REET Level 1 Exam Paper 26 Sep 2021 (Section – III Language II – Sanskrit) (Official Answer Key) | TheExamPillar
REET Level 1 Exam 2021 (Answer Key)

REET Level 1 Exam Paper 26 Sep 2021 (Section – III Language II – Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 26 सितम्बर 2021 को किया गया, इस REET Level 1 Exam Primary Exam 2021 का खण्ड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2021, this exam paper held on 26 September 2021, REET Level 1 Primary Exam 2021 Paper I (Section – III Language II – Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2021
विषय (Subject) : – Paper I – खण्ड – III, भाषा – II संस्कृत (Section – III, Language II – Sanskrit)
परीक्षा तिथि (Exam Date) :- 26 September 2021 

कुल प्रश्न (Number of Questions) :- 30
Paper Set – M

REET Level 1 Exam Paper 2021 

REET Level 1 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – IV – Mathematics) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – V – Environmental Studies) (Answer Key)

 

REET Level 1 Primary Level Exam Paper 2021
Paper I – (Section – III, Language – II Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II संस्कृत)

61. वर्णमालाविधि:, शब्दशिक्षणविधि: वाक्यशिक्षणविधि: इति त्रयो विधयः सन्ति
(A) वाचन शिक्षणे
(B) श्रवण शिक्षणे
(C) चिन्तन शिक्षणे
(D) स्मरणे

Show Answer/Hide

Answer – (A)

62. अधीतानां पाठानां स्मरणाय प्रबलं साधनं भवति
(A) श्यामपट्टः
(B) पाठ्य पुस्तकम्
(C) चित्राणि
(D) संगणकयन्त्रम्

Show Answer/Hide

Answer – (B)

63. यत्र प्रश्नेषु द्वौ स्तम्भौ निर्मीयते। एकस्मिन् स्तम्भे एक तथ्यं भवति, द्वितीये चापरः। द्वयो: तथ्ययो: परस्परं सम्बन्ध: भवति। अत्र प्रश्नस्य प्रकार: भवति
(A) एकान्तर विकल्प:
(B) बहुविकल्प:
(C) मेलनम्
(D) रिक्तस्थानपूर्तिः

Show Answer/Hide

Answer – (C)

64. कस्यां परीक्षायां ग्रन्थस्य कामपि समस्यां प्रस्तुतीकृत्य तस्यां छात्रा: तर्क-वितर्केण स्वविचारान् प्रकटयन्ति?
(A) शास्त्रार्थ परीक्षा
(B) साक्षात्कार परीक्षा
(C) लिखित परीक्षा
(D) निबन्धात्मक परीक्षा

Show Answer/Hide

Answer – (A)

65. प्राचीनविधिना शिक्षारम्भ: कस्मात्परं भवति स्म?
(A) कर्णवेधसंस्कारात्
(B) समावर्तन संस्कारात्
(C) विवाह संस्कारात्
(D) उपनयनसंस्कारात्

Show Answer/Hide

Answer – (D)

66. निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पूरयत –
“ज्ञानं भार: ______ विना।”
(A) धनं
(B) क्रियां
(C) दानं
(D) विद्या

Show Answer/Hide

Answer – (B)

67. अष्टाविंशति: संख्या अस्ति
(A) 820
(B) 28
(C) 38
(D) 48

Show Answer/Hide

Answer – (B)

68. “विद्यालये सुरक्षानियमान् पालयिष्यामः।” रेखाङ्किते पदे लकार: अस्ति
(A) लृट् लकार:
(B) लट् लकार
(C) ललकार
(D) लोट् लकार

Show Answer/Hide

Answer – (A)

69. ‘धनवान्’ इत्यस्मिन् पदे प्रत्यय: अस्ति
(A) क्तवतु
(B) वति
(C) मतुप्
(D) शान

Show Answer/Hide

Answer – (C)

अधोलिखितम् अपठितं पद्यांशं पठित्वा निम्नाङ्किता: प्रश्ना: (70-75) समाधेया:

गाव: प्रसन्ना: मनुजा: प्रसन्नाः,
देवा: प्रसन्ना: व्रतदानयज्ञैः।
किं नाम तद्यन्न मरौ समृद्धं,
विद्यासमृद्धो भवता विधेय।।

70. ‘व्रतदानयज्ञैः’ इत्यत्र कः समास: अस्ति?
(A) बहुव्रीहिसमास:
(B) द्वन्द्वसमास:
(C) कर्मधारयसमास:
(D) तत्पुरुषसमास:

Show Answer/Hide

Answer – (B)

71. ‘तद्यन्न’ इत्यत्र सन्धिः अस्ति
(A) अयादिसन्धिः
(B) गुणसन्धि:
(C) व्यञ्जनसन्धि:
(D) विसर्गसन्धि:

Show Answer/Hide

Answer – (C)

72. ‘प्रसन्न:’ अत्र क: प्रत्यय: प्रयुक्त:?
(A) क्त:
(B) शतृ
(C) ल्युट्
(D) ण्वुल्

Show Answer/Hide

Answer – (A)

73. ‘भवता’ इत्यत्र का विभक्तिः अस्ति?
(A) तृतीयाबहुवचनम्
(B) चतुर्थीएकवचनम्
(C) षष्ठीएकवचनम्
(D) तृतीयाएकवचनम्

Show Answer/Hide

Answer – (D)

74. ‘नाम’ इत्यत्र किं लिङ्गम?
(A) पुँल्लिङ्गम्
(B) स्त्रिलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) नामलिङ्गम्

Show Answer/Hide

Answer – (C)

75. उपर्युक्तपद्यांशे प्रयुक्तस्य छन्दस: नाम किम्?
(A) उपजाति:
(B) इन्द्रवज्रा
(C) उपेन्द्रवज्रा
(D) वंशस्थ:

Show Answer/Hide

Answer – (B)

Leave a Reply

Your email address will not be published.

error: Content is protected !!