REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – III, Language-II, Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – III, Language-II, Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 24 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 24 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section III – (भाषा – II संस्कृत (Language – II Sanskrit))
परीक्षा तिथि (Exam Date) :- 24 July, 2022 (Shift – III)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II – संस्कृत)

61. “54” इत्येषा संख्या संस्कृते का ?
(A) चतुः पञ्चाशत्
(C) चतुस्पञ्चाशत्
(B) चतुर्पञ्चाशत्
(D) चत्वारः पञ्चाशत्

Show Answer/Hide

Answer – (A)

62. प्रातः (6:45) वादने सूर्योदयः भवति – अस्मिन् वाक्ये रेखाङ्कितं समयम् अक्षरैः लिखन्तु –
(A) सार्ध-सप्तवादने
(B) सपाद-सप्तवादने
(C) पादोन-सप्तवादने
(D) पादोन-षड्वादने

Show Answer/Hide

Answer – (C)

63. माहेश्वरसूत्रेषु ह्रस्वस्वराः सन्ति –
(A) सप्त
(B) चत्वारः
(C) त्रयः
(D) पञ्च

Show Answer/Hide

Answer – (D)

64. संस्कृतेन अनुवादं कुरुत –
“उस गुरु से विद्या पढ़ता है।”
(A) तेन गुरुणा विद्यां पठति ।
(B) तस्मात् गुरोः विद्यां पठति ।
(C) तस्य गुरोः विद्यां पठति ।
(D) तस्मिन् गुरौ विद्यां पठ।

Show Answer/Hide

Answer – (B)

65. “ए” कारस्य उच्चारणस्थानम् अस्ति –
(A) कण्ठ-तालु
(B) कण्ठोष्ठम्
(C) दन्तोष्ठम्
(D) ओष्ठौ

Show Answer/Hide

Answer – (A)

66. ‘ष’ कारस्य उच्चारणस्थानं विद्यते –
(A) नासिका
(B) तालु
(C) मूर्धा
(D) कण्ठः

Show Answer/Hide

Answer – (C)

67. “वृक्षे फलानि सन्ति” वाक्यमिदं भाववाच्ये भवति –
(A) वृक्षे फलैः भूयते ।
(B) वृक्षेण फलैः भूयन्ते ।
(C) वृक्षण फलेन भूयते ।
(D) वृक्षे फलानि भूयेन्ते ।

Show Answer/Hide

Answer – (A)

68. वाक्यं संशोधयत –
नृपात् वसुधां याचते।
(A) नृपस्य वसुधा याचते ।
(C) नृपेण वसुधां याचते।
(B) नृपाय वसुधां याच्यते ।
(D) नृपं वसुधां याचते ।

Show Answer/Hide

Answer – (D)

69. रिक्तस्थानं पूरयित्वा सूक्तिं संयोजयत –
“साहसे _______ प्रतिवसति ।”
(A) रमा
(B) श्रीः
(C) माता
(D) लक्ष्मीः

Show Answer/Hide

Answer – (B)

70. संस्कृतेन अनुवादं कुरुत – हम गुरु को नमस्कार करेंगे।
(A) वयं गुरुं नस्यन्ति ।
(B) वयं गुरुन् नंस्यन्ति ।
(C) वयं गुरुं नस्यामः ।
(D) वयं गुरुवे नस्यावः।

Show Answer/Hide

Answer – (C)

71. वर्णसमाम्नायपद्धतिः कस्यविधेः अपरं नाम वर्तते –
(A) अक्षरविधेः
(B) व्याख्याविधेः
(C) सूत्रविधेः
(D) कथाविधेः

Show Answer/Hide

Answer – (A)

72. मनोरञ्जनाय, अनुवाचनाय, श्रुत्वा पुनः कथनाय, शब्दानां साधूच्चारणाय च कस्य कौशलस्यावश्यकता भवेत् ?
(A) पठनकौशलस्य
(B) श्रवणकौशलस्य
(C) लेखनकौशलस्य
(D) भाषणकौशलस्य

Show Answer/Hide

Answer – (B)

73. संस्कृतशिक्षणे प्रस्तावना, विषयोपस्थापनम्, तुलना, सामान्यीकरणम्, प्रयोगश्च कस्य विधेः सोपानानि सन्ति ?
(A) पामरविधेः
(B) भण्डारकरविधेः
(C) व्याख्याविधेः
(D) हरबार्टीयविधेः

Show Answer/Hide

Answer – (D)

74. श्लोकानाम्, सूत्राणाम्, गद्यानां च कण्ठस्थीकरणोपरि को विधिः बलं ददाति ?
(A) पारायणविधिः
(B) वादविवादविधिः
(C) व्याख्याविधिः
(D) आगमनविधिः

Show Answer/Hide

Answer – (A)

75. संस्कृतभाषाशिक्षणस्य इन्द्रियाणां प्रयोगाधारेण दृश्यसाधनं भवति –
(A) पाठ्यपुस्तकम्
(B) सीतावाद्यम्
(C) ग्राहकयन्त्रम्
(D) आकाशवाणी

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!