REET Level 2 Exam Paper 23 July 2022 (Shift-II) (Section – III, Language-II, Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 2 Exam Paper 23 July 2022 (Shift-II) (Section – III, Language-II, Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section III – (भाषा – II संस्कृत (Language – II Sanskrit))
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – II)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II – संस्कृत)

 

61. “73” इमां संख्या संस्कृतेन लिखत –
(A) त्रयसप्ततिः
(B) त्रयोसप्ततिः
(C) त्रयश्सप्ततिः
(D) त्रिसप्ततिः

Show Answer/Hide

Answer – (D)

62. “6:10” संस्कृतेन समयं लिखत –
(A) सार्धषड्वादनम्
(B) दशाधिकषड्वादनम्
(C) सपादषड्वादनम्
(D) दशाधिकपञ्चवादनम्

Show Answer/Hide

Answer – (B)

63. माहेश्वरसूत्रेषु घष्-प्रत्याहारे वर्णाः भवन्ति –
(A) ग ड ध
(B) छ ठ थ
(C) श ष स
(D) घढध

Show Answer/Hide

Answer – (D)

64. “मैं खेलकर समय नष्ट नहीं करूंगा।” इत्यस्य वाक्यस्य संस्कृतानुवादं कुरुत –
(A) अहं क्रीडित्वा समयं न नक्ष्यामि ।
(B) अहं क्रीडित्वा समय: न नक्ष्यामि ।
(C) अहं क्रीडित्वा समयं नष्टं न करोमि।
(D) अहं क्रीडन् समयं न करिष्यामि ।

Show Answer/Hide

Answer – (A)

65. “एक समय राजा दिलीप ने यज्ञ करने के लिए एक घोड़ा छोड़ा।”
इत्यस्य वाक्यस्य संस्कृतानुवादं कुरुत –
(A) एकदा राज्ञः दिलीप: यज्ञ कर्तुम् एकम् अश्वम् मुमोच ।
(B) एकदा राजा दिलीप: यज्ञकर्तुम् एकमश्वं मुञ्चति ।
(C) एक: समय: राजा दिलीप: यज्ञं कर्तुम् एकम् अश्वं मुमोच।
(D) एकदा राजा दिलीप: यज्ञं कर्तुम् एकम् अश्वं मुमोच ।

Show Answer/Hide

Answer – (D)

66. “य” इत्यस्य वर्णस्य उच्चारणस्थानम् अस्ति
(A) मूर्धा
(C) तालु
(B) दन्ताः
(D) कण्ठः

Show Answer/Hide

Answer – (C)

67. “ईश्वरः सर्वान् रक्षति।” इत्यस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत –
(A) ईश्वरेण सर्वे रक्ष्यन्ते ।
(B) ईश्वरेण सर्वे रक्ष्यते ।
(C) ईश्वर: सर्वे रक्ष्यते ।
(D) ईश्वरेण सर्वान् रक्ष्यन्ते ।

Show Answer/Hide

Answer – (A)

68. “मया चन्द्रः पश्यते ।” इत्यत्र वाक्यं संशोधयत –
(A) मया चन्द्रं पश्यते ।
(B) मया चन्द्रः दृश्यते ।
(C) मया चन्द्रं दृश्यते ।
(D) अहं चन्द्रं पश्यते ।

Show Answer/Hide

Answer – (B)

69. “मम न रोचते ते वाक्यम् ।” इत्यत्र वाक्यं संशोधयत –
(A) मया न रोचते ते वाक्यम् ।
(B) मह्यं न रोचते ते वाक्यम् ।
(C) मम न रोचयति तव वाक्यम् ।
(D) मया न रोचयति ते वाक्यम् ।

Show Answer/Hide

Answer – (B)

70. “उदारचरितानां तु ______ कुटुम्बकम् ।” अत्र लिखितसूक्तेः समुचितपदेन रिक्तस्थानं पूरयत –
(A) अमृतैव
(B) कार्यमैव
(C) बसुधैवः
(D) वसुधैव

Show Answer/Hide

Answer – (D)

71. संस्कृतभाषाशिक्षणस्य अनुपातस्य क्रमस्य च सिद्धान्तानुसारेण प्रारम्भिकस्तरे प्रधानता भवति –
(A) व्याकरणज्ञानस्य
(B) तुलनात्मकाध्ययनस्य
(C) मौखिककार्यस्य
(D) साहित्यज्ञानस्य

Show Answer/Hide

Answer – (C)

72. “या भाषा अध्यापनीया, सा स्वमाध्यमेनैव बोधनीया ।” इत्यत्र भाषाशिक्षणस्य विधिरस्ति – (A) प्रत्यक्षविधिः
(B) विश्लेषणात्मकविधि:
(C) व्याख्याविधिः
(D) व्याकरणविधिः

Show Answer/Hide

Answer – (A)

73. हरबार्टीयपञ्चपदी-विधौ सोपानमस्ति –
(A) व्याख्या
(B) उद्देश्यम्
(C) तुलना
(D) मूल्याङ्कनम्

Show Answer/Hide

Answer – (C)

74. वैदिकशिक्षा-पद्धतौऽपि दृश्यसाधनानां प्रयोगः कथं विहितः –
(A) पाठ्यपुस्तकानां प्रयोगेण
(B) स्फोरकपत्रकाणां प्रयोगेण
(C) प्रदर्शनपट्टमाध्यमेन
(D) तालपत्रेषु विलिखितानां रेखाचित्राणां प्रयोगेण

Show Answer/Hide

Answer – (D)

75. शैक्षिकभ्रमणं संस्कृतशिक्षणे साधनमस्ति
(A) दृश्यसाधनम्
(B) श्रव्यसाधनम्
(C) दृश्यश्रव्यसाधनम्
(D) क्रियात्मकम् अन्यसाधनम्

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!