REET Level 1 Exam 2021 (Answer Key)

REET Level 1 Exam Paper 26 Sep 2021 (Section – III Language II – Sanskrit) (Official Answer Key)

September 27, 2021

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 26 सितम्बर 2021 को किया गया, इस REET Level 1 Exam Primary Exam 2021 का खण्ड – III (भाषा – II संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2021, this exam paper held on 26 September 2021, REET Level 1 Primary Exam 2021 Paper I (Section – III Language II – Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Level 1 Primary Exam 2021
विषय (Subject) : – Paper I – खण्ड – III, भाषा – II संस्कृत (Section – III, Language II – Sanskrit)
परीक्षा तिथि (Exam Date) :- 26 September 2021 

कुल प्रश्न (Number of Questions) :- 30
Paper Set – M

REET Level 1 Exam Paper 2021 

REET Level 1 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – IV – Mathematics) (Answer Key)
REET Level 1 Exam – 26 Sep 2021 (Section – V – Environmental Studies) (Answer Key)

 

REET Level 1 Primary Level Exam Paper 2021
Paper I – (Section – III, Language – II Sanskrit)
(Official Answer Key)

खण्ड – III (भाषा – II संस्कृत)

61. वर्णमालाविधि:, शब्दशिक्षणविधि: वाक्यशिक्षणविधि: इति त्रयो विधयः सन्ति
(A) वाचन शिक्षणे
(B) श्रवण शिक्षणे
(C) चिन्तन शिक्षणे
(D) स्मरणे

Show Answer/Hide

Answer – (A)

62. अधीतानां पाठानां स्मरणाय प्रबलं साधनं भवति
(A) श्यामपट्टः
(B) पाठ्य पुस्तकम्
(C) चित्राणि
(D) संगणकयन्त्रम्

Show Answer/Hide

Answer – (B)

63. यत्र प्रश्नेषु द्वौ स्तम्भौ निर्मीयते। एकस्मिन् स्तम्भे एक तथ्यं भवति, द्वितीये चापरः। द्वयो: तथ्ययो: परस्परं सम्बन्ध: भवति। अत्र प्रश्नस्य प्रकार: भवति
(A) एकान्तर विकल्प:
(B) बहुविकल्प:
(C) मेलनम्
(D) रिक्तस्थानपूर्तिः

Show Answer/Hide

Answer – (C)

64. कस्यां परीक्षायां ग्रन्थस्य कामपि समस्यां प्रस्तुतीकृत्य तस्यां छात्रा: तर्क-वितर्केण स्वविचारान् प्रकटयन्ति?
(A) शास्त्रार्थ परीक्षा
(B) साक्षात्कार परीक्षा
(C) लिखित परीक्षा
(D) निबन्धात्मक परीक्षा

Show Answer/Hide

Answer – (A)

65. प्राचीनविधिना शिक्षारम्भ: कस्मात्परं भवति स्म?
(A) कर्णवेधसंस्कारात्
(B) समावर्तन संस्कारात्
(C) विवाह संस्कारात्
(D) उपनयनसंस्कारात्

Show Answer/Hide

Answer – (D)

66. निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पूरयत –
“ज्ञानं भार: ______ विना।”
(A) धनं
(B) क्रियां
(C) दानं
(D) विद्या

Show Answer/Hide

Answer – (B)

67. अष्टाविंशति: संख्या अस्ति
(A) 820
(B) 28
(C) 38
(D) 48

Show Answer/Hide

Answer – (B)

68. “विद्यालये सुरक्षानियमान् पालयिष्यामः।” रेखाङ्किते पदे लकार: अस्ति
(A) लृट् लकार:
(B) लट् लकार
(C) ललकार
(D) लोट् लकार

Show Answer/Hide

Answer – (A)

69. ‘धनवान्’ इत्यस्मिन् पदे प्रत्यय: अस्ति
(A) क्तवतु
(B) वति
(C) मतुप्
(D) शान

Show Answer/Hide

Answer – (C)

अधोलिखितम् अपठितं पद्यांशं पठित्वा निम्नाङ्किता: प्रश्ना: (70-75) समाधेया:

गाव: प्रसन्ना: मनुजा: प्रसन्नाः,
देवा: प्रसन्ना: व्रतदानयज्ञैः।
किं नाम तद्यन्न मरौ समृद्धं,
विद्यासमृद्धो भवता विधेय।।

70. ‘व्रतदानयज्ञैः’ इत्यत्र कः समास: अस्ति?
(A) बहुव्रीहिसमास:
(B) द्वन्द्वसमास:
(C) कर्मधारयसमास:
(D) तत्पुरुषसमास:

Show Answer/Hide

Answer – (B)

71. ‘तद्यन्न’ इत्यत्र सन्धिः अस्ति
(A) अयादिसन्धिः
(B) गुणसन्धि:
(C) व्यञ्जनसन्धि:
(D) विसर्गसन्धि:

Show Answer/Hide

Answer – (C)

72. ‘प्रसन्न:’ अत्र क: प्रत्यय: प्रयुक्त:?
(A) क्त:
(B) शतृ
(C) ल्युट्
(D) ण्वुल्

Show Answer/Hide

Answer – (A)

73. ‘भवता’ इत्यत्र का विभक्तिः अस्ति?
(A) तृतीयाबहुवचनम्
(B) चतुर्थीएकवचनम्
(C) षष्ठीएकवचनम्
(D) तृतीयाएकवचनम्

Show Answer/Hide

Answer – (D)

74. ‘नाम’ इत्यत्र किं लिङ्गम?
(A) पुँल्लिङ्गम्
(B) स्त्रिलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) नामलिङ्गम्

Show Answer/Hide

Answer – (C)

75. उपर्युक्तपद्यांशे प्रयुक्तस्य छन्दस: नाम किम्?
(A) उपजाति:
(B) इन्द्रवज्रा
(C) उपेन्द्रवज्रा
(D) वंशस्थ:

Show Answer/Hide

Answer – (B)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop