REET 2022 Answer Key

REET Level 1 Exam Paper 23 July 2022 (Shift-I) (Section – II, Language – I – Sanskrit) (Official Answer Key)

July 28, 2022

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 1 Exam Primary Exam 2022 का खंड – II (भाषा-I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 1 Primary Exam 2022 Paper I (Section – II Language – I Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2022
विषय (Subject) : – Paper I – Section II – (Language – I, Sanskrit)
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – I)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 1 Exam Paper 23 July 2022 (Ist Shift)
REET Level 1 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key)
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) 
Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – IV – Mathematics) (Answer Key) Click Here
REET Level 1 Exam – 23 July, 2022 (Section – V – Environmental Studies) (Answer Key) Click Here

REET Level-I (Primary Level) Exam Paper 2022
Paper I – (Section – II – Language – I, Sanskrit)
(Official Answer Key)

खण्ड -II (भाषा -I – संस्कृतम्)

31. वाक्यमिदं संशोधयत –
“अहं त्वं च पठामि”।
(A) अहं त्वं च पठथः ।
(C) अहं त्वं च पठावः ।
(B) अहं त्वं च पठतः।
(D) अहं त्वं च पठसि ।

Show Answer/Hide

Answer – (C)

32. “अहं देवं पश्यामि” । इत्यस्य वाक्यस्य वाच्य परिवर्तनं कुरुत् –
(A) मया देवं दृश्यते ।
(B) अहं देवेन दृश्ये ।
(C) मया देवः पश्यते ।
(D) मया देवः दृश्यते ।

Show Answer/Hide

Answer – (D)

33. शुद्धवाक्यम् अस्ति –
(A) त्वं पञ्च फलानि आनय
(B) त्वं पञ्चानि फलानि आनय
(C) त्वं पञ्च फलानि आनयतु
(D) त्वं पञ्च फलानि आनयामि

Show Answer/Hide

Answer – (A)

34. “कविषु कालिदासः श्रेष्ठः” ।
रेखाङ्कितपदे प्रश्ननिर्माणं कुरुत –
(A) के कालिदासः श्रेष्ठः ।
(B) केषु कालिदासः श्रेष्ठः ।
(C) केसु कालिदासः श्रेष्ठः ।
(D) कासु कालिदासः श्रेष्ठः ।

Show Answer/Hide

Answer – (B)

35. ‘उद्यमेन हि सिध्यन्ति _____न मनोरथैः’ । समुचितपदेन रिक्तस्थानं पूरयत –
(A) धनानि
(B) कार्याणि
(C) फलानि
(D) रीराणि

Show Answer/Hide

Answer – (B)

36. प्राचीनयूनानीदार्शनिकः सुकरातमहोदयः केन विधिना समाजे उपदेशम् अददात् ?
(A) भाषणविधिना
(B) वादविवादविधिना
(C) प्रश्नोत्तरविधिना
(D) कथाकथनविधिना

Show Answer/Hide

Answer – (C)

37. संस्कृतशिक्षणस्य कोऽयं विधिः मातृविधिः इति नाम्ना ज्ञायते ?
(A) विश्लेषणात्मकविधिः
(B) प्रत्यक्षविधिः
(C) कथाकथनविधिः
(D) पाठ्यपुस्तकविधिः

Show Answer/Hide

Answer – (B)

38. ‘कर्णाभ्यां श्रवणं’ ‘मुखेन च भाषणम्’ उभावपि आधारौ स्तः –
(A) संस्कृत गद्य शिक्षणस्य
(B) संस्कृत पद्य शिक्षणस्य
(C) संस्कृतानुवाद शिक्षणस्य
(D) संस्कृतभाषा शिक्षणस्य

Show Answer/Hide

Answer – (D)

39. भाषा-कौशलेषु अन्तिमं कौशलं विद्यते –
(A) पठन कौशलम्
(C) भाषण कौशलम्
(B) लेखन कौशलम्
(D) श्रवण कौशलम्

Show Answer/Hide

Answer – (B)

40. संस्कृताध्यापनस्य दृश्यसाधनेषु सर्वोत्तमं साधनं विद्यते –
(A) श्यामफलकम्
(B) संगणकम्
(C) चित्राणि
(D) आकाशवाणी

Show Answer/Hide

Answer – (A)

41. निम्नलिखितेषु भाषाशिक्षणस्य प्रमुखं साधनं भवति –
(A) विद्यालयभवनम्
(B) गुरुगृहम्
(C) पाठ्यपुस्तकम्
(D) शैक्षिकभ्रमणम्

Show Answer/Hide

Answer – (C)

42. संस्कृते वयं श्रवण-भाषण-पठन-कौशलानाञ्च मूल्याङ्कनं कर्तुं शक्नुयः –
(A) मौखिकपरीक्षया
(B) लिखितपरीक्षया
(C) निबन्धात्मकपरीक्षया
(D) शलाकापरीक्षया

Show Answer/Hide

Answer – (A)

43. का परीक्षा वैधा, व्यापिका, व्यावहारिकी, समयदृष्ट्या मितव्यया च भवति ?
(A) शलाकापरीक्षा
(B) भाषणपरीक्षा
(C) वस्तुनिष्ठपरीक्षा
(D) वर्णनात्मकपरीक्षा

Show Answer/Hide

Answer – (C)

44. पूर्णतया छात्रव्यक्तित्वं मापयितुं शक्यते –
(A) दर्शनेन
(C) भाषणेन
(B) मूल्याङ्कनेन
(D) कथाकथनेन

Show Answer/Hide

Answer – (B)

45. उदाहरणानि प्रस्तूय ततो नियमनिर्धारणन्नाम भवति –
(A) आगमनम्
(B) निगमनम्
(C) व्याकरणम्
(D) परीक्षणम्

Show Answer/Hide

Answer – (A)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop