UTET 2021 Paper 2 Answer Key

UTET Exam 2021 Paper 2 (Language 2 Sanskrit) (Official Answer Key)

76. समीचीनां कूटं चिनुत –
(a) 10 करोड़    1. वृन्दः
(b) 10 अरब     2. आकोटिः
(c) 10 खरब     3. सागरः
(d) 10 पद्म      4. निखर्वः
कूट :
(a) (b) (c) (d)
(A) 2 3 4 1
(B) 2 1 4 3
(C) 2 1 3 4
(D) 3 4 2 1

Show Answer/Hide

Answer – (B)

77. नमः – स्वस्ति – स्वाहा – स्वधाऽलं – वषट् – योगाञ्च अनेन सूत्रेण का विभक्तिः भवति?
(A) चतुर्थी
(B) द्वितीया
(C) पञ्चमी
(D) सप्तमी

Show Answer/Hide

Answer – (A)

78. शुद्धं वाक्यमस्ति
(A) लेखकः मित्रं पुस्तकं ददाति।
(B) लेखकः मित्राय पुस्तकं ददाति।
(C) लेखकः मित्रे पुस्तकं ददाति।
(D) लेखकः मित्रान् पुस्तकं ददाति।

Show Answer/Hide

Answer – (B)

79. अधोलिखितं संवादं समुचित क्रिया-कर्म-कर्तृपदैः पूरयत –
गगनः – नयने ! त्वं किं करोषि?
नयना- अधुना तु ______ पुस्तकं पठ्यते।
(A) मया
(B) अहम्
(C) मम
(D) मयि

Show Answer/Hide

Answer – (A)

80. ‘आजीविका’ इति पदस्य प्रकृति-प्रत्यय विभागम् अस्ति –
(A) आ + जीव् + अ + कन् + टाप्
(B) आ + जिव् + अ + कन् + टाप्
(C) आ + जीव् + अ + धञ् + टाप्
(D) आ + जीवि + कन् + टाप्

Show Answer/Hide

Answer – (A)

81. ‘जगल्लीयते’ इत्यत्र पदविच्छेदमस्ति
(A) जगद् + लीयते
(B) जग + लीयते
(C) जगल् + लीयते
(D) जगल्ल + ईयते

Show Answer/Hide

Answer – (A)

82. ‘वर्तमाना’ इत्यत्र प्रत्ययः अस्ति
(A) शानच
(B) तमप्
(C) ल्यप्
(D) तरप्

Show Answer/Hide

Answer – (A)

83. ‘भवेत’ इति पदे पुरूषोऽस्ति
(A) प्रथमपुरुषः
(B) उत्तमपुरूषः
(C) मध्यमपुरूषः
(D) कोऽपि न

Show Answer/Hide

Answer – (C)

84. ‘अमः’ इति पदस्य हिन्दीभाषायाम् अर्थोऽस्ति –
(A) खाते हैं।
(B) कहते हैं।
(C) पीते हैं।
(D) होते हैं।

Show Answer/Hide

Answer – (A)

85. शुद्धाभिव्यक्ति- सिद्धान्ते शुद्धं रूपं किम् अस्ति
(A) श्रृंगारः
(B) शृंगारः
(C) पंगारः
(D) भिंगारः

Show Answer/Hide

Answer – (B)

86. श्रवणस्तरे यदवरोधः अस्ति, तस्मिन् सुधारः कर्तुं शक्यते
(A) ध्यान-संक्रेन्द्रणेन
(B) श्रव्य उपकरणैः
(C) सुस्पष्टोच्चारणेन
(D) सर्वम् एव

Show Answer/Hide

Answer – (D)

87. “विद्यार्थिनः व्याकरणदृष्ट्या शुद्धरूपेण वक्तुं सक्षमाः सन्ति न वा, सन्दर्भानुरूपं परस्परं संबद्ध तर्कपूर्णवाक्यानां प्रयोगे समर्थाः सन्ति न वा, सम्यक्रूपेण च उच्चारण कर्तुं समर्थाः सन्ति न वा” – एतानि तत्वानि कीदशेन आकलनेन सम्बद्धानि?
(A) श्रवणात्मकेन
(B) लेखनात्मकेन
(C) भाषणात्मकेन
(D) सृजनात्मकेन

Show Answer/Hide

Answer – (C)

88. ‘सारल्यात् काठिन्यं प्रति’ इत्येतस्य शिक्षणसूत्रस्य उदाहरणम् अस्ति –
(A) विद्यार्थी = विद्या + अर्थी
(B) विद्या + अर्थी = विद्यार्थी
(C) विद्याय अर्थीति तत्पुरुषः
(D) विद्यायाः अर्थं जानाति

Show Answer/Hide

Answer – (B)

89. ‘डिस्लेक्सिया’ सम्बन्धितमस्ति
(A) मानसिक – विकारेण
(B) गणितीय – विकारेण
(C) व्यावहारिक – विकारेण
(D) पठन – विकारेण

Show Answer/Hide

Answer – (D)

90. शिक्षकः कक्षायां शिक्षण-उपादानानाम् उपया करोति, अनेन –
(A) मनोरंजन भवति
(B) परम्परा निर्वाहः कुशलतया भवति
(C) शिक्षणः बोधगम्यं सरलञ्च भवति
(D) अधिकः धनव्ययः भवति

Show Answer/Hide

Answer – (C)

 

Read Also :

Read Related Posts

Leave a Reply

Your email address will not be published.

error: Content is protected !!