UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

81. अधोलिखितेषु ‘आचार्य’ शब्दस्य कतमं निर्वचनं नास्ति ?
(a) आचारं ग्राहयति
(b) आचिनोति अर्थान्
(c) आचिनोति धर्मान्
(d) आचिनोति बुद्धिम् इति वा

Show Answer/Hide

Answer – (C)

82. षद्भावविकारो नास्ति –
(a) वर्धते
(b) अस्ति
(c) अपक्षीयते
(d) नास्ति

Show Answer/Hide

Answer – (D)

83. यदक्षरपरिमाणं तत् किम् ?
(a) व्याकरणम्
(b) छन्दः
(c) शिक्षा
(d) निरुक्तम्

Show Answer/Hide

Answer – (B)

84. वेदार्थानां निर्णय कस्य भाष्यम् अद्यापि प्रमाणरूपेण स्वीक्रियते ?
(a) मैक्समूलरस्य
(b) कीथमहोदयस्य
(c) सायणाचार्यस्य
(d) मम्मटाचार्यस्य

Show Answer/Hide

Answer – (C)

85. वैदिकसंस्कृते सन्धिनियमः दृश्यते –
(a) ऐच्छिकः
(b) अनिवार्यः
(c) कठिनः
(d) आवश्यकः

Show Answer/Hide

Answer – (A)

86. अधोलिखितेषु ‘धि’ – संज्ञकोऽस्ति –
(a) गौरी
(b) वधू
(c) सखि
(d) हरि

Show Answer/Hide

Answer – (*)

87. “विद्वॉल्लिखति’ इत्यत्र सन्धिविधायकं सूत्रमस्ति –
(a) मोऽनुस्वारः
(b) तोर्लिः
(c) यरोऽनुनासिकेऽनुनासिको वा
(d) आदेः परस्य

Show Answer/Hide

Answer – (B)

88. ‘सत् + चित् = सच्चित् – इत्यत्र सन्धिविधायकं सूत्रमस्ति –
(a) छे च
(b) खरि च
(c) स्तोः श्चुना श्चुः
(d) ष्टुना ष्टुः

Show Answer/Hide

Answer – (C)

89. “विष्णुस्त्राता’ – अत्र सन्धिविधायकं सूत्रमस्ति –
(a) खरवसानयोर्विसर्जनीयः
(b) विसर्जनीयस्य सः
(c) वा शरि
(d) ससजुषो रुः

Show Answer/Hide

Answer – (B)

90. ‘वेदोऽखिलो धर्ममूलम्’ इति वाक्यं कुत्र ?
(a) वेदे
(b) ब्राह्मणसाहित्ये
(c) याज्ञवल्क्यस्मृतौ
(d) मनुस्मृतौ

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!