UKPSC Lecturer Answer Key

UKPSC Govt Inter College Lecturer Screening Exam (First Phase) Paper – 2018 (Sanskrit)

21. ‘तत्’ शब्दस्य स्त्रीलिङ्ग – षष्ठी-बहुवचने रूपमस्ति –
(a) तेषाम्
(b) ताषाम्
(c) तासाम्
(d) तेसाम्

Show Answer/Hide

Answer – (C)

22. ‘सेव्’ धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति –
(a) असेविषीष्ट
(b) असेविष्ट
(c) सेविषीष्ट
(d) असेवत

Show Answer/Hide

Answer – (B)

23. ‘त्यज्’ धातोः लिट्लकारस्य प्रथमपुरुष-बहुवचने रूपं भवति –
(a) तत्यजुः
(b) त्यक्तारः
(c) त्यजन्तु
(d) तत्यज

Show Answer/Hide

Answer – (A)

24. ‘पर्णध्वत्’ इत्यत्र कः प्रत्ययः ?
(a) क्त
(b) क्विप्
(c) ध्वत्
(d) वत्

Show Answer/Hide

Answer – (B)

25. ‘आकरः’ इत्यत्र प्रत्ययः अस्ति –
(a) घ
(b) क
(c) अ
(d) उ

Show Answer/Hide

Answer – (A)

26. ‘शैवः’ इत्यत्र प्रत्ययः अस्ति –
(a) ष्यञ्
(b) अञ्
(c) अण्
(d) ठञ्

Show Answer/Hide

Answer – (C)

27. ‘रूपवद्भार्यः’ इत्यत्र समासोऽस्ति –
(a) द्वन्द्वः
(b) द्विगुः
(c) तत्पुरुषः
(d) बहुव्रीहिः

Show Answer/Hide

Answer – (D)

28. ‘अक्षशौण्डः’ इत्यत्र समासः –
(a) तत्पुरुषः
(b) द्वन्द्वः
(c) बहुव्रीहिः
(d) द्विगुः

Show Answer/Hide

Answer – (A)

29. ‘अध्यात्मम्’ इत्यस्य समस्तपदस्य विग्रहः –
(a) आत्मन्
(b) आत्मनि
(c) आत्मन्यात्मनि
(d) आत्मनोः

Show Answer/Hide

Answer – (B)

30. ‘कृष्ण + ऋद्धिः’ इत्यस्य सन्धिरूपं भवति –
(a) कृष्णार्द्धिः
(b) कृष्णाद्धिः
(c) कृष्णद्धिः
(d) कृष्णर्द्धिः

Show Answer/Hide

Answer – (D)

Leave a Reply

Your email address will not be published.

error: Content is protected !!