UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

51. सप्तभङ्गीनयः अथवा स्याद्वादसिद्धान्तः स्वीकृतः –
(a) जैनदर्शने
(b) बौद्धदर्शने
(c) न्यायदर्शने
(d) वैशेषिकदर्शने

Show Answer/Hide

Answer – (A)

52. बौद्धदर्शने मोक्षार्थं प्रयुक्तः शब्दः –
(a) मुक्तिः
(b) अपवर्गः
(c) निर्वाणम्
(d) कैवल्यम्

Show Answer/Hide

Answer – (C)

53. चत्वारः आर्यसत्याः केन स्वीकृताः ?
(a) महावीरेण
(b) महात्मबुद्धेन
(c) आचार्यकपिलेन
(d) महर्षिगौतमेन

Show Answer/Hide

Answer – (B)

54. सांख्यदर्शने कैवल्यं परिभाषितं वर्तते –
(a) त्रिविधदुःखराहित्यत्वेन
(b) त्रिविधदुःखैकान्तिकराहित्येन
(c) त्रिविधदुःखात्यन्तिकराहित्येन
(d) त्रिविधदुःखैकान्तिकात्यन्तिकराहित्येन

Show Answer/Hide

Answer – (D)

55. ‘सृष्टेः कारणं प्रकृति-पुरुषौ स्तः’ – इति कस्य मतम् ? –
(a) सांख्यदर्शनस्य
(b) बौद्धदर्शनस्य
(c) जैनदर्शनस्य
(d) न्यायदर्शनस्य

Show Answer/Hide

Answer – (A)

56. सत्कार्यवादस्य सिद्ध्यर्थं सांख्यदर्शनसम्मतानि प्रमाणानि सन्ति –
(a) 04
(b) 05
(c) 06
(d) 03

Show Answer/Hide

Answer – (B)

57. संघातपरार्थत्वादित्युक्तितः सिध्यति –
(a) प्रकृतिरस्ति
(b) गुणाः सन्ति
(c) पुरुषोऽस्ति
(d) दोषाः सन्ति

Show Answer/Hide

Answer – (C)

58. सांख्यकारिकानुसारं प्रकृतिर्वर्तते –
(a) जडरूपा
(b) चेतनरूपा
(c) स्वप्नरूपा
(d) सुप्तरूपा

Show Answer/Hide

Answer – (A)

59. सांख्यकारिकानुसारं पञ्चभूतानि जायन्ते –
(a) महतः
(b) अहङ्कारात्
(c) मनसः
(d) पञ्चतन्मात्राभ्यः

Show Answer/Hide

Answer – (D)

60. ऋग्वेदस्य मन्त्राः विभक्ताः सन्ति निम्नमण्डलेषु –
(a) 08 मण्डलेषु
(b) 10 मण्डलेषु
(c) 14 मण्डलेषु
(d) 06 मण्डलेषु

Show Answer/Hide

Answer – (B)

Leave a Reply

Your email address will not be published.

error: Content is protected !!