Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key | TheExamPillar
Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

Uttarakhand LT Exam Paper 2015 (Sanskrit) Answer Key

121. को नाम आरण्यकस्य मुख्य विषयः ?
(A) ज्ञानम्
(B) सूयस्य
(C) स्तुतिः
(D) गानम्

Show Answer/Hide

Answer – (A)

122. ‘जैमिनीय ब्रह्माणाम्’ केन वेदेन सम्पृक्तम् ?
(A) सामवेदेन
(B) अथर्ववेदेन
(C) यजुर्वेदन
(D) ऋग्वेदेन

Show Answer/Hide

Answer – (A)

123. ‘भूमिसूक्तम् कं वेदं विषयी करोति ?
(A) यजुर्वेदम्
(B) अथर्ववेदम्
(C) सामवेदम्
(D) ऋग्वेदम्

Show Answer/Hide

Answer – (C)

124. वेदाङ्गानि कति
(A) पञ्च
(B) षष्ठ (षट्)
(C) द्वादश
(D) दश

Show Answer/Hide

Answer – (B)

125. ‘नास्त्या’ इति विशेषणम्
(A) अग्निः
(B) पृथ्विी
(C) इन्दस्य
(D) अश्विनोः

Show Answer/Hide

Answer – (D)

126. ख्यदर्शनस्य आधुपदेष्टा कः ?
(A) कपिलमुनिः
(B) चाणक्य
(C) ईश्वर कृष्णः
(D) पंचशिखचिः

Show Answer/Hide

Answer – (C)

127. सांख्यकारिकायाः प्रणेता कः ?
(A) कर्दम् ऋषि
(B) ईश्वरकृष्णः
(C) ब्रह्मा
(D) विष्णु

Show Answer/Hide

Answer – (B)

128. बुद्धेः प्रकृति का ?
(A) अहंकार
(B) तन्त्रामात्राणि
(C) पुरुषादि
(D) श्रमणः

Show Answer/Hide

Answer – (B)

129. त्रिगुणात्मकम् अस्ति
(A) पुरुषः
(C) रजः
(B) सत्वम्
(D) प्रकृतिः

Show Answer/Hide

Answer – (D)

130. न बध्यते न मुचयते न संसरति
(A) पुरुषः
(B) बुद्धि
(C) प्रकृतिः
(D) त्रिगुणः

Show Answer/Hide

Answer – (A)

131. ‘वेदान्त’ शब्दस्य प्रथमप्रयोगः कस्याम उपनिषदि मिलति ?
(A) माण्डूक्योपनिषदि
(B) कठोपनिषद्
(C) छान्दोग्योपनिषदि
(D) मुण्डकोपनिषदि

Show Answer/Hide

Answer – (D)

132. अज्ञानादि सकल जड़समूहः –
(A) अवस्तुः
(B) वस्तु
(C) अपवादः
(D) अध्यारोपः

Show Answer/Hide

Answer – (A)

133. ब्रह्मसूत्रस्य प्रणेता कः ?
(A) पराशरः
(B) योगीन्द्र
(C) शंकराचार्यः
(D) कृष्णद्वैपायनः

Show Answer/Hide

Answer – (D)

134. ‘तर्कभाषा’ इति ग्रन्थस्य प्रणेता अस्ति
(A) मण्डनमिश्र
(B) राधेश्यामः
(C) केशवमिश्रः
(D) वाचस्पति मिश्रः

Show Answer/Hide

Answer – (C)

135. द्रव्यम् नास्ति
(A) आकुञ्चनम्
(B) पृथिवी
(C) अग्निः
(D) जलम्

Show Answer/Hide

Answer – (A)

136. पृथिव्याः विशिष्टं लक्षणमस्ति
(A) गन्धवती
(B) ऊष्णस्पर्शवत्
(C) शीतस्पर्शवत्
(D) रूपसहितस्पर्शवान

Show Answer/Hide

Answer – (A)

137. गुणाः न सन्ति
(A) उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणानि
(B) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः
(C) रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वानि
(D) संयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दाः

Show Answer/Hide

Answer – (A)

138. संस्कारमात्र जन्यम् ज्ञानम्
(A) अनुभवः
(B) बुद्धिः
(C) स्मृतिः
(D) शब्दः

Show Answer/Hide

Answer – (C)

139. हेत्वाभासाः कतिविधाः ?
(A) 5
(B) 2
(C) 10
(D) 6

Show Answer/Hide

Answer – (A)

140. ‘शब्दो गुणः चाक्षुषत्वात्’ इत्यत्र कः हेत्वाभासः ?
(A) स्वरूपासिद्धः
(B) आश्रयासिद्धः
(C) विरुद्धः
(D) सत्प्रतिपक्षः

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!