Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key | TheExamPillar
Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

181. मद्राराक्षसे कि नाम चतुर्थोऽङ्कः ?
(A) राक्षसोद्योगः
(B) राक्षसनिग्रह
(C) कृतकलहः
(D) राक्षस विकल्पः

Show Answer/Hide

Answer – (A)

182. ‘हितं मनोहारि च दुर्लभं वचः’ सूक्तिरियं कस्य उक्तिरस्ति किरातार्जुनीये ?
(A) भीमस्य
(B) वनेचरस्य
(C) द्रौपद्याः
(D) युधिष्ठिरस्य

Show Answer/Hide

Answer – (B)

183. निम्नांकितानां ग्रन्थानुसारेण चिनुत-
(a) सर्वत्रार्जवं शोभते                 (1) नैषधीय चरितम्
(b) आर्जवं हि कुटिलेषुन नीतिः  (2) मृच्छकटिकम्
(c) स्त्री स्वभावस्तु कातरः         (3) अभिज्ञानशाकुन्तलम्
(d) कामी स्वतां पश्यति            (4) स्वप्नवासवदत्तम्
कूट
(a) (b) (c) (d)
(A) 1 2 3 4
(B) 2 1 4 3
(C) 2 1 3 4
(D) 2 3 4 1

Show Answer/Hide

Answer – (B)

184. कस्य को रसः ? इति चीयताम्–
(a) उत्तररामचरितम  (1) वीरः
(b) अनर्धराघव         (2) करुणः
(c) हर्षचरितम्          (3) शृंगारः
(d) बुद्धचरितम्        (4) शान्तः
कूट
(a) (b) (c) (d)
(A) 3 4 1 2
(B) 1 4 2 3
(C) 2 3 1 4
(D) 2 3 4 1

Show Answer/Hide

Answer – (C)

185. कस्य का काव्यविधा ? इति चीयताम्
(a) मालतीमाधवम्      (1) कथा
(b) दशकुमारचरितम् (2) महाकाव्यः
(c) बुद्धचरितम्           (3) आख्यायिका
(d) हर्षचरितम्            (4) प्रकरणम् कूट
(a) (b) (c) (d)
(A) 4 3 2 1
(B) 3 4 1 2
(C) 4 1 2 3
(D) 4 2 1 3

Show Answer/Hide

Answer – (C)

186. कालक्रमेण अवरोहक्रमेण कवीनां क्रमं चिनुत
(A) कालिदासः, भवभूतिः, बाणभट्टः, श्रीहर्षः
(B) कालिदासः, भवभूतिः, श्रीहर्षः, बाणभट्टः
(C) कालिदासः, श्रीहर्षः, भवभूतिः, वाणभट्टः
(D) कालिदासः, बाणभट्टः, भवभूतिः, श्रीहर्षः

Show Answer/Hide

Answer – (A)

187. ‘वज्रादपि कठोराणि मृदूनि कुसुमादपि’ सूक्तिरस्ति
(A) उत्तररामचरिते
(B) अभिज्ञानशाकुन्तले
(C) महावीरचरिते
(D) मेघदूते

Show Answer/Hide

Answer – (A)

188. ______ अर्थगौरवं प्रसिद्धमस्ति।
(A) कालिदासस्य
(B) भारवेः
(C) भासस्य
(D) जयदेवस्य

Show Answer/Hide

Answer – (B)

189. अवन्तिसुन्दरी-राजवाहनयोः विवाहः दशकुमार चरितस्य कस्मिन् उच्छवासे प्राप्यते ?
(A) अष्ठम् उच्छवासे
(B) तृतीये उच्छ्वासे
(C) द्वितीये उच्छ्वासे
(D) पंचमे उच्छवासे

Show Answer/Hide

Answer – (C)

190. हर्षचरिते ‘स्थाणीश्वम्’ कस्य राजधानी अस्ति ?
(A) राज्यवर्द्धनस्य
(B) हर्षवर्द्धनस्य
(C) हर्षस्य
(D) भैरवाचार्यस्य

Show Answer/Hide

Answer – (B)

191. ‘काव्यालंकारसूत्रम्’ कस्य कृतिरस्ति ?
(A) कालिदासस्य
(B) वामनस्य
(C) हर्षस्य
(D) भट्टनायकस्य

Show Answer/Hide

Answer – (B)

192. ‘काव्यस्यात्मा ध्वनिः’ परिभाषेयं कास्य विद्यते ?
(A) विश्वनाथस्य
(B) भट्टनायकस्य
(C) आनन्दवर्धनस्य
(D) वामनस्य

Show Answer/Hide

Answer – (C)

193. ‘विरतास्वभिधाद्यासु यथार्थो बोध्यते परः’ सा का वृत्तिः ?
(A) तात्पर्यावृत्तिः
(B) लक्षणावृत्ति
(C) अभिधावृत्तिः
(D) व्यञ्जनावृत्तिः

Show Answer/Hide

Answer – (D)

194. आचार्य विश्वनाथ कविराजः लक्षणायाः कति भेदः स्वीकरोति ?
(A) 90
(B) 80
(C) 18
(D) 09

Show Answer/Hide

Answer – (B)

195. साहित्यदर्पणे कविराजविश्वनाथः कति रसान् स्वीकरोति ?
(A) 09
(B) 08
(C) 10
(D) 13

Show Answer/Hide

Answer – (A)

196. सर्वभावेषु प्रधानः भावः कः ?
(A) स्थायीभाव
(B) अनुभावः
(C) विभावः
(D) व्यभिचारिभावः

Show Answer/Hide

Answer – (A)

197. प्रहसनस्य उदाहरणमस्ति
(A) मालविका
(B) शर्मिष्ठाययाति
(C) कन्दर्पकेलिः
(D) दूतवाक्यम्

Show Answer/Hide

Answer – (C)

198. रसानां वर्णः चीयताम्
(a) बीभत्सः     (1) नीलः
(b) अद्भुतः    (2) शुक्लः
(c) हास्यः        (3) कृष्णः
(d) भयानकः  (4) पीतः
कूट
(a) (b) (c) (d)
(A) 1 2 3 4
(B) 1 4 2 3
(C) 1 4 3 2
(D) 1 3 4 2

Show Answer/Hide

Answer – (B)

199. ‘कैशिकी वृत्तिरहितः’ भवति
(A) व्यायोगः
(B) प्रकरणम्
(C) उदाहरणम्
(D) डिमः

Show Answer/Hide

Answer – (A)

200. विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् श्वेतः प्रमथदैवतः
(A) शान्तः
(B) करुणः
(C) भयानकः
(D) हास्यः

Show Answer/Hide

Answer – (D)

 

Read Also :

Read Related Posts

 

Leave a Reply

Your email address will not be published.

error: Content is protected !!