REET Level 2 Exam 2021 (Answer Key)

REET Level 2 Exam Paper 26 Sep 2021 (Section – II, Language I – Sanskrit) (Official Answer Key)

September 27, 2021

माध्यमिक शिक्षा बोर्ड राजस्थान द्वारा REET (Rajasthan Eligibility Exam for Teachers) 2021 की परीक्षा का आयोजन 26 सितम्बर 2021 को किया गया, इस REET Level 2 Exam Upper Primary Exam 2021 का खंड – II (भाषा – I संस्कृत) का प्रश्नपत्र उत्तर कुंजी के साथ यहाँ पर उपलब्ध है – 

Board of Secondary Education, Rajasthan Conduct The REET Exam 2021, this exam paper held on 26 September 2021, REET Level 2 Upper Primary Exam 2021 Paper II (Section – II Language I – Sanskrit) exam question paper with Official answer key Available Here. 

पोस्ट (Post) :- REET Upper Primary Level Exam 2021
विषय (Subject) : – Paper II – Section II – (भाषा – I संस्कृत)
Paper Serial Code : – L

परीक्षा तिथि (Exam Date) :- 26 September 2021 
कुल प्रश्न (Number of Questions) :- 30

REET Level 2 Exam Paper 2021 

REET Level 2 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(a) – Mathematics & Science) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(b) – Social Studies) (Answer Key)

 

REET Level 2 Exam Paper 2021
Paper II – (Section – II – Language – I Sanskrit)
(Official Answer Key)

खण्ड – II भाषा – I (संस्कृत)

31. ‘भण्डारकरविधे:’ अपरं नाम किम्?
(A) व्याकरण विधि:
(B) व्याकरणानुवाद विधि:
(C) व्याख्या विधि:
(D) पाठ्यपुस्तक विधि:

Show Answer/Hide

Answer – (B)

32. शिक्षक: कया परीक्षया उच्चारणस्य, शब्दभण्डारस्य अभिव्यक्ते: सामर्थ्यस्य च परीक्षां करोति?
(A) मौखिक परीक्षया
(B) लिखित परीक्षया
(C) प्रायोगिक परीक्षया
(D) सामयिक परीक्षया

Show Answer/Hide

Answer – (A)

33. भाषाधिगमस्य प्रक्रिया कथं प्रारम्भा भवति?
(A) नेत्राभ्यां हस्ताभयां च
(B) पादाभ्यां कर्णाभ्यां च
(C) नासिकया मुखेने च
(D) कर्णाभ्यां जिह्वया च

Show Answer/Hide

Answer – (D)

34. शिक्षणस्य केन्द्रबिन्दुरस्ति
(A) भवनम्
(B) पाठ्यपुस्तकम्
(C) श्यामपट्टम्
(D) भ्रमणम् भाषाया:

Show Answer/Hide

Answer – (B)

35. विचाराभिव्यक्ति: भवति
(A) दर्शनेन वाचनेन च
(B) भाषणेन दर्शनेन च
(C) भाषणेन लेखनेन च
(D) श्रवणेन मननेन च

Show Answer/Hide

Answer – (C)

36. गद्यखण्डानां पद्यानां च शुद्धोच्चारणे वाचनस्य कार्य कस्मिन् सिद्धान्ते भवति?
(A) अभ्यास सिद्धान्ते
(B) सक्रियता सिद्धान्ते
(C) रुचि सिद्धान्ते
(D) मौखिक कार्य सिद्धान्ते

Show Answer/Hide

Answer – (A)

अधोलिखितं गद्यांशमाधारीकृत्य निम्नलिखिता: (37 – 42 ) प्रश्ना: समाधेया: –

मानवजीवने अनुशासनस्य खलु महती आवश्यकतास्ति। यदि मानवा: अनुशासनशीला: न भवेयुः तदा तु विचित्रा जगत: गति: स्यात्। यदि सर्वे जना: स्वेच्छया कार्यं कुर्वन्ति तदा सर्वत्रैव कार्यहानि: भवेत्। अनुशासनेन एव अस्माकं सर्वाणि कार्याणि भवन्ति। यस्मिन् देशे अनुशासनव्यवस्था उत्तमा वर्तते, तस्मिन् देशे एव सुख-प्राप्ति: भवति। अनुशासनेन एव सर्वेषां कल्याणं भवति।

37. ‘जगत:’ इत्यत्र का विभक्तिः ?
(A) सप्तमी
(B) चतुर्थी
(C) षष्ठी
(D) तृतीया

Show Answer/Hide

Answer – (C)

38. तदा तु विचित्रा जगत: गति: स्यात्। अस्मिन् वाक्ये विशेषणपदमस्ति –
(A) विचित्रा
(B) जगत:
(C) गति:
(D) तदा

Show Answer/Hide

Answer – (A)

39. ‘कार्यहानि’ इत्यत्र क: समास:?
(A) अव्ययीभाव:
(B) कर्मधारयः
(C) बहुव्रीहिः
(D) तत्पुरुष:

Show Answer/Hide

Answer – (D)

40. ‘प्राप्तिः’ इत्यत्र क: उपसर्ग?
(A) आङ्
(B) प्र
(C) आप्
(D) प्रा

Show Answer/Hide

Answer – (B)

41. ‘गति:’ इत्यत्र क: प्रत्यय:?
(A) क्तिन्
(B) क्त
(C) ति
(D) णिनि

Show Answer/Hide

Answer – (A)

42. तस्मिन् देशे एव सुख-प्राप्ति: भवति।
अस्मिन् वाक्ये अव्ययपदमस्ति
(A) तस्मिन्
(B) सुखप्राप्ति:
(C) एव
(D) भवति

Show Answer/Hide

Answer – (C)

43. व्याकरणशिक्षणस्य कृते सर्वाधिकम् उपयुक्तमस्ति –
(A) सरलात् कठिनं प्रति
(B) ज्ञातादज्ञातं प्रति
(C) आगमनात् निगमनं प्रति
(D) अनिश्चितात् निश्चितं प्रति

Show Answer/Hide

Answer – (C)

44. संस्कृतव्याकरणशिक्षणस्य, दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विधते
(A) कक्षांनायक विधि:
(B) भाषण विधि:
(C) प्रश्नोत्तर विधि:
(D) सूत्र विधि:

Show Answer/Hide

Answer – (D)

45. श्रीसीतारामभट्टपर्वणीकरमहोदयस्य महाकाव्यं वर्तते
(A) हरनामामृतम्
(B) कच्छवंश:
(C) मोहभङ्गम्
(D) ईश्वरविलास:

Show Answer/Hide

Answer – (D)

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop