UTET Exam 29 Sep 2023 Paper – II (Language II – Sanskrit) (Official Answer Key) | TheExamPillar
UTET Exam 29 Sep 2023 Paper – II (Language II – Sanskrit) (Official Answer Key)

UTET Exam 29 Sep 2023 Paper – II (Language II – Sanskrit) (Official Answer Key)

उत्तराखंड विद्यालयी शिक्षा परिषद् (UBSE – Uttarakhand Board of School Education) द्वारा 29 सितम्बर, 2023 को UTET (Uttarakhand Teachers Eligibility Test) की परीक्षा का आयोजन किया गया। UTET (Uttarakhand Teachers Eligibility Test) Exam 2023 Paper 2 – भाषा – II संस्कृत (Language II – Sanskrit) की उत्तरकुंजी यहाँ पर उपलब्ध है।

UBSE (Uttarakhand Board of School Education) Conduct the UTET (Uttarakhand Teachers Eligibility Test) 2023 Exam held on 29 September, 2023. Here UTET Paper 2 (Language II – Sanskrit) Paper with Answer Key.

UTET (Uttarakhand Teachers Eligibility Test) Junior Level
(Class 6 to Class 8)

UTET Paper II – 29 Sep 2023 (Junior Level)

UTET Junior Level Paper Answer Key Link
UTET Exam 29 Sep 2023 – Paper – 2 (बाल विकास एवं शिक्षण विज्ञान)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Language – I : Hindi)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Language – I : English)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Language – II : Hindi)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Language – II : English)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Language – II : Sanskrit)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Mathematics & Science)  Click Here
UTET Exam 29 Sep 2023 – Paper – 2 (Social Studies)  Click Here
Download UTET Paper II 2023 Official Answer Key All Set

UTET (Uttarakhand Teachers Eligibility Test) Junior Level

(Class 6 to Class 8)

Exam : UTET (Uttarakhand Teachers Eligibility Test) Paper II
Part : भाषा – II संस्कृत (Language II – Sanskrit)
Number of Question : 30
Paper SET : D
Exam Date : 29th September, 2023

UTET Paper – II (Junior Level) 29 Sep 2023
भाषा – II संस्कृत (Language II – Sanskrit)
(Official Answer Key)

61 समीचीनां तालिका चिनुत-
(अ) विशाखदत्तः            (1) वेणी संहारः
(ब) भवभूति                   (2) विक्रमोर्वशीयम्
(स) भट्ट नारायणः           (3) मुद्राराक्षसः
(द) कालिदासः               (4) उत्तरामचरितम्
कूट :
(अ) (ब) (स) (द)

(A) 3, 4, 1, 2
(B) 1, 2, 3, 4
(C) 4, 3, 2, 1
(D) 2, 1, 4, 3

Show Answer/Hide

Answer – (A)

62. न तच्छास्त्रं न तच्छिल्पं न सा विद्या न सा कला ।
न तद्द्योगो न तत्कर्मं नाट्येऽस्मिन्यन्न दृश्यते । ।
अस्य श्लोकस्य रचयिता अस्ति-
(A) आचार्य भरतमुनिः
(B) आचार्य कुन्तकः
(C) आचार्य वामनः
(D) आचार्य मम्मटः

Show Answer/Hide

Answer – (A)

63. ‘नलचम्पू’ इत्यस्य चम्पूकाव्यस्य रचयिता अस्ति-
(A) भोजराजः
(B) त्रिविक्रमभट्टः
(C) अनन्तकविः
(D) सोमदेवः

Show Answer/Hide

Answer – (B)

64. वागर्थाविव सम्पृक्तौ वागर्थ प्रतिपत्तये ।
जगतः पितरौ वन्दे, पार्वती परमेश्वरौ । ।
अस्मिन् श्लोके अलंकारः अस्ति-
(A) उपमा
(B) रूपकम्
(C) अनुप्रासः
(D) यमकम्

Show Answer/Hide

Answer – (A)

65. ट वर्णस्य उच्चारण स्थानमस्ति –
(A) तालुः
(B) मूर्धा
(C) कण्ठः
(D) दन्ताः

Show Answer/Hide

Answer – (B)

66. निम्नलिखित वर्णानां मध्ये ऊष्म वर्णः अस्ति-
(A) ग
(B) च
(C) ह
(D) थ

Show Answer/Hide

Answer – (C)

67. वर्णोच्चारण प्रसङ्गे आभ्यन्तर प्रयत्नः भवति-
(A) विवृत्
(B) संवृत्
(C) स्पृष्ट
(D) सर्वे एव

Show Answer/Hide

Answer – (D)

68. वाक्य रचना सन्दर्भे “सह-साकं-सार्द्धं – -”
इत्यस्य योगे विभक्तिः प्रयुक्ता भवति –
(A) प्रथमा
(C) चतुर्थी
(B) तृतीया
(D) षष्ठी

Show Answer/Hide

Answer – (B)

69. ‘श्रियायुत्सक’ इत्यस्य पदस्य सन्धि विच्छेदः अस्ति-
(A) श्रियै + उत्सुकः
(B) श्रियायै + उत्सुकः
(C) श्रियाय + उत्सुकः
(D) श्रिया + युत्सकः

Show Answer/Hide

Answer – (A)

70. “श्लोके षष्ठं गुरुः ज्ञेयं, सर्वत्र लघु पंचमम् ।
द्विचतुः पादयोर्हस्वं, सप्तम दीर्घमन्ययोः ।।”
अस्मिन् श्लोके कस्य छन्दस्य लक्षणमुद्धृतम् अस्ति-
(A) उपजाति छन्दस्य
(B) अनुष्टुप् छन्दस्य
(C) वंशस्थ छन्दस्य
(D) मालिनी छन्दस्य

Show Answer/Hide

Answer – (B)

71. ‘अहं सिहम् अपश्यम्’ इत्यस्य कर्मवाच्ये वाच्य परिवर्तनेन वाक्यं भवति-
(A) अहं सिंहं पश्यामि
(B) मया सिंहो दृष्टः
(C) सिंह मया दृश्यते
(D) मया सिंहम् अपश्यम्

Show Answer/Hide

Answer – (B)

72. राजन् (राजा) शब्दस्य सप्तमी बहुवचने रूपं भवति-
(A) राजासु
(C) राजषु
(B) राजाषु
(D) राजसु

Show Answer/Hide

Answer – (D)

73. हरबर्ट महोदयस्य पाठ योजना पद्धतेः अपरं नाम अस्ति-
(A) पाठयोजना पद्धतिः
(B) पञ्चपदी पाठयोजना पद्धतिः
(C) अन्वय पद्धतिः
(D) न कोऽपि

Show Answer/Hide

Answer – (B)

74. कक्षायां नाटक शिक्षणेन छात्रेषु भवति-
(A) लेखनतीव्रतायाः विकासः
(B) धारा प्रवाह पठनस्य विकासः
(C) अध्ययन कौशलस्य विकासः
(D) भाव प्रकाशन क्षमतायाः विकासः

Show Answer/Hide

Answer – (D)

75. अधिगमन सन्दर्भे यदा केषाञ्चन छात्राणां गतिः स्तरानुकूलं न प्रतीयते, तदा तेषां कृते आवश्यकतानुसारं विशिष्ट पठन व्यवस्थायाः आयोजनं अनुभूयते, तदस्ति –
(A) सारांशीकरणम्
(B) पुनः पुनः शिक्षणम्
(C) उपचारात्मकं शिक्षणम्
(D) पुनरभ्यासः

Show Answer/Hide

Answer – (C)

Leave a Reply

Your email address will not be published.

error: Content is protected !!