REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – III, Language – II – Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – III, Language – II – Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 1 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 1 Primary Exam 2022 Paper I (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2022
विषय (Subject) : – Paper I – Section III – (Language – II, Sanskrit)
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – I)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 1 Exam Paper 23 July 2022 (Ist Shift)
REET Level 1 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key)
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) 
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – IV – Mathematics) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – V – Environmental Studies) (Answer Key) Click Here

REET Level-I (Primary Level) Exam Paper 2022
Paper I – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड-III (भाषा-II – संस्कृतम्)

61. “औ” इत्यस्य वर्णस्य उच्चारणस्थानमस्ति –
(A) दन्तोष्ठम्
(B) कण्ठोष्ठम्
(C) कण्ठतालु
(D) नासिका

Show Answer/Hide

Answer – (B)

62. अन्तःस्थाः वर्णाः सन्ति –
(A) य् र् ल् व्
(B) ह् श् ष् स्
(C) प् फ् ब् भ्
(D) ङ् ञ् ण् न्

Show Answer/Hide

Answer – (A)

63. “अहं त्वां पश्यामि ।” इत्यस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत –
(A) त्वं मया पश्यामि
(B) त्वां मया पश्यामि
(C) त्वं मया दृश्यसे
(D) अहं मया पश्यामि

Show Answer/Hide

Answer – (C)

64. “सः गुरवे प्रणमति ।” वाक्यं संशोधयत –
(A) सः गुरुं प्रणमति
(B) सः गुरुवे प्रणमति
(C) सः गुरो प्रणमति
(D) सः गुरुं प्रणमसि

Show Answer/Hide

Answer – (A)

65. “अहं ह्यः चित्रपटं द्रक्ष्यामि ।” वाक्यं संशोधयत –
(A) अहं ह्यः चित्रपटं पश्यामि ।
(B) अहं ह्यः चित्रपटेन अपश्यम् ।
(C) अहं ह्यः चित्रपटेन पश्यामि ।
(D) अहं ह्यः चित्रपटम् अपश्यम् ।

Show Answer/Hide

Answer – (D)

66. “संसर्गजाः …….भवन्ति ।” समुचितपदेन रिक्तस्थानं पूरयत ।
(A) गुणाः
(B) दोषाः
(C) शौर्यम्
(D) दोषगुणाः

Show Answer/Hide

Answer – (D)

67. पाठशालाविधेरनुसारं शिक्षारम्भः कस्मात् संस्कारात् परं भवति स्म ?
(A) उपनयनसंस्कारात्परम्
(B) केशान्तसंस्कारात्परम्
(C) विवाहसंस्कारात्परम्
(D) समावर्तनसंस्कारात् परम

Show Answer/Hide

Answer – (A)

68. “संस्कृतभाषाशिक्षणस्य भण्डारकरविधेरपरं नाम किमस्ति ?
(A) नवीनविधिः
(B) प्रत्यक्षविधिः
(C) व्याकरण-अनुवादविधिः
(D) विश्लेषणात्मकविधिः

Show Answer/Hide

Answer – (C)

69. “यावत्छात्रेषु सक्रियरुचिर्न भविष्यति तावत् शिक्षकस्य सर्वोत्तमकार्य पूर्णं न भविष्यति ।” ‘दी प्रिन्सीपल्स ऑफ टीचिंग मैथड’ इत्यस्मिन पुस्तके केन लिखितम् ?
(A) पिसेन्टमहोदयेन
(B) हेराल्डमहोदयेन
(C) पामरमहोदयेन
(D) कॉमेनियसमहोदयेन

Show Answer/Hide

Answer – (A)

70. संस्कृतशिक्षणं प्रति छात्रेसु रुच्युत्पादनार्थं शिक्षकेण करणीयम् –
(A) पाठ्यपुस्तकस्य श्लोकानां वाचनम्
(B) विविध-साहित्यिक-गतिविधीनामायोजनम्
(C) संस्कृततः हिन्दीभाषायामनुवादकरणम्
(D) कठिनशब्दानामर्थलेखनम्

Show Answer/Hide

Answer – (B)

71. संस्कृतशिक्षणे मस्तिष्कयन्त्रं (संगणक) साधनं वर्तते –
(A) दृश्यसाधनम्
(B) श्रव्यसाधनम्
(C) दृश्यश्रव्यसाधनम्
(D) किमपि न

Show Answer/Hide

Answer – (C)

72. पाठ्यपुस्तकस्य भाषा कीदृशी स्यात् ?
(A) शिक्षकाणां योग्यतानुसारम्
(B) लेखकानां योग्यतानुसारम्
(C) अधिकारिणां योग्यतानुसारम्
(D) बालानां योग्यतानुसारम्

Show Answer/Hide

Answer – (D)

73. संस्कृतशिक्षणस्य मूल्याङ्कने प्रश्नाः भवन्ति –
(A) ज्ञानात्मकाः
(B) भावात्मकाः
(C) क्रियात्मकाः
(D) उपर्युक्त-त्रिभिःपक्षैः सम्बद्धाः

Show Answer/Hide

Answer – (D)

74. उपचारात्मकशिक्षणे उपचारकार्यं कीदृशं भवेत् ?
(A) छात्रस्तरानुसारम्
(C) अध्यापकस्तरानुसारम्
(B) कक्षास्तरानुसारम्
(D) प्रधानाचार्यस्तरानुसारम्

Show Answer/Hide

Answer – (A)

75. संस्कृते चतुर्विधभाषाकौशलेषु तृतीयकौशलम् अस्ति –
(A) लेखनकौशलम्
(B) भाषणकौशलम्
(C) श्रवणकौशलम्
(D) पठनकौशलम्

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!