41. ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः’ – इत्यत्र वर्तते –
(a) अलङ्कारविवेचनम्
(b) गुणविवेचनम्
(c) रसनिरूपणम्
(d) भावविवेचनम्
Show Answer/Hide
42. साहित्यदर्पणकारानुसारं रसात्मकं वाक्यं किमस्ति ?
(a) पदम्
(b) वाक्यम्
(c) महावाक्यम्
(d) काव्यम्
Show Answer/Hide
43. अभिधया शक्त्या कोऽर्थः बोध्यते ? –
(a) लक्ष्यार्थः
(b) वाच्यार्थः
(c) व्यंग्यार्थः
(d) तात्पर्यार्थः
Show Answer/Hide
44. वेदान्तसारानुसारं वस्तुनि अवस्त्वारोपः कथ्यते –
(a) अज्ञानम्
(b) विवर्तः
(c) अपवादः
(d) अध्यारोपः
Show Answer/Hide
45. तन्तुः पटं प्रति कारणमस्ति –
(a) निमित्तकारणम्
(b) परस्परासम्बद्धम्।
(c) समवायिकारणम्
(d) असमवायिकारणम्
Show Answer/Hide
46. तर्कभाषानुसारं कस्मिन् प्रमाणे वस्तुद्वयस्य सादृश्यज्ञानं कारणं भवति ?
(a) शब्दप्रमाणे
(b) अनुमानप्रमाणे
(c) प्रत्यक्षप्रमाणे
(d) उपमानप्रमाणे
Show Answer/Hide
47. ‘अग्निना सिञ्चेत्’ – इति वाक्यं नास्ति –
(a) परस्पराकाङ्क्षाविरहात्
(b) योग्यताविरहात्
(c) परस्परसान्निध्याभावात्
(d) उपमानाभावात्।
Show Answer/Hide
48. वेदान्तसारानुसारम् आत्मा कया आच्छादितः –
(a) भावनया
(b) विद्यया
(c) अविद्यया
(d) विद्याविद्यया
Show Answer/Hide
49. वेदान्तसारानुसारं जीवितावस्थायां समग्रकर्मबन्धनक्षयः भवति –
(a) देहमुक्तिः
(b) इन्द्रियमुक्तिः
(c) संसारमुक्तिः
(d) जीवन्मुक्तिः
Show Answer/Hide
50. ‘वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च’ – वेदान्तस्य इयं परिभाषा केन कृता ?
(a) ईश्वरकृष्णेन
(b) सदानन्देन
(c) केशवमिश्रेण
(d) मम्मटेन
Show Answer/Hide