UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

91. कौटिल्यसम्मताः विद्याः –
(a) चतस्रः
(b) तिस्रः
(c) द्वे
(d) एका

Show Answer/Hide

Answer – (A)

92. याज्ञवल्क्यानुसारम् ऋणादानं कतिविधम् ?
(a) पञ्चविधम्
(b) षविधम्
(c) सप्तविधम्
(d) चतुर्विधम्

Show Answer/Hide

Answer – (C)

93. कृष्णयजुर्वेदस्य शाखा नास्ति –
(a) तैत्तिरीय
(b) मैत्रायणी
(c) कठ
(d) काण्व

Show Answer/Hide

Answer – (D)

94. ऐतरेय-आरण्यकं केन वेदेन सम्बद्धम् ?
(a) ऋग्वेदेन
(b) यजुर्वेदेन
(c) सामवेदेन
(d) अथर्ववेदेन

Show Answer/Hide

Answer – (A)

95. शुक्लयजुर्वेदस्य ब्राह्मणग्रन्थोऽस्ति –
(a) गोपथब्राह्मणम्
(b) जैमिनीयब्राह्मणम्
(c) शतपथब्राह्मणम्
(d) ऐतरेयब्राह्मणम्

Show Answer/Hide

Answer – (C)

96. अभिज्ञानशाकुन्तलस्य नायकोऽस्ति –
(a) धीरप्रशान्तः
(b) धीरोदात्तः
(c) धीरोद्धतः
(d) धीरललितः

Show Answer/Hide

Answer – (B)

97. विश्वनाथेन खण्डितम् आचार्यवामनस्य काव्यलक्षणं किम् ?
(a) काव्यस्यात्मा ध्वनिः
(b) वक्रोक्तिः काव्यजीवितम्
(c) रीतिरात्मा काव्यस्य
(d) तददोषौ शब्दार्थों

Show Answer/Hide

Answer – (C)

98. सम्बोधने विभक्तिर्भवति –
(a) अष्टमी
(b) प्रथमा
(c) तृतीया
(d) सप्तमी

Show Answer/Hide

Answer – (B)

99. ‘तिलेषु तैलम्’ – इत्युदाहरणे ‘तिलेषु’ इत्यत्र आधारोऽस्ति –
(a) अभिव्यापकः
(b) औपश्लेषिकः
(c) वैषयिकः
(d) उपर्युक्तेषु न कोऽपि

Show Answer/Hide

Answer – (A)

100. सुषारथिः अश्वानिव मनुष्यान् किं नेनीयते ?
(a) आत्मा
(b) इन्द्रियाणि
(c) मनः
(d) शक्तिः

Show Answer/Hide

Answer – (C)

Read Also :

Read Related Posts

 

Leave a Reply

Your email address will not be published.

error: Content is protected !!