UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

71. ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ अयं मन्त्रांशः उद्धृतः अस्ति –
(a) कठोपनिषदः
(b) ईशोपनिषदः
(c) केनोपनिषदः
(d) प्रश्नोपनिषदः

Show Answer/Hide

Answer – (B)

72. दशकुमारचरितस्य पूर्वपीठिकायाम् उच्छ्वासाः सन्ति –
(a) 02
(b) 04
(c) 05
(d) 10

Show Answer/Hide

Answer – (C)

73. हरिनारायणदीक्षितस्य रचना अस्ति –
(a) महावीरचरितम्
(b) विक्रमाङ्कदेवचरितम्
(c) भीष्मचरितम्
(d) इन्दिराचरितम्

Show Answer/Hide

Answer – (C)

74. कस्य नाटकस्य उपजीव्यं रामायणं नास्ति ?
(a) बालभारतस्य
(b) अभिषेकनाटकस्य
(c) कुन्दमालायाः
(d) आश्चर्यचूडामणेः

Show Answer/Hide

Answer – (A)

75. ‘सर्गश्च प्रतिसर्गश्च … पुराणं पञ्च लक्षणम्’ – इति उद्धृतम् –
(a) वायुपुराणे
(b) विष्णुपुराणे
(c) पद्मपुराणे
(d) स्कन्दपुराणे

Show Answer/Hide

Answer – (B)

76. संस्कृतसाहित्ये ‘पदलालित्यवती’ प्रसिद्धा रचना अस्ति –
(a) किरातार्जुनीयम्
(b) शिशुपालवधम्
(c) नैषधीयचरितम्
(d) हर्षचरितम्

Show Answer/Hide

Answer – (C)

77. मनुस्मृतेः कस्मिन् अध्याये चतुर्वर्णानां कर्मणां व्यवस्था प्रतिपादिता ?
(a) प्रथमाध्याये
(b) द्वितीयाध्याये
(c) तृतीयाध्याये
(d) चतुर्थाध्याये

Show Answer/Hide

Answer – (A)

78. याज्ञवल्क्यस्मृतौ व्यवहारस्य कति भेदाः ?
(a) पञ्चदश
(b) षोडश
(c) सप्तदश
(d) अष्टादश

Show Answer/Hide

Answer – (D)

79. उपमार्थे प्रयुक्ताः निपाताः –
(a) इव, न, चित्, नु
(b) इव, ननु, चित्, नु
(c) इव, नु, सु, न
(d) इव, एव, तु, नु

Show Answer/Hide

Answer – (A)

80. अधोलिखितेषु ‘निघण्टु’ शब्दस्य कतमं निर्वचनं नास्ति ?
(a) निगमा इमे भवन्ति
(b) समाहर्ता भवति
(c) समाहृता भवन्ति
(d) समाहता भवन्ति

Show Answer/Hide

Answer – (B)

Leave a Reply

Your email address will not be published.

error: Content is protected !!