REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – III, Language-II, Sanskrit) (Official Answer Key)

July 30, 2022

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 24 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 24 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section III – (भाषा – II संस्कृत (Language – II Sanskrit))
परीक्षा तिथि (Exam Date) :- 24 July, 2022 (Shift – III)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II – संस्कृत)

61. “54” इत्येषा संख्या संस्कृते का ?
(A) चतुः पञ्चाशत्
(C) चतुस्पञ्चाशत्
(B) चतुर्पञ्चाशत्
(D) चत्वारः पञ्चाशत्

Show Answer/Hide

Answer – (A)

62. प्रातः (6:45) वादने सूर्योदयः भवति – अस्मिन् वाक्ये रेखाङ्कितं समयम् अक्षरैः लिखन्तु –
(A) सार्ध-सप्तवादने
(B) सपाद-सप्तवादने
(C) पादोन-सप्तवादने
(D) पादोन-षड्वादने

Show Answer/Hide

Answer – (C)

63. माहेश्वरसूत्रेषु ह्रस्वस्वराः सन्ति –
(A) सप्त
(B) चत्वारः
(C) त्रयः
(D) पञ्च

Show Answer/Hide

Answer – (D)

64. संस्कृतेन अनुवादं कुरुत –
“उस गुरु से विद्या पढ़ता है।”
(A) तेन गुरुणा विद्यां पठति ।
(B) तस्मात् गुरोः विद्यां पठति ।
(C) तस्य गुरोः विद्यां पठति ।
(D) तस्मिन् गुरौ विद्यां पठ।

Show Answer/Hide

Answer – (B)

65. “ए” कारस्य उच्चारणस्थानम् अस्ति –
(A) कण्ठ-तालु
(B) कण्ठोष्ठम्
(C) दन्तोष्ठम्
(D) ओष्ठौ

Show Answer/Hide

Answer – (A)

66. ‘ष’ कारस्य उच्चारणस्थानं विद्यते –
(A) नासिका
(B) तालु
(C) मूर्धा
(D) कण्ठः

Show Answer/Hide

Answer – (C)

67. “वृक्षे फलानि सन्ति” वाक्यमिदं भाववाच्ये भवति –
(A) वृक्षे फलैः भूयते ।
(B) वृक्षेण फलैः भूयन्ते ।
(C) वृक्षण फलेन भूयते ।
(D) वृक्षे फलानि भूयेन्ते ।

Show Answer/Hide

Answer – (A)

68. वाक्यं संशोधयत –
नृपात् वसुधां याचते।
(A) नृपस्य वसुधा याचते ।
(C) नृपेण वसुधां याचते।
(B) नृपाय वसुधां याच्यते ।
(D) नृपं वसुधां याचते ।

Show Answer/Hide

Answer – (D)

69. रिक्तस्थानं पूरयित्वा सूक्तिं संयोजयत –
“साहसे _______ प्रतिवसति ।”
(A) रमा
(B) श्रीः
(C) माता
(D) लक्ष्मीः

Show Answer/Hide

Answer – (B)

70. संस्कृतेन अनुवादं कुरुत – हम गुरु को नमस्कार करेंगे।
(A) वयं गुरुं नस्यन्ति ।
(B) वयं गुरुन् नंस्यन्ति ।
(C) वयं गुरुं नस्यामः ।
(D) वयं गुरुवे नस्यावः।

Show Answer/Hide

Answer – (C)

71. वर्णसमाम्नायपद्धतिः कस्यविधेः अपरं नाम वर्तते –
(A) अक्षरविधेः
(B) व्याख्याविधेः
(C) सूत्रविधेः
(D) कथाविधेः

Show Answer/Hide

Answer – (A)

72. मनोरञ्जनाय, अनुवाचनाय, श्रुत्वा पुनः कथनाय, शब्दानां साधूच्चारणाय च कस्य कौशलस्यावश्यकता भवेत् ?
(A) पठनकौशलस्य
(B) श्रवणकौशलस्य
(C) लेखनकौशलस्य
(D) भाषणकौशलस्य

Show Answer/Hide

Answer – (B)

73. संस्कृतशिक्षणे प्रस्तावना, विषयोपस्थापनम्, तुलना, सामान्यीकरणम्, प्रयोगश्च कस्य विधेः सोपानानि सन्ति ?
(A) पामरविधेः
(B) भण्डारकरविधेः
(C) व्याख्याविधेः
(D) हरबार्टीयविधेः

Show Answer/Hide

Answer – (D)

74. श्लोकानाम्, सूत्राणाम्, गद्यानां च कण्ठस्थीकरणोपरि को विधिः बलं ददाति ?
(A) पारायणविधिः
(B) वादविवादविधिः
(C) व्याख्याविधिः
(D) आगमनविधिः

Show Answer/Hide

Answer – (A)

75. संस्कृतभाषाशिक्षणस्य इन्द्रियाणां प्रयोगाधारेण दृश्यसाधनं भवति –
(A) पाठ्यपुस्तकम्
(B) सीतावाद्यम्
(C) ग्राहकयन्त्रम्
(D) आकाशवाणी

Show Answer/Hide

Answer – (A)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop