UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

11. ‘प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान्’ – इति कारिकांशः सम्बद्धः –
(a) महाकाव्यलक्षणेन
(b) रूपकलक्षणेन
(c) नाटकलक्षणेन
(d) नाटिकालक्षणेन

Show Answer/Hide

Answer – (C)

12. बुद्धचरितमहाकाव्यस्य तृतीयसर्गस्य नाम –
(a) पुत्रोत्पत्तिः
(b) संवेगोत्पत्तिः
(c) स्त्रीनिवारणम्
(d) गङ्गापुत्रभीष्मः

Show Answer/Hide

Answer – (B)

13. ‘अच्छोदसरोवर-वर्णनम्’ प्राप्यते –
(a) हर्षचरिते
(b) चण्डीशतके
(c) कादम्बर्याम्
(d) अभिज्ञानशाकुन्तले

Show Answer/Hide

Answer – (C)

14. ‘शिशुपालवधम्’ इत्यस्य महाकाव्यस्य उपजीव्यग्रन्थः अस्ति –
(a) रामायणम्
(b) महाभारतम्
(c) किरातार्जुनीयम्
(d) नैषधीयचरितम्

Show Answer/Hide

Answer – (B)

15. नदीसञ्जकः नास्ति –
(a) नदी
(b) गौरी
(c) खलपूः
(d) वधूः

Show Answer/Hide

Answer – (C)

16. ‘अदस्’ शब्दस्य पुंल्लिङ्गे षष्ठी-एकवचनस्य रूपं भवति –
(a) अमुष्य
(b) अमुष्यै
(c) अमुष्मै
(d) अमुस्य

Show Answer/Hide

Answer – (A)

17. प्रगृह्यसज्ञा नास्ति –
(a) ईदन्तस्य
(b) ऊदन्तस्य
(c) अदन्तस्य
(d) एदन्तस्य

Show Answer/Hide

Answer – (C)

18. निष्ठा सज्ञा अस्ति –
(a) क्त्वा
(b) क्त
(c) क्तिन्
(d) क

Show Answer/Hide

Answer – (B)

19. ‘सुश्री’ शब्दस्य चतुर्थी-एकवचने रूपं भवति –
(a) सुश्रिया
(b) सुश्रियः
(c) सुश्रीभ्यः
(d) सुश्रियै

Show Answer/Hide

Answer – (D)

20. ‘षट्’ शब्दस्य षष्ठी-बहुवचनस्य रूपं भवति –
(a) षण्णाम्
(b) षट्नाम्
(c) षड्नाम्
(d) षट्णाम्

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!