REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – II, Language-I, Sanskrit) (Official Answer Key) | TheExamPillar
REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – II, Language-I, Sanskrit) (Official Answer Key)

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 24 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – II (भाषा – I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 24 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – II Language-I Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section II – (भाषा – I संस्कृत (Language-I Sanskrit))
परीक्षा तिथि (Exam Date) :- 24 July, 2022 (Shift – III)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – II – Language-I, Sanskrit)
(Official Answer Key)

खण्ड – II (भाषा – I – संस्कृत)

31. ‘पठति’ इति पदं लुटि परिवर्तयत –
(A) पठेत्
(B) पठिष्यन्ति
(C) पठतु
(D) पठिष्यति

Show Answer/Hide

Answer – (D)

32. ‘78’ इति संख्या संस्कृतेन लिखन्तु –
(A) अष्टसप्ततिः
(B) अष्टासप्ततिः
(C) अष्टसप्ततिः, अष्टासप्ततिः
(D) सप्त – अष्ट – सप्ततिः

Show Answer/Hide

Answer – (C)

33. ‘ए’कारस्य उच्चारणस्थानं किम् ?
(A) कण्ठः
(B) कण्ठोष्ठम्
(C) कण्ठतालु
(D) तालु

Show Answer/Hide

Answer – (C)

34. माहेश्वरसूत्रेषु को वर्णः द्विरुक्तः ?
(A) ण
(B) ल
(C) च
(D) ह

Show Answer/Hide

Answer – (D)

35. संस्कृतेन अनुवादं कुरुत । (35-36)
‘जल के बिना जीवन नहीं है।’
(A) जलं विना जीवनं नास्ति ।
(B) जलेन विना जीवनं नास्ति ।
(C) जलाद् विना जीवनं नास्ति ।
(D) जलं, जलेन, जलाद्वा विना जीवनं नास्ति ।

Show Answer/Hide

Answer – (D)

36. ‘उसने प्राण त्यागे’
(A) सः प्राणम् अत्यजत ।
(B) सः प्राणान् अत्यजत् ।
(C) तेन प्राणान् अत्यजन् ।
(D) तेन प्राणः त्यक्तः ।

Show Answer/Hide

Answer – (B)

37. ‘सः गीतां पठति’ इत्यस्य वाच्यपरिवर्तनं कुरुत ।
(A) तेन गीताम् पठ्यते ।
(B) तेन गीता पठ्यते ।
(C) तेन गीता पठ्यन्ते ।
(D) तेन गीता पठ्यते ।

Show Answer/Hide

Answer – (D)

38. “सरस्वती श्वेतवस्त्रैः आवृता वर्तते” इत्यत्र रेखाङ्कितपदमश्रित्य प्रश्ननिर्माणं कुरुत ।
(A) सरस्वती कुत्र आवृता वर्तते ?
(B) सरस्वती केन आवृता ?
(C) सरस्वती कैः आवृता वर्तते ?
(D) सरस्वती किम् आवृता वर्तते ?

Show Answer/Hide

Answer – (C)

39. ‘मया त्रीणि पुस्तकानि पठितम्’ इति वाक्यं संशोधयत ।
(A) मया त्रीणि पुस्तकानि पठितवान् ।
(B) अहं त्रीणि पुस्तकानि पठितानि ।
(C) मया त्रीणि पुस्तकानि पठितानि ।
(D) मया त्रीणि पुस्तकं पठितानि ।

Show Answer/Hide

Answer – (C)

40. ‘पिबन्ति ______ स्वयमेव नाम्भः’ समुचितपदेन सूक्तिं पूरयत –
(A) नद्याः
(B) नद्या
(C) नदी
(D) नद्यः

Show Answer/Hide

Answer – (D)

41. विचाराभिव्यक्तेः साधनमस्ति –
(A) श्रवणम्
(B) पद्यम्
(C) पठनम्
(D) भाषा

Show Answer/Hide

Answer – (D)

42. चतुर्षु कौशलेषु द्वितीयम् अस्ति –
(A) पठनम्
(B) भाषणम्
(C) श्रवणम्
(D) लेखनम्

Show Answer/Hide

Answer – (B)

43. संस्कृतशिक्षणस्य मनोवैज्ञानिकोऽयं सिद्धान्तः अस्ति –
(A) मौखिक-कार्यस्य सिद्धान्तः
(B) चयन-विभाजनयोः सिद्धान्तः
(C) रुचेः सिद्धान्तः
(D) वैयक्तिक-भिन्नतायाः सिद्धान्तः

Show Answer/Hide

Answer – (C)

44. संस्कृतशिक्षणस्य प्राचीनतमोऽयं विधिः –
(A) पारायणविधिः
(B) पाठशालाविधिः
(C) प्रश्नोत्तरविधिः
(D) आगमनविधिः

Show Answer/Hide

Answer – (B)

45. संस्कृत-भाषा-शिक्षणाय सर्वोत्तमोऽयं विधिः –
(A) निर्बाधविधिः
(B) व्याख्याविधिः
(C) व्याकरणानुवादविधिः
(D) विश्लेषणात्मकविधिः

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!