UTET Exam 06 Nov 2019 Paper – 1 (Language II – Sanskrit) (Official Answer Key) | TheExamPillar
UTET Paper I 2019 Answer Key

UTET Exam 06 Nov 2019 Paper – 1 (Language II – Sanskrit) (Official Answer Key)

76. महर्षि कात्यायन अस्ति
(A) वार्तिककारः
(B) भाष्यकारः
(C) इतिहासकारः
(D) वृत्तिकारः

Show Answer/Hide

Answer – (A)

77. शुद्ध शब्दं वर्तते –
(A) ज्योत्स्ना
(C) ज्योत्सना
(B) ज्योतस्ना
(D) ज्योतसना

Show Answer/Hide

Answer – (A)

निर्देश : (प्रश्न संख्या 78-81) निम्नलिखित गद्यांधारितानां प्रश्नानां समुचितानि उत्तराणि चिनुत –

अस्ति गोदावरी तीरे विशालः शाल्मलीतरूः। तत्र विविध देशेभ्यः आगत्य पक्षिणः रात्रौ निवसन्ति स्म। अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडाऽवलम्बिनि भगवति कुमुदिनि नायके चन्द्रमसि, लघुपतनकनामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयम् पाशहस्तं आगच्छन्तं व्याधमेकम् अपश्यत्। तम् आलोक्य अचिन्तयत्अद्य प्रातरेवोऽनिष्टं दर्शनं जातम्, न जाने किम् भविष्यति। इति विचिन्त्य व्याकुलोऽभवत्।

78. गोदावरी तीरे विशाल वृक्षस्य नाम किम्?
(A) कुटजः
(B) शाल्मली
(C) कदम्बः
(D) कदली

Show Answer/Hide

Answer – (B)

79. वायसः कम् विलोक्य अचिन्तयत् –
(A) पाशहस्तं व्याधम्
(B) व्याघ्रम समीपस्थिते
(C) तडागस्थिते मकरः
(D) कोऽपि न

Show Answer/Hide

Answer – (A)

80. ‘अपश्यत्’ इति शब्दे कः लकारः
(A) लट् लकार
(B) लृट् लकार
(C) लोट् लकार
(D) लङ् लकार

Show Answer/Hide

Answer – (D)

81. ‘रात्रौ’ इति शब्दे का विभक्तिः
(A) षष्ठी
(B) द्वितीया
(C) सप्तमी
(D) चतुर्थी

Show Answer/Hide

Answer – (C)

निर्देश : प्रश्न संख्या (82-85) निम्नलिखित गद्याधारितानां प्रश्नानां समुचितानि उत्तराणि चिनुत –

अस्माकं भारतवर्ष कृषिप्रधानः देशः अस्ति। अस्मिन् देशे बहुसंख्यकाः जनाः ग्रामेषु निवसन्ति। कृषिः एव तेषां मुख्यं जीविकासाधनम् । कृषि विना अन्नस्य उत्पादनं न सम्भवति। अन्नं विना मानवजीवनं न सम्भवति। अन्नाद एव जीवन शक्तिम आधाय प्राणिनः प्राणवन्तः गतिशीलाश्च भवन्ति। अतएव उच्यते ‘अन्नाद् भवन्ति भूतानि’ इति। धनोपार्जन-प्रसंङ्गे वाणिज्यानन्तरं कृषः एव स्थानं भवति स्म, यतो हि काचन प्राचीना सूक्तिः अस्मान् बोधयति यत् – “वाणिज्ये वसति लक्ष्मीः तदर्धं कृषिकर्मणि” इति।

82. बहुसंख्यकाः जनाः कुत्र निवसन्ति
(A) ग्रामेषु
(B) जनपदेषु
(C) वनेषु
(D) नगरेषु

Show Answer/Hide

Answer – (A)

83. ‘भवन्ति’ शब्दे कः पुरुषः
(A) प्रथम पुरुषः
(B) मध्यम पुरुषः
(C) उत्तम पुरुषः
(D) कोऽपि न

Show Answer/Hide

Answer – (A)

84. लक्ष्मी कुत्र वसति
(A) गृहे
(B) स्यूते
(C) मन्दिरे
(D) वाणिज्ये

Show Answer/Hide

Answer – (D)

85. ‘अन्नाद भवन्ति भूतानि’ इति उक्तिः कस्मिन् ग्रन्थे अस्ति ?
(A) श्रीमद्भगवद्गीतायाम्
(B) हर्षचरिते
(C) महाभारते
(D) अभिज्ञानशाकुन्तले

Show Answer/Hide

Answer – (A)

86. व्याकरण अध्ययनस्य विधिः अस्ति
(A) प्रत्यक्ष विधिः
(B) समाहार विधिः
(C) आगमन विधिः
(D) खण्डान्वय विधिः

Show Answer/Hide

Answer – (C)

87. उपकरणानां माध्यमेन दृष्टुं श्रोतुञ्च-शक्यन्ते तानि साधनानि भवन्ति
(A) श्रव्य साधनानि
(B) श्रव्य-दृश्य साधनानि
(C) दृश्य साधनानि
(D) श्यामफलकम्

Show Answer/Hide

Answer – (B)

88. भाषायाः पठनसमये छात्रः अशुद्धं उच्चारणं करोति चेत् तदा करणीयः
(A) उचित-दण्ड-व्यवस्था करणीया
(B) शिक्षकात श्रुत्वा छात्रैः शुद्धोच्चारणाय अभ्यासः करणीयः
(C) शुद्धोच्चारणाय निर्देशः दातव्यः
(D) शिक्षकैः शुद्धोच्चारणम् करणीयम्

Show Answer/Hide

Answer – (B)

89. छात्रः स्वविचारान् तर्कान् च समुचित शैल्यां प्रकटयितुं समर्थों भवति
(A) गाने
(B) कथाकथने
(C) प्रहसने
(D) वादविवादे

Show Answer/Hide

Answer – (D)

90. भाषण-कौशल विकासाय अनिवार्यम् अस्ति
(A) निरन्तरं श्रवणम्
(B) सम्भाषणम्
(C) संवाद लेखनम्
(D) पाठ्यवस्तुनः विश्लेषणम्

Show Answer/Hide

Answer – (B)

 

Read Also :

Read Related Posts

Leave a Reply

Your email address will not be published.

error: Content is protected !!