REET 2022 Answer Key

REET Level 2 Exam Paper 24 July 2022 (Shift-III) (Section – II, Language-I, Sanskrit) (Official Answer Key)

July 30, 2022

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 24 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – II (भाषा – I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 24 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – II Language-I Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section II – (भाषा – I संस्कृत (Language-I Sanskrit))
परीक्षा तिथि (Exam Date) :- 24 July, 2022 (Shift – III)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – II – Language-I, Sanskrit)
(Official Answer Key)

खण्ड – II (भाषा – I – संस्कृत)

31. ‘पठति’ इति पदं लुटि परिवर्तयत –
(A) पठेत्
(B) पठिष्यन्ति
(C) पठतु
(D) पठिष्यति

Show Answer/Hide

Answer – (D)

32. ‘78’ इति संख्या संस्कृतेन लिखन्तु –
(A) अष्टसप्ततिः
(B) अष्टासप्ततिः
(C) अष्टसप्ततिः, अष्टासप्ततिः
(D) सप्त – अष्ट – सप्ततिः

Show Answer/Hide

Answer – (C)

33. ‘ए’कारस्य उच्चारणस्थानं किम् ?
(A) कण्ठः
(B) कण्ठोष्ठम्
(C) कण्ठतालु
(D) तालु

Show Answer/Hide

Answer – (C)

34. माहेश्वरसूत्रेषु को वर्णः द्विरुक्तः ?
(A) ण
(B) ल
(C) च
(D) ह

Show Answer/Hide

Answer – (D)

35. संस्कृतेन अनुवादं कुरुत । (35-36)
‘जल के बिना जीवन नहीं है।’
(A) जलं विना जीवनं नास्ति ।
(B) जलेन विना जीवनं नास्ति ।
(C) जलाद् विना जीवनं नास्ति ।
(D) जलं, जलेन, जलाद्वा विना जीवनं नास्ति ।

Show Answer/Hide

Answer – (D)

36. ‘उसने प्राण त्यागे’
(A) सः प्राणम् अत्यजत ।
(B) सः प्राणान् अत्यजत् ।
(C) तेन प्राणान् अत्यजन् ।
(D) तेन प्राणः त्यक्तः ।

Show Answer/Hide

Answer – (B)

37. ‘सः गीतां पठति’ इत्यस्य वाच्यपरिवर्तनं कुरुत ।
(A) तेन गीताम् पठ्यते ।
(B) तेन गीता पठ्यते ।
(C) तेन गीता पठ्यन्ते ।
(D) तेन गीता पठ्यते ।

Show Answer/Hide

Answer – (D)

38. “सरस्वती श्वेतवस्त्रैः आवृता वर्तते” इत्यत्र रेखाङ्कितपदमश्रित्य प्रश्ननिर्माणं कुरुत ।
(A) सरस्वती कुत्र आवृता वर्तते ?
(B) सरस्वती केन आवृता ?
(C) सरस्वती कैः आवृता वर्तते ?
(D) सरस्वती किम् आवृता वर्तते ?

Show Answer/Hide

Answer – (C)

39. ‘मया त्रीणि पुस्तकानि पठितम्’ इति वाक्यं संशोधयत ।
(A) मया त्रीणि पुस्तकानि पठितवान् ।
(B) अहं त्रीणि पुस्तकानि पठितानि ।
(C) मया त्रीणि पुस्तकानि पठितानि ।
(D) मया त्रीणि पुस्तकं पठितानि ।

Show Answer/Hide

Answer – (C)

40. ‘पिबन्ति ______ स्वयमेव नाम्भः’ समुचितपदेन सूक्तिं पूरयत –
(A) नद्याः
(B) नद्या
(C) नदी
(D) नद्यः

Show Answer/Hide

Answer – (D)

41. विचाराभिव्यक्तेः साधनमस्ति –
(A) श्रवणम्
(B) पद्यम्
(C) पठनम्
(D) भाषा

Show Answer/Hide

Answer – (D)

42. चतुर्षु कौशलेषु द्वितीयम् अस्ति –
(A) पठनम्
(B) भाषणम्
(C) श्रवणम्
(D) लेखनम्

Show Answer/Hide

Answer – (B)

43. संस्कृतशिक्षणस्य मनोवैज्ञानिकोऽयं सिद्धान्तः अस्ति –
(A) मौखिक-कार्यस्य सिद्धान्तः
(B) चयन-विभाजनयोः सिद्धान्तः
(C) रुचेः सिद्धान्तः
(D) वैयक्तिक-भिन्नतायाः सिद्धान्तः

Show Answer/Hide

Answer – (C)

44. संस्कृतशिक्षणस्य प्राचीनतमोऽयं विधिः –
(A) पारायणविधिः
(B) पाठशालाविधिः
(C) प्रश्नोत्तरविधिः
(D) आगमनविधिः

Show Answer/Hide

Answer – (B)

45. संस्कृत-भाषा-शिक्षणाय सर्वोत्तमोऽयं विधिः –
(A) निर्बाधविधिः
(B) व्याख्याविधिः
(C) व्याकरणानुवादविधिः
(D) विश्लेषणात्मकविधिः

Show Answer/Hide

Answer – (A)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop