REET 2022 Answer Key

REET Level 2 Exam Paper 23 July 2022 (Shift-II) (Section – III, Language-II, Sanskrit) (Official Answer Key)

July 29, 2022

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2022 की परीक्षा का आयोजन 23 जुलाई 2022 को किया गया, इस REET Level 2 Exam Primary Exam 2022 का खंड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2022, this exam paper held on 23 July 2022, REET Level 2 Primary Exam 2022 Paper II (Section – III Language – II Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 2 Junior Exam 2022
विषय (Subject) : – Paper II – Section III – (भाषा – II संस्कृत (Language – II Sanskrit))
परीक्षा तिथि (Exam Date) :- 23 July, 2022 (Shift – II)

कुल प्रश्न (Number of Questions) :- 30
Paper Set – A

REET Level 2 (Junior Level) 23 July 2022 (IInd Shift)
REET Level 2 Exam – 23 July, 2022 (Section – I, C.D.P.) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – II, Language I – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Hindi) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – English) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – III, Language II – Sanskrit) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(a) – Mathematics & Science) (Answer Key) Click Here
REET Level 2 Exam – 23 July, 2022 (Section – IV(b) – Social Studies) (Answer Key) Click Here

REET Level-II (Junior Level) Exam Paper 2022
Paper II – (Section – III – Language – II, Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II – संस्कृत)

 

61. “73” इमां संख्या संस्कृतेन लिखत –
(A) त्रयसप्ततिः
(B) त्रयोसप्ततिः
(C) त्रयश्सप्ततिः
(D) त्रिसप्ततिः

Show Answer/Hide

Answer – (D)

62. “6:10” संस्कृतेन समयं लिखत –
(A) सार्धषड्वादनम्
(B) दशाधिकषड्वादनम्
(C) सपादषड्वादनम्
(D) दशाधिकपञ्चवादनम्

Show Answer/Hide

Answer – (B)

63. माहेश्वरसूत्रेषु घष्-प्रत्याहारे वर्णाः भवन्ति –
(A) ग ड ध
(B) छ ठ थ
(C) श ष स
(D) घढध

Show Answer/Hide

Answer – (D)

64. “मैं खेलकर समय नष्ट नहीं करूंगा।” इत्यस्य वाक्यस्य संस्कृतानुवादं कुरुत –
(A) अहं क्रीडित्वा समयं न नक्ष्यामि ।
(B) अहं क्रीडित्वा समय: न नक्ष्यामि ।
(C) अहं क्रीडित्वा समयं नष्टं न करोमि।
(D) अहं क्रीडन् समयं न करिष्यामि ।

Show Answer/Hide

Answer – (A)

65. “एक समय राजा दिलीप ने यज्ञ करने के लिए एक घोड़ा छोड़ा।”
इत्यस्य वाक्यस्य संस्कृतानुवादं कुरुत –
(A) एकदा राज्ञः दिलीप: यज्ञ कर्तुम् एकम् अश्वम् मुमोच ।
(B) एकदा राजा दिलीप: यज्ञकर्तुम् एकमश्वं मुञ्चति ।
(C) एक: समय: राजा दिलीप: यज्ञं कर्तुम् एकम् अश्वं मुमोच।
(D) एकदा राजा दिलीप: यज्ञं कर्तुम् एकम् अश्वं मुमोच ।

Show Answer/Hide

Answer – (D)

66. “य” इत्यस्य वर्णस्य उच्चारणस्थानम् अस्ति
(A) मूर्धा
(C) तालु
(B) दन्ताः
(D) कण्ठः

Show Answer/Hide

Answer – (C)

67. “ईश्वरः सर्वान् रक्षति।” इत्यस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत –
(A) ईश्वरेण सर्वे रक्ष्यन्ते ।
(B) ईश्वरेण सर्वे रक्ष्यते ।
(C) ईश्वर: सर्वे रक्ष्यते ।
(D) ईश्वरेण सर्वान् रक्ष्यन्ते ।

Show Answer/Hide

Answer – (A)

68. “मया चन्द्रः पश्यते ।” इत्यत्र वाक्यं संशोधयत –
(A) मया चन्द्रं पश्यते ।
(B) मया चन्द्रः दृश्यते ।
(C) मया चन्द्रं दृश्यते ।
(D) अहं चन्द्रं पश्यते ।

Show Answer/Hide

Answer – (B)

69. “मम न रोचते ते वाक्यम् ।” इत्यत्र वाक्यं संशोधयत –
(A) मया न रोचते ते वाक्यम् ।
(B) मह्यं न रोचते ते वाक्यम् ।
(C) मम न रोचयति तव वाक्यम् ।
(D) मया न रोचयति ते वाक्यम् ।

Show Answer/Hide

Answer – (B)

70. “उदारचरितानां तु ______ कुटुम्बकम् ।” अत्र लिखितसूक्तेः समुचितपदेन रिक्तस्थानं पूरयत –
(A) अमृतैव
(B) कार्यमैव
(C) बसुधैवः
(D) वसुधैव

Show Answer/Hide

Answer – (D)

71. संस्कृतभाषाशिक्षणस्य अनुपातस्य क्रमस्य च सिद्धान्तानुसारेण प्रारम्भिकस्तरे प्रधानता भवति –
(A) व्याकरणज्ञानस्य
(B) तुलनात्मकाध्ययनस्य
(C) मौखिककार्यस्य
(D) साहित्यज्ञानस्य

Show Answer/Hide

Answer – (C)

72. “या भाषा अध्यापनीया, सा स्वमाध्यमेनैव बोधनीया ।” इत्यत्र भाषाशिक्षणस्य विधिरस्ति – (A) प्रत्यक्षविधिः
(B) विश्लेषणात्मकविधि:
(C) व्याख्याविधिः
(D) व्याकरणविधिः

Show Answer/Hide

Answer – (A)

73. हरबार्टीयपञ्चपदी-विधौ सोपानमस्ति –
(A) व्याख्या
(B) उद्देश्यम्
(C) तुलना
(D) मूल्याङ्कनम्

Show Answer/Hide

Answer – (C)

74. वैदिकशिक्षा-पद्धतौऽपि दृश्यसाधनानां प्रयोगः कथं विहितः –
(A) पाठ्यपुस्तकानां प्रयोगेण
(B) स्फोरकपत्रकाणां प्रयोगेण
(C) प्रदर्शनपट्टमाध्यमेन
(D) तालपत्रेषु विलिखितानां रेखाचित्राणां प्रयोगेण

Show Answer/Hide

Answer – (D)

75. शैक्षिकभ्रमणं संस्कृतशिक्षणे साधनमस्ति
(A) दृश्यसाधनम्
(B) श्रव्यसाधनम्
(C) दृश्यश्रव्यसाधनम्
(D) क्रियात्मकम् अन्यसाधनम्

Show Answer/Hide

Answer – (D)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop