखिक कार्य सिद्धान्ते

Show Answer/Hide

Answer – (A)

अधोलिखितं गद्यांशमाधारीकृत्य निम्नलिखिता: (37 – 42 ) प्रश्ना: समाधेया: –

मानवजीवने अनुशासनस्य खलु महती आवश्यकतास्ति। यदि मानवा: अनुशासनशीला: न भवेयुः तदा तु विचित्रा जगत: गति: स्यात्। यदि सर्वे जना: स्वेच्छया कार्यं कुर्वन्ति तदा सर्वत्रैव कार्यहानि: भवेत्। अनुशासनेन एव अस्माकं सर्वाणि कार्याणि भवन्ति। यस्मिन् देशे अनुशासनव्यवस्था उत्तमा वर्तते, तस्मिन् देशे एव सुख-प्राप्ति: भवति। अनुशासनेन एव सर्वेषां कल्याणं भवति।

37. ‘जगत:’ इत्यत्र का विभक्तिः ?
(A) सप्तमी
(B) चतुर्थी
(C) षष्ठी
(D) तृतीया

Show Answer/Hide

Answer – (C)

38. तदा तु विचित्रा जगत: गति: स्यात्। अस्मिन् वाक्ये विशेषणपदमस्ति –
(A) विचित्रा
(B) जगत:
(C) गति:
(D) तदा

Show Answer/Hide

Answer – (A)

39. ‘कार्यहानि’ इत्यत्र क: समास:?
(A) अव्ययीभाव:
(B) कर्मधारयः
(C) बहुव्रीहिः
(D) तत्पुरुष:

Show Answer/Hide

Answer – (D)

40. ‘प्राप्तिः’ इत्यत्र क: उपसर्ग?
(A) आङ्
(B) प्र
(C) आप्
(D) प्रा

Show Answer/Hide

Answer – (B)

41. ‘गति:’ इत्यत्र क: प्रत्यय:?
(A) क्तिन्
(B) क्त
(C) ति
(D) णिनि

Show Answer/Hide

Answer – (A)

42. तस्मिन् देशे एव सुख-प्राप्ति: भवति।
अस्मिन् वाक्ये अव्ययपदमस्ति
(A) तस्मिन्
(B) सुखप्राप्ति:
(C) एव
(D) भवति

Show Answer/Hide

Answer – (C)

43. व्याकरणशिक्षणस्य कृते सर्वाधिकम् उपयुक्तमस्ति –
(A) सरलात् कठिनं प्रति
(B) ज्ञातादज्ञातं प्रति
(C) आगमनात् निगमनं प्रति
(D) अनिश्चितात् निश्चितं प्रति

Show Answer/Hide

Answer – (C)

44. संस्कृतव्याकरणशिक्षणस्य, दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विधते
(A) कक्षांनायक विधि:
(B) भाषण विधि:
(C) प्रश्नोत्तर विधि:
(D) सूत्र विधि:

Show Answer/Hide

Answer – (D)

45. श्रीसीतारामभट्टपर्वणीकरमहोदयस्य महाकाव्यं वर्तते
(A) हरनामामृतम्
(B) कच्छवंश:
(C) मोहभङ्गम्
(D) ईश्वरविलास:

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!