UTET Exam 30 Sep 2022 Paper – II (Language II – Sanskrit) (Official Answer Key)

उत्तराखंड विद्यालयी शिक्षा परिषद् (UBSE – Uttarakhand Board of School Education) द्वारा 30 सितम्बर, 2022 को UTET (Uttarakhand Teachers Eligibility Test) की परीक्षा का आयोजन किया गया। UTET (Uttarakhand Teachers Eligibility Test) Exam 2022 Paper 2 – भाषा – I संस्कृत की उत्तरकुंजी (Language II – Sanskrit) यहाँ पर उपलब्ध है।

UBSE (Uttarakhand Board of School Education) Conduct the UTET (Uttarakhand Teachers Eligibility Test) 2022 Exam held on 30 September, 2022. Here UTET Paper 2 (Language II – Sanskrit) Paper with Official Answer Key.

UTET (Uttarakhand Teachers Eligibility Test) Junior Level
(Class 6 to Class 8)

Exam :−  UTET (Uttarakhand Teachers Eligibility Test) Paper 2
Part :− भाषा – II संस्कृत (Language II – Sanskrit)
Organized
by : UBSE

Number of Question :− 30
SET – C

Exam Date :– 30th September, 2022

UTET 30 Sep 2022 (Junior Level)

UTET Junior Level Paper Answer Key Link
UTET Exam 30 Sep 2022 – Paper – 2 (बाल विकास एवं शिक्षण विज्ञान)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Language – I : Hindi)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Language – I : English)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Language – II : Hindi)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Language – II : English)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Language – II : Sanskrit)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Mathematics & Science)  Click Here
UTET Exam 30 Sep 2022 – Paper – 2 (Social Studies)  Click Here

UTET Exam 30 Sep 2022 Paper – 2 (Junior Level)
Language – II (Sanskrit)
(Official Answer Key
)

61. ‘मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्च मिथुनादेकमवधीः काम मोहितम।।”
अस्य श्लोकस्य रचयिता अस्ति
(A) महर्षि व्यासः
(B) महर्षि वाल्मीकिः
(C) महाकवि कालिदासः
(D) भवभूतिः

Read Also ...  UTET Exam 26 Nov 2021 Paper – 1 (Mathematics) (Official Answer Key)

Click To Show Answer/Hide

Answer – (B)

62. शुद्धं वाक्यं चिनुत ।
(A) शिष्यः आसने अधितिष्ठति
(B) शिष्यः आसनम् अधितिष्ठति
(C) शिष्यः आसनाय अधितिष्ठति
(D) शिष्यः आसनेषु अधितिष्ठति

63. अहो वा हारे वा कुसुमशयने वा दृषदि वा ।
मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा।।
तृणे वा स्त्रैणेवा मम समदृशौ यान्तु दिवसाः।
कचित् पुण्येऽरण्ये शिव! शिव! शिवेति प्रलपतः।।
उपर्युक्त श्लोके रसः अस्ति
(A) करूणः
(B) शृंगारः
(C) शान्तः
(D) न कोऽपि

64. ‘वक्रोक्तिः काव्यं जीवितम्’ इदं वाक्यम् अस्ति
(A) आचार्य रामचन्द्र शुक्लस्य
(B) आचार्य मम्मटस्य
(C) आचार्य कुन्तकस्य
(D) न कस्यापि

65. सदा + एव = सदैव (आ + ए = ऐ)
मम + एव = ममैव (अ + ए = ऐ)
उष्ण + ओदनम = उष्णौदनम् (अ + ओ = औ)
महा + ओघः = महौघः (आ + ओ = औ)
उपर्युक्त उदाहरणानां माध्यमेन शिक्षकः यदा कक्षायां सनियमेन वृद्धि सन्धिं ज्ञापयति तदा संस्कृत शिक्षणस्य सूत्रं प्रयुक्तं भवति-
(A) सामान्यतः विशेषस्य उपस्थापनम्
(B) सारल्यात् कठिनं प्रतिगमनम्
(C) आगमनतः निगमनम्
(D) निगमनतः आगमनम्

66. संस्कृत शिक्षणाय व्यास (भाष्य) प्रणाली सर्वाधिका उपयोगी भवति
(A) माध्यमिक कक्षासु
(B) स्नातक कक्षासु
(C) प्रशिक्षण कक्षासु
(D) कुत्रापि नैव

67. संस्कृत अध्यापने शिक्षकैः यदा कक्षायां पाठस्य एकैक शब्दानां अर्थं स्पष्टीक्रियते तदा अत्र का शिक्षण विधिः प्रयुक्ता
(A) प्रत्यक्ष विधिः
(B) विश्लेषण विधिः
(C) समवाय विधिः
(D) व्याख्या विधिः

68. नाटक-शिक्षण द्वारा छात्रेषु भवति
(A) चारित्रिक विकास
(B) अभिनय कौशलस्य विकासः
(C) अध्ययनस्य विकास
(D) पठनस्य लेखनस्य च विकासः

Read Also ...  UTET Exam 06 Nov 2019 Paper – 1 (Environmental Science) (Official Answer Key)

Click To Show Answer/Hide

Answer – (B)

69. दूरदर्शनतः प्रसारित-पाठानां माध्यमेन कक्षासु शिक्षणं भवत्येव। अत्र शिक्षण अधिगम सामग्री वर्गीकृता
(A) श्रव्या
(B) दृश्या
(C) श्रव्य-दृश्या चार
(D) न कोऽपि

70. उच्चस्तरीय कक्षासु संस्कृत व्याकरण शिक्षणाय श्रेष्ठ प्रणाली अस्ति
(A) सूत्र प्रणाली
(B) पुस्तकीय प्रणाली
(C) आगमन प्रणाली
(D) निगमन प्रणाली

निर्देश : अधोलिखितं गद्याधारितानां प्रश्नानां (प्रश्न संख्या 71-74) समुचितं उत्तरं चिनुत –

उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, शत्रुसंकटे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वस्मिन् सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति, अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषां उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते, देशानां विकासः अपि अवरुद्धः भवति।

एतेषां सर्वेषां कारणं विश्वबन्धुत्वस्य अभावः एव, इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात् । यदि इयं भावना विश्वस्य जनेषु बलवती स्यात् तदा विकसिताविकसित देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। येन सर्वे देशाः ज्ञान विज्ञानयोः क्षेत्रे मैत्री भावनया सहयोगेन च समृद्धि प्राप्तुं समर्थाः भविष्यन्ति।

71. ‘विश्वस्मिन् सर्वत्र एतादृशः भावः’ अत्र ‘सर्वत्र’ पदम् अस्ति –
(A) रीतिवाचक क्रियाविशेषणपदम्
(B) कालवाचक क्रिया विशेषणपदम्
(C) स्थानवाचक क्रियाविशेषणपदम्
(D) परिमाणवाचक क्रियाविशेषणपदम्

72. ‘अपरेण’ इत्यत्र विभक्ति वचनं अस्ति
(A) द्वितीया एकवचन
(B) तृतीया एकवचन
(C) चतुर्थी एकवचन
(D) पञ्चमी एकवचन

73. देशानां विकासः केन अवरूद्धः ?
(A) अव्यवहारेण
(B) ज्ञान विज्ञानस्य अभावेन
(C) विश्वबन्धुत्वस्य अभावेन
(D) उपेक्षा भावेन

Read Also ...  UTET Exam 2018 – Paper – 2 (Language First - English) Official – Answer Key

Click To Show Answer/Hide

Answer – (C)

74. ‘उपेक्षाभावं’ इत्यस्य पदस्य समास-विग्रहः अस्ति
(A) उपेक्षायै भावम्
(B) उपेक्षया भावम्
(C) उपेक्षितं भावम्
(D) उपेक्षायाः भावम्

Leave a Reply

Your email address will not be published.

close button
Uttarakhand Current Affairs Jan - Feb 2023 (Hindi Language)
Uttarakhand Current Affairs Jan - Feb 2023 (Hindi Language)
error: Content is protected !!