UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper - 2018 (Sanskrit)| TheExamPillar
UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

31. “लोप : …..” इत्यस्य अंशोऽस्ति –
(a) शाकटायनस्य
(b) चान्द्रायणस्य
(c) शाकल्यस्य
(d) स्फोटायनस्य

Show Answer/Hide

Answer – (C)

32. हरये’ इत्यस्य सन्धिविच्छेदः अस्ति –
(a) हरे + ए
(b) हरे + य
(c) हरि + ए
(d) हर + अये

Show Answer/Hide

Answer – (A)

33. ‘अदेङ्गुणः’ अस्ति –
(a) अतिदेशसूत्रम्
(b) अधिकारसूत्रम्
(c) परिभाषासूत्रम्
(d) सज्ञासूत्रम

Show Answer/Hide

Answer – (D)

34. परवल्लिङ्गं …
(a) द्विगु – द्वन्द्वयोः
(b) द्वन्द्व – कर्मधारयोः
(c) द्वन्द्व – तत्पुरुषयोः
(d) बहुव्रीहि – तत्पुरुषयोः

Show Answer/Hide

Answer – (C)

35. मेघदूते छन्दः वर्तते –
(a) स्रग्धरा
(b) मन्दाक्रान्ता
(c) भुजङ्गप्रयातम्
(d) शार्दूलविक्रीडितम्

Show Answer/Hide

Answer – (B)

36. शिशुपालवधमहाकाव्ये कति सर्गाः सन्ति –
(a) ऊनविंशतिः
(b) विंशतिः
(c) एकविंशतिः
(d) द्वाविंशतिः

Show Answer/Hide

Answer – (B)

37. रघुवंशमहाकाव्ये सर्गाः सन्ति –
(a) 17
(b) 18
(c) 19
(d) 20

Show Answer/Hide

Answer – (C)

38. रत्नावलीनाटिकायाः नायकोऽस्ति –
(a) धीरोदात्तः
(b) धीरप्रशान्तः
(c) धीरोद्धतः
(d) धीरललितः

Show Answer/Hide

Answer – (D)

39. साहित्यदर्पणकारस्य मतौ नाटकस्य नायको भवति कश्चित् –
(a) राजकुलस्य
(b) ब्राह्मणकुलस्य
(c) वैश्यकुलस्य
(d) अन्यकुलस्य

Show Answer/Hide

Answer – (A)

40. साहित्यदर्पणानुसारं रूपकाणि सन्ति –
(a) चत्वारि
(b) पञ्च
(c) षड्
(d) दश

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!