उत्तराखंड विद्यालयी शिक्षा परिषद् (UBSE – Uttarakhand Board of School Education) द्वारा 26 नवम्बर 2021 को UTET (Uttarakhand Teachers Eligibility Test) की परीक्षा का आयोजन किया गया। UTET (Uttarakhand Teachers Eligibility Test) Exam 2021 Paper 2 – भाषा – II संस्कृत की उत्तरकुंजी (Language II – Hindi) यहाँ पर उपलब्ध है।
UBSE (Uttarakhand Board of School Education) Conduct the UTET (Uttarakhand Teachers Eligibility Test) 2021 Exam held on 26 November 2021. Here UTET Paper 2 (Language II – Sanskrit) Paper with Official Answer Key.
UTET (Uttarakhand Teachers Eligibility Test) Junior Level
(Class 6 to Class 8)
Exam :− UTET (Uttarakhand Teachers Eligibility Test) Paper 2
Part :− भाषा – II संस्कृत (Language II – Sanskrit)
Organized by :− UBSE
Number of Question :− 30
SET – C
Exam Date :– 26th November 2021
UTET 26 Nov 2021 (Junior Level)
UTET Junior Level Paper Answer Key | Link |
UTET Exam 26 Nov 2021 – Paper – 2 (बाल विकास एवं शिक्षण विज्ञान) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Language – I : Hindi) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Language – I : English) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Language – II : Hindi) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Language – II : English) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Language – II : Sanskrit) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Mathematics & Science) | Click Here |
UTET Exam 26 Nov 2021 – Paper – 2 (Social Studies) | Click Here |
UTET Exam 26 Nov 2021 Paper – 2 (Junior Level)
भाषा – II (संस्कृत)
(Official Answer Key)
61. समीचीनां तालिकां चिनुत
(a) परशु-फरसा – 1. घोषीकरण
(b) शाक-साग – 2. अल्पप्राणीकरण
(c) चन्द्र-चाँद – 3. महाप्राणीकरण
(d) स्वादिष्ठ-स्वादिष्ट – 4. अनुनासिकरण
कूटः
(a) (b) (c) (d)
(A) 1 2 3 4
(B) 2 4 1 3
(C) 3 1 4 2
(D) 3 4 2 1
Click to show/hide
62. ‘देवी’ इत्यत्र प्रत्ययः अस्ति –
(A) डीप्
(B) टाप
(C) डीन्
(D) तिप्
Click to show/hide
63. ‘शार्दूलविक्रीडितम्’ छन्दे कति वर्णाः भवन्ति?
(A) सप्तदश
(B) षोडश
(C) एकोनविंशति
(D) विंशति
Click to show/hide
64. अन्तरान्तरेण युक्ते इति सूत्रेण का विभक्ति –
(A) तृतीया-विभक्ति
(B) पञ्चमी-विभक्ति
(C) द्वितीया-विभक्ति
(D) चतुर्थी-विभक्ति
Click to show/hide
65. ‘शरीरमाद्यं खलु धर्मसाधनम्’ – इति सूक्तिसम्बद्ध महाकाव्योऽसि
(A) कुमारसम्भवम्
(B) किरातार्जुनीयम्
(C) स्वप्नवासवदत्तम्
(D) अभिज्ञानशाकुन्तलम्
Click to show/hide
66. ध्वनि-संज्ञानेन अर्थावबोधन-प्रक्रिया केन कौशलेन सम्बद्धा?
(A) भाषणेन
(B) श्रवणेन
(C) पठनेन
(D) लेखनेन
Click to show/hide
67. भाषाशिक्षणे ‘भाषा-प्रयोगशाला’ –
(A) न भवति
(B) विज्ञानवर्गे भवति
(C) भवति
(D) भवक्तव्यम्
Click to show/hide
68. बालकस्य बौद्धिक विकास-दृष्ट्या प्राथमिकस्तरे शिक्षायाः माध्यमः का भवेत् ?
(A) राष्ट्रभाषा
(B) आंग्लभाषा
(C) मातृभाषा
(D) कम्प्यूटरभाषा
Click to show/hide
69. संस्कृतभाषा-शिक्षणे कोऽपि छात्रः प्रश्नोत्तरं दातुम् असमर्थः चेत्, तर्हि शिक्षकः किं कुर्यात् –
(A) कारणं ज्ञातुं प्रयतेत्
(B) शारीरिकम् आर्थिकं वा दण्डं दद्यात्
(C) पुनः पाठयेत्
(D) अग्रिमं पाठं पाठयेत्
Click to show/hide
70. अध्यापकः कक्षायां शिक्षण-उपादानानाम् उपयोग करोति, अनेन –
(A) मनोरंजनं भवति।
(B) शिक्षणः बोधगम्यः भवति।
(C) अधिकः धनव्ययः भवति।
(D) परम्परा-निर्वाहः कुशलतया भवति।
Click to show/hide
71. ‘उपचारात्मकं शिक्षणम्’ इत्यनेन अभिप्रायः अस्ति
(A) छात्राणां, नियमितरूपेण पुनः पुनः परीक्षणम्
(B) विद्यालयोपरान्तं शिक्षणायोजनम् ।
(C) प्रबुद्धछात्राणां संवर्धनार्थम् अतिरिक्त शिक्षणम्।
(D) “छात्राः किमर्थम् अवगन्तुम् असमर्थाः, असामर्थ्य च दूरीकर्तुं के उपायाः” इत्यर्थं प्रयासाः करणीयाः।
Click to show/hide
निर्देश : (प्रश्न संख्या 72-75) – अधोलिखितं गद्याधारितानां प्रश्नानां समुचितम् उत्तरं चिनुत –
श्रीहर्षदेवस्य जन्म सरस्वतीनधास्तटे कुरूक्षेत्रसमीपे धामेश्वरे बभूव। अस्य पिता महाराजः प्रभाकरवर्द्धनः माता च ‘यशोमती’ आसीत् । हर्षस्य अग्रजः राजवर्द्धनः अनुजा च राज्यश्रीर्बभूव। एतस्यैव प्रशासनकाले चीनदेशीयः पर्यटकः हवेनसांग् भारतम् आजगाम। तस्य राज्यं हिमालयादारभ्य नर्मदा यावत् मालवा-गुर्जरबङ्गादि प्रदेशेषु विस्तृतम् आसीत्।
सम्राट श्रीहर्षः उदारहृदयः, विद्वान्, कविश्चासीत्। बाणभट्ट-मयूर-मातङ्ग-दिवाकरादयः विद्वांसः अस्य सभापण्डिताः आसन्। महाकविबाणभट्टः हर्षचरितनामके ग्रन्थे हर्षस्य प्रतिभायाः वर्णनमकार्षीत्। धावकनामकः कविः स्वकाव्यप्रतिभया हर्षं प्रसाद्य विपुलं धनं प्राप्तवान्।
72. ‘अनुजा’ इत्यस्य पदस्य समानार्थी पदमस्ति –
(A) भार्या
(B) अनुजाता
(C) स्नुषा
(D) अग्रजा
Click to show/hide
73. कस्य प्रशासन काले चीनदेशीयः पर्यटकः ह्वेनसांग् . भारतम् आजगाम?
(A) प्रभाकरवर्द्धनस्य
(B) राज्यवर्द्धनस्य
(C) श्रीहर्षस्य
(D) कस्यापि न
Click to show/hide
74. ‘अकार्षीत्’ इत्यस्मिन् पदे धातु-लकार-वचनञ्च अस्ति
(A) ‘लङ्’ लकार, प्रथमपुरुष, एकवचन
(B) विधिलिङ् लकार, प्रथमपुरुष, एकवचन
(C) आशीलिंङ् लकार, प्रथमपुरुष, एकवचन
(D) ‘लुङ्’ लकार, प्रथमपुरुष, एकवचन
Click to show/hide
75. ‘हर्षचरितम्’ ग्रन्थस्य रचनाकारः अस्ति
(A) मयूरः
(B) श्रीहर्षः
(C) बाणभट्टः
(D) धावकः
Click to show/hide
निर्देश : (प्रश्न संख्या 76-79) – अधोलिखितं गद्याधारितानां प्रश्नानां समुचितम् उत्तरं चिनुत –
मेघदूतं गीतिकाव्यस्य आदितमं काव्यम् अस्ति। अस्मिन् काव्ये कुबेरशापग्रस्तस्य यक्षस्य मनोव्यथायाः मार्मिकं चित्रणं विद्यते। मेघदूते कालिदासस्य सूक्ष्मनिरीक्षण शक्तिः साधु विलोक्यते। बाह्यप्रकृतेः या प्रधानता अत्र दृश्यते, सा संस्कृतसाहित्यस्य अन्येषु काव्येषु सुदुर्लभैव। पूर्वमेघः बाह्यप्रकृतेः भारतभूमेश्च मनोहरं चित्रं प्रस्तौति। सम्पूर्ण मेघदूतं विरहपीडितहृदयस्य मार्मिकवेदनया भरितमस्ति। विरहविधुरायाः प्रेयस्याः समीपे मेघद्वारा सन्देशप्रेषणस्यास्ति विलक्षणकल्पना। मेघदूते अचेतनमेघस्य दूतत्वेन प्रेषणं कालिदासस्य विचित्राऽस्ति कल्पना।
76. ‘मेघदूतम्’ अस्ति
(A) भक्तिकाव्यम्
(B) रीतिकाव्यम्
(C) प्रेमकाव्यम्
(D) विरहकाव्यम्
Click to show/hide
77. ‘सुदुर्लभैव’ इत्यस्मिन् पदे सन्धि विधायकं सूत्रमस्ति
(A) वृद्धिरेचि
(B) इकोयणचि
(C) अकः सवर्णे दीर्घः
(D) आद् गुणः
Click to show/hide
78. ‘मेघः’ इत्यस्मिन् पदस्य समानार्थी अस्ति
(A) जीमूतः
(B) खम्
(C) शम्बः
(D) प्रचेताः
Click to show/hide
79. ‘पूर्वमेघे’ कस्य मनोहरं चित्रमस्ति
(A) बाह्यप्रकृतेः
(B) आन्तरिक प्रकृतेः
(C) भारतभूमेः
(D) बाह्यप्रकृतेः भारतभूमेश्च
Click to show/hide
80. ‘गोसूक्त’ सम्बद्ध वेदोऽस्ति
(A) ऋग्वेद
(B) यजुर्वेद
(C) सामवेद
(D) अथर्ववेद
Click to show/hide
81. ‘आचार्यः’ इत्यस्मिन् पदस्य व्युत्पत्तिरस्ति
(A) आचार्यः अचारं ग्राह्यति
(B) आचार्यः आचिनोतिकर्म वा
(C) आचार्यः आचारं ग्राह्यति
(D) आचार्यः चराचरे विभाति
Click to show/hide
82. ‘रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय’ – इति कस्मात् ग्रन्थात् उद्धृतोऽस्ति
(A) किरातार्जुनीयम्
(B) मेघदूतम्
(C) शिशुपालवधम्
(D) रघुवंशम्
Click to show/hide
83. ‘किरातार्जुनीयम्’ इत्यस्मिन् नाटके ‘किरात’ पदस्य बोधकः अस्ति
(A) कोल-भीलः
(B) शङ्करः
(C) किरीटधारी
(D) कार्तिकेयः
Click to show/hide
84. ‘वा शरि’ इति सूत्रमस्ति
(A) स्वर-सन्धेः
(B) व्यञ्जन-सन्धे
(C) विसर्ग-सन्धेः
(D) मुख-सन्धेः
Click to show/hide
85. ‘ढ’ ध्वनेः उच्चारणस्थानमस्ति
(A) मूर्धा
(B) दन्ताः
(C) कण्ठ
(D) नासिका
Click to show/hide
86. ‘स्वाध्यायान्मा प्रमदः’ कस्मात् ग्रन्थात् उद्धृतोऽस्ति
(A) कठोपनिषद्
(B) मुण्डकोपनिषद्
(C) तैत्तिरीयोपनिषद्
(D) केनोपनिषद्
Click to show/hide
87. वाह्यप्रयत्न कतिधा भवन्ति?
(A) त्रिधा
(B) पंचधा
(C) दशधा
(D) एकादश
Click to show/hide
88. ‘महिलाः’ इत्यस्य संख्याविशेषणं किम् ?
(A) चतस्रः
(B) चत्वाराः
(C) चत्वारि
(D) चत्वारः
Click to show/hide
89. ‘लिख्’ धातो लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपमस्ति
(A) अलिखत
(B) अलिख
(C) अलिखः
(D) अलिखम्
Click to show/hide
90. इत्थं भूत लक्षणे इति योगे का विभक्तिः ?
(A) पंचमी
(B) द्वितीया
(C) तृतीया
(D) चतुर्थी
Click to show/hide
Read Also : |
---|