REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – II, Language – I – Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – II, Language – I – Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 1 Exam Primary Exam 2022 का खंड – II (भाषा-I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 1 Primary Exam 2022 Paper I (Section – II Language – I Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2022
विषय (Subject) : – Paper I – Section II – (Language – I, Sanskrit)
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – I)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 1 Exam Paper 23 July 2022 (Ist Shift)
REET Level 1 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key)
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) 
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – IV – Mathematics) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – V – Environmental Studies) (Answer Key) Click Here

REET Level-I (Primary Level) Exam Paper 2022
Paper I – (Section – II – Language – I, Sanskrit)
(Official Answer Key)

खण्ड -II (भाषा -I – संस्कृतम्)

31. वाक्यमिदं संशोधयत –
“अहं त्वं च पठामि”।
(A) अहं त्वं च पठथः ।
(C) अहं त्वं च पठावः ।
(B) अहं त्वं च पठतः।
(D) अहं त्वं च पठसि ।

Show Answer/Hide

Answer – (C)

32. “अहं देवं पश्यामि” । इत्यस्य वाक्यस्य वाच्य परिवर्तनं कुरुत् –
(A) मया देवं दृश्यते ।
(B) अहं देवेन दृश्ये ।
(C) मया देवः पश्यते ।
(D) मया देवः दृश्यते ।

Show Answer/Hide

Answer – (D)

33. शुद्धवाक्यम् अस्ति –
(A) त्वं पञ्च फलानि आनय
(B) त्वं पञ्चानि फलानि आनय
(C) त्वं पञ्च फलानि आनयतु
(D) त्वं पञ्च फलानि आनयामि

Show Answer/Hide

Answer – (A)

34. “कविषु कालिदासः श्रेष्ठः” ।
रेखाङ्कितपदे प्रश्ननिर्माणं कुरुत –
(A) के कालिदासः श्रेष्ठः ।
(B) केषु कालिदासः श्रेष्ठः ।
(C) केसु कालिदासः श्रेष्ठः ।
(D) कासु कालिदासः श्रेष्ठः ।

Show Answer/Hide

Answer – (B)

35. ‘उद्यमेन हि सिध्यन्ति _____न मनोरथैः’ । समुचितपदेन रिक्तस्थानं पूरयत –
(A) धनानि
(B) कार्याणि
(C) फलानि
(D) रीराणि

Show Answer/Hide

Answer – (B)

36. प्राचीनयूनानीदार्शनिकः सुकरातमहोदयः केन विधिना समाजे उपदेशम् अददात् ?
(A) भाषणविधिना
(B) वादविवादविधिना
(C) प्रश्नोत्तरविधिना
(D) कथाकथनविधिना

Show Answer/Hide

Answer – (C)

37. संस्कृतशिक्षणस्य कोऽयं विधिः मातृविधिः इति नाम्ना ज्ञायते ?
(A) विश्लेषणात्मकविधिः
(B) प्रत्यक्षविधिः
(C) कथाकथनविधिः
(D) पाठ्यपुस्तकविधिः

Show Answer/Hide

Answer – (B)

38. ‘कर्णाभ्यां श्रवणं’ ‘मुखेन च भाषणम्’ उभावपि आधारौ स्तः –
(A) संस्कृत गद्य शिक्षणस्य
(B) संस्कृत पद्य शिक्षणस्य
(C) संस्कृतानुवाद शिक्षणस्य
(D) संस्कृतभाषा शिक्षणस्य

Show Answer/Hide

Answer – (D)

39. भाषा-कौशलेषु अन्तिमं कौशलं विद्यते –
(A) पठन कौशलम्
(C) भाषण कौशलम्
(B) लेखन कौशलम्
(D) श्रवण कौशलम्

Show Answer/Hide

Answer – (B)

40. संस्कृताध्यापनस्य दृश्यसाधनेषु सर्वोत्तमं साधनं विद्यते –
(A) श्यामफलकम्
(B) संगणकम्
(C) चित्राणि
(D) आकाशवाणी

Show Answer/Hide

Answer – (A)

41. निम्नलिखितेषु भाषाशिक्षणस्य प्रमुखं साधनं भवति –
(A) विद्यालयभवनम्
(B) गुरुगृहम्
(C) पाठ्यपुस्तकम्
(D) शैक्षिकभ्रमणम्

Show Answer/Hide

Answer – (C)

42. संस्कृते वयं श्रवण-भाषण-पठन-कौशलानाञ्च मूल्याङ्कनं कर्तुं शक्नुयः –
(A) मौखिकपरीक्षया
(B) लिखितपरीक्षया
(C) निबन्धात्मकपरीक्षया
(D) शलाकापरीक्षया

Show Answer/Hide

Answer – (A)

43. का परीक्षा वैधा, व्यापिका, व्यावहारिकी, समयदृष्ट्या मितव्यया च भवति ?
(A) शलाकापरीक्षा
(B) भाषणपरीक्षा
(C) वस्तुनिष्ठपरीक्षा
(D) वर्णनात्मकपरीक्षा

Show Answer/Hide

Answer – (C)

44. पूर्णतया छात्रव्यक्तित्वं मापयितुं शक्यते –
(A) दर्शनेन
(C) भाषणेन
(B) मूल्याङ्कनेन
(D) कथाकथनेन

Show Answer/Hide

Answer – (B)

45. उदाहरणानि प्रस्तूय ततो नियमनिर्धारणन्नाम भवति –
(A) आगमनम्
(B) निगमनम्
(C) व्याकरणम्
(D) परीक्षणम्

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!