REET 2022 Answer Key

REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – III, Language – II – Sanskrit) (Official Answer Key)

July 28, 2022

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 1 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 1 Primary Exam 2022 Paper I (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2022
विषय (Subject) : – Paper I – Section III – (Language – II, Sanskrit)
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – I)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 1 Exam Paper 23 July 2022 (Ist Shift)
REET Level 1 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key)
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) 
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – IV – Mathematics) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – V – Environmental Studies) (Answer Key) Click Here

REET Level-I (Primary Level) Exam Paper 2022
Paper I – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड-III (भाषा-II – संस्कृतम्)

61. “औ” इत्यस्य वर्णस्य उच्चारणस्थानमस्ति –
(A) दन्तोष्ठम्
(B) कण्ठोष्ठम्
(C) कण्ठतालु
(D) नासिका

Show Answer/Hide

Answer – (B)

62. अन्तःस्थाः वर्णाः सन्ति –
(A) य् र् ल् व्
(B) ह् श् ष् स्
(C) प् फ् ब् भ्
(D) ङ् ञ् ण् न्

Show Answer/Hide

Answer – (A)

63. “अहं त्वां पश्यामि ।” इत्यस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत –
(A) त्वं मया पश्यामि
(B) त्वां मया पश्यामि
(C) त्वं मया दृश्यसे
(D) अहं मया पश्यामि

Show Answer/Hide

Answer – (C)

64. “सः गुरवे प्रणमति ।” वाक्यं संशोधयत –
(A) सः गुरुं प्रणमति
(B) सः गुरुवे प्रणमति
(C) सः गुरो प्रणमति
(D) सः गुरुं प्रणमसि

Show Answer/Hide

Answer – (A)

65. “अहं ह्यः चित्रपटं द्रक्ष्यामि ।” वाक्यं संशोधयत –
(A) अहं ह्यः चित्रपटं पश्यामि ।
(B) अहं ह्यः चित्रपटेन अपश्यम् ।
(C) अहं ह्यः चित्रपटेन पश्यामि ।
(D) अहं ह्यः चित्रपटम् अपश्यम् ।

Show Answer/Hide

Answer – (D)

66. “संसर्गजाः …….भवन्ति ।” समुचितपदेन रिक्तस्थानं पूरयत ।
(A) गुणाः
(B) दोषाः
(C) शौर्यम्
(D) दोषगुणाः

Show Answer/Hide

Answer – (D)

67. पाठशालाविधेरनुसारं शिक्षारम्भः कस्मात् संस्कारात् परं भवति स्म ?
(A) उपनयनसंस्कारात्परम्
(B) केशान्तसंस्कारात्परम्
(C) विवाहसंस्कारात्परम्
(D) समावर्तनसंस्कारात् परम

Show Answer/Hide

Answer – (A)

68. “संस्कृतभाषाशिक्षणस्य भण्डारकरविधेरपरं नाम किमस्ति ?
(A) नवीनविधिः
(B) प्रत्यक्षविधिः
(C) व्याकरण-अनुवादविधिः
(D) विश्लेषणात्मकविधिः

Show Answer/Hide

Answer – (C)

69. “यावत्छात्रेषु सक्रियरुचिर्न भविष्यति तावत् शिक्षकस्य सर्वोत्तमकार्य पूर्णं न भविष्यति ।” ‘दी प्रिन्सीपल्स ऑफ टीचिंग मैथड’ इत्यस्मिन पुस्तके केन लिखितम् ?
(A) पिसेन्टमहोदयेन
(B) हेराल्डमहोदयेन
(C) पामरमहोदयेन
(D) कॉमेनियसमहोदयेन

Show Answer/Hide

Answer – (A)

70. संस्कृतशिक्षणं प्रति छात्रेसु रुच्युत्पादनार्थं शिक्षकेण करणीयम् –
(A) पाठ्यपुस्तकस्य श्लोकानां वाचनम्
(B) विविध-साहित्यिक-गतिविधीनामायोजनम्
(C) संस्कृततः हिन्दीभाषायामनुवादकरणम्
(D) कठिनशब्दानामर्थलेखनम्

Show Answer/Hide

Answer – (B)

71. संस्कृतशिक्षणे मस्तिष्कयन्त्रं (संगणक) साधनं वर्तते –
(A) दृश्यसाधनम्
(B) श्रव्यसाधनम्
(C) दृश्यश्रव्यसाधनम्
(D) किमपि न

Show Answer/Hide

Answer – (C)

72. पाठ्यपुस्तकस्य भाषा कीदृशी स्यात् ?
(A) शिक्षकाणां योग्यतानुसारम्
(B) लेखकानां योग्यतानुसारम्
(C) अधिकारिणां योग्यतानुसारम्
(D) बालानां योग्यतानुसारम्

Show Answer/Hide

Answer – (D)

73. संस्कृतशिक्षणस्य मूल्याङ्कने प्रश्नाः भवन्ति –
(A) ज्ञानात्मकाः
(B) भावात्मकाः
(C) क्रियात्मकाः
(D) उपर्युक्त-त्रिभिःपक्षैः सम्बद्धाः

Show Answer/Hide

Answer – (D)

74. उपचारात्मकशिक्षणे उपचारकार्यं कीदृशं भवेत् ?
(A) छात्रस्तरानुसारम्
(C) अध्यापकस्तरानुसारम्
(B) कक्षास्तरानुसारम्
(D) प्रधानाचार्यस्तरानुसारम्

Show Answer/Hide

Answer – (A)

75. संस्कृते चतुर्विधभाषाकौशलेषु तृतीयकौशलम् अस्ति –
(A) लेखनकौशलम्
(B) भाषणकौशलम्
(C) श्रवणकौशलम्
(D) पठनकौशलम्

Show Answer/Hide

Answer – (D)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop