Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key | TheExamPillar
Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

141. अधोलिखितानाम् दर्शनानाम् मुनिना सह संबंधं योजयत
(a) सांख्यदर्शनम्        (1) कणादमुनिः
(b) न्यायदर्शनम्         (2) जैमिनिः
(c) वैशेषिक दर्शनम्   (3) कपिलमुनिः
(d) मीमांसा दर्शनम्   (4) गौतममुनिः
कूट
(a) (b) (c) (d)
(A) 4 3 2 1
(B) 3 1 2 1
(C) 3 4 1 2
(D) 1 2 3 4

Show Answer/Hide

Answer – (C)

142. केन सह कस्य सम्बन्धः ? इति योजयत
(a) पाणि      (1) ज्ञानेन्द्रियम्
(b) चक्षुः      (2) वायुः
(c) समानः   (3) कर्मेन्द्रियम्
(d) मनः      (4) उभयात्मकम्
कूट
(a) (b) (c) (d)
(A) 3 1 2 4
(B) 1 2 3 4
(C) 4 3 2 1

Show Answer/Hide

Answer – (A)

143. तन्मात्रानाम् समीचीनं क्रमं चिनुत
(A) रसः, गन्धः, रूपम्, स्पर्शः, शब्दः
(B) शब्दः, स्पर्शः, रूपम्, रसः, गन्धः
(C) गन्धः, स्पर्शः, शब्दः, रूपम्, रसः
(D) रूपम्, गन्धः, रसः, शब्दः, स्पर्श

Show Answer/Hide

Answer – (B)

144. अनिर्वचनीय शब्दार्थ कः ?
(A) अन्यद् वा किञ्चित्
(B) सद्भिन्नत्वम्
(C) असद्भिन्नत्वम्
(D) सदसद्भिन्नत्वम्

Show Answer/Hide

Answer – (A)

145. व्यानः वायुर्वर्तते
(A) कण्ठे
(B) हृदि
(C) नाभिमण्डले
(D) सर्वशरीरगः

Show Answer/Hide

Answer – (B)

146. समीचीनां तालिकां चिनुत-
(a) विश्वनाथः            (1) अर्थसंग्रहः
(b) अन्नंभट्टः            (2) सांख्यकारिका
(c) ईश्वरकृष्णः         (3) तर्कसंग्रह
(d) लौगक्षिभास्करः (4) काश्किावली
कूट

(a) (b) (c) (d)
(A) 4 3 2 1
(B) 1 2 4 3
(C) 4 2 3 1
(D) 1 3 2 4

Show Answer/Hide

Answer – (A)

147. ‘सतः असत् जायते’ इति कस्य मतम् ?
(A) वेदान्तिनः
(B) बौदस्य
(C) सांख्यस्य
(D) नेयायिकस्य

Show Answer/Hide

Answer – (C)

148. पुरुषस्य स्वरूपं किम् ?
(A) सक्रियम्
(B) निष्क्रियम्
(C) बहुविधम्
(D) अपरिणामि

Show Answer/Hide

Answer – (D)

149. विज्ञानमयकोशोऽयम
(A) पञ्च ज्ञानेन्द्रियाणि + मनः
(B) पञ्च कर्मेन्द्रियाणि + बुद्धिः
(C) पञ्च ज्ञानेन्द्रियाणि + बुद्धिः
(D) पञ्च कर्मेन्द्रियाणि + मनः

Show Answer/Hide

Answer – (A)

150. वेदान्तानुसारं लिंगशरीरस्य अवयवाः सन्ति
(A) अष्टादश
(B) सप्तदश
(C) पञ्चादश
(D) षोडश

Show Answer/Hide

Answer – (A)

151. श्रोत्रेण शब्द साक्षात्कारे सन्निकर्षः
(A) संयुक्त समवायः
(B) समवायः
(C) सम्भोगः
(D) समभोग समवायः

Show Answer/Hide

Answer – (C)

152. ‘टि’ संज्ञाविधायकम् अस्ति
(A) टेः
(B) अचोऽन्त्यादिटि
(C) ‘टि’ आत्मनेपदानां टेरे
(D) आण्नद्याटि

Show Answer/Hide

Answer – (B)

153. “उप + इन्द्रः = उपेन्द्रः’ इत्यत्र का विधिः ?
(A) गुणः
(B) वृद्धिः
(C) यण
(D) अयादि

Show Answer/Hide

Answer – (A)

154. अन्त्यादलः पूर्वो वर्णः
(A) विभाषा
(B) टि
(C) उपधा
(D) उपसर्गः

Show Answer/Hide

Answer – (C)

155. ‘अभितः’ इति पदस्य योग का विभक्तिः
(A) प्रथमा
(B) सप्तमी
(C) चतुर्थी
(D) द्वितीया

Show Answer/Hide

Answer – (D)

156. ‘इत्थंभूतलक्षणे’ इति सूत्रेण का विभक्तिः ?
(A) तृतीया
(B) प्रथमा
(C) द्वितीया
(D) षष्ठी

Show Answer/Hide

Answer – (A)

157. ‘स्वाहा’ इति पदस्य योगे
(A) चतुर्थी
(B) तृतीया
(C) सप्तमी
(D) प्रथमा

Show Answer/Hide

Answer – (A)

158. प्रायेणपूर्वपदप्रधान समासः कः ?
(A) तत्पुरुष
(B) द्विगु
(C) अव्ययी भाव
(D) द्वन्द्व

Show Answer/Hide

Answer – (C)

159. ‘असत्यम्’ इत्यत्र कः समासः ?
(A) नञ्त्पुरुषः
(B) बहुब्रीहिः
(C) द्वन्द्वः
(D) अव्ययी भावः

Show Answer/Hide

Answer – (*)

160. ‘कण्ठेकालः’ इत्यस्य लौकिक विग्रह:
(A) कण्ठानां कलानां समाहारः
(B) कण्ठस्य काले
(C) कण्ठे कालः यस्य सः
(D) कण्ठे च काले च

Show Answer/Hide

Answer – (C)

Leave a Reply

Your email address will not be published.

error: Content is protected !!