UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

61. ‘वेदानां रचनाकालोऽस्ति 6,000 ई.पू.’ इत्यस्य मतस्य प्रतिपादकः –
(a) विन्टरनिट्ज़
(b) मैकडॉनल
(c) बलदेव-उपाध्यायः
(d) बालगङ्गाधरतिलकः

Show Answer/Hide

Answer – (*)

62. सविता कस्य लोकस्य देवता अस्ति ?
(a) अन्तरीक्षलोकस्य
(b) पृथिवीलोकस्य
(c) द्युलोकस्य
(d) अधोलोकस्य

Show Answer/Hide

Answer – (C)

63. वेदाङ्गानि कति ? –
(a) चत्वारि
(b) पञ्च
(c) षट्
(d) त्रीणि

Show Answer/Hide

Answer – (C)

64. ‘य आत्मदा बलदा यस्य प्रशिषं विश्वे देवाः उपासते’ – सः अस्ति –
(a) पुरुषः
(b) हिरण्यगर्भः
(c) अग्निः
(d) विष्णुः

Show Answer/Hide

Answer – (B)

65. निरुक्तस्य प्रतिपाद्य – विषयोऽस्ति –
(a) वर्णागमः
(b) उच्चारणम्
(c) प्रत्ययज्ञानम्
(d) छन्दोज्ञानम्

Show Answer/Hide

Answer – (A)

66. षोडशसंस्काराः कस्य विषयाः सन्ति ?
(a) धर्मसूत्रस्य
(b) गृह्यसूत्रस्य
(c) श्रौतसूत्रस्य
(d) शुल्बसूत्रस्य

Show Answer/Hide

Answer – (B)

67. यास्कानुसारं नाम्नः लक्षणमस्ति –
(a) असत्त्वप्रधानानि नामानि
(b) सत्त्वाप्रधानानि नामानि
(c) आख्यातप्रधानानि नामानि
(d) सत्त्वप्रधानानि नामानि

Show Answer/Hide

Answer – (D)

68. ‘मघवा’ इति कस्य देवतायाः उपाधिः ?
(a) इन्द्रस्य
(b) सवितुः
(c) उषसः
(d) रुद्रस्य

Show Answer/Hide

Answer – (A)

69. ऋग्वेदस्य प्रथममण्डलस्य प्रथमसूक्ते यज्ञस्य देवः कः ?
(a) इन्द्रः
(b) सूर्यः
(c) प्रजापतिः
(d) अग्निः

Show Answer/Hide

Answer – (D)

70. नासदीयसूक्तस्य ऋषिः अस्ति –
(a) परमेष्ठी प्रजापतिः
(b) याज्ञवल्क्यः
(c) हिरण्यस्तूपः
(d) विश्वामित्रः

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!