उत्तराखंड विद्यालयी शिक्षा परिषद् (UBSE – Uttarakhand Board of School Education) द्वारा 14 दिसम्बर 2018 को UTET (Uttarakhand Teachers Eligibility Test) परीक्षा का आयोजन किया गया। UTET (Uttarakhand Teachers Eligibility Test) Exam Paper 2018 – भाषा द्वितीय – संस्कृत की उत्तरकुंजी (Language Second – Sanskrit Answer Key).
UTET (Uttarakhand Teachers Eligibility Test) Junior Level
(Class 6 to Class 8).
परीक्षा (Exam) : UTET (Uttarakhand Teachers Eligibility Test)
भाग (Part) : भाषा द्वितीय – संस्कृत (Language Second – Sanskrit)
परीक्षा आयोजक (Organized) : UBSE
कुल प्रश्न (Number of Question) : 30
Paper Set – C
परीक्षा तिथि (Exam Date) – 14th Dec 2018
UTET Exam 2018
Paper – 2 (Junior Level)
भाषा द्वितीय – संस्कृत (Language Second – Sanskrit)
1. संस्कृतवाङ्मये भाषाविज्ञानस्य प्राचीन नाम किमस्ति?
(A) शिक्षा
(B) कल्पसूत्रम्
(C) निरूक्तम्
(D) स्वनशास्त्रम्
Click to show/hide
2. ‘श्रीमद्भगवद्गीता’ महाभारतस्य कस्मिन् पर्वणि विद्यते?
(A) सभापर्वणि
(B) आदिपर्वणि
(C) भीष्मपर्वणि
(D) उद्योगपर्वणि
Click to show/hide
3. संस्कृतदिवसः कदा भवति?
(A) चैत्रप्रतिपदायाम्
(B) श्रावणीपूर्णिमायाम्
(C) शरत्-पूर्णिमायाम्
(D) कार्तिक पूर्णिमायाम्
Click to show/hide
4. श्लोकानां ‘अन्वयः’ इत्यनेन कः अभिप्रायः?
(A) वाक्यपरिचयः
(B) वाक्यप्रयोगः
(C) भावानुगुणं वाक्येषु पदक्रमः
(D) प्रतिपदव्याख्यानम्
Click to show/hide
5. परिपृच्छा-आधारितान् अधिगमनम् –
(A) छात्रेषु रचनात्मक-चिन्तनं न पोषयति
(B) केवलं शान्तछात्रान् प्रेरयति
(C) छात्रान् प्रश्नान् प्रष्टुं प्रेरयति
(D) कोऽपि न
Click to show/hide
6. व्याकरण शिक्षण-सम्बद्ध उपयुक्त विचारः कः?
(A) व्याकरणात्मक-संरचना-अभ्यासते अतिरिक्तानाम् अभ्यासानाम् आवश्यकता अस्ति
(B) व्याकरण नियमानां सिद्धयर्थं लेखनकौशलाभ्यासः अति आवश्यकम्
(C) व्याकरणनियमानाम् अधिगमनार्थम् अन्वेषणार्थं च छात्राः प्रेरणीयाः
(D) उपर्युक्त सर्वम्
Click to show/hide
7. बालकेन्द्रित-शिक्षणस्य उद्देश्यं भवति –
(A) छात्रेषु आत्मनिर्भरतायाः विकासः
(B) छात्रेषु स्वतन्त्रकौशलानां विकासः
(C) छात्रेषु मुक्तरूपेण अधिगमन-योग्यतायाः विकासः
(D) कोऽपि न
Click to show/hide
8. वाचन-कौशल अभ्यासार्थं किमत्यावश्यकम्?
(A) सुन्दराणि चित्राणि
(B) विश्वकोषः
(C) दीर्घवाक्यानि
(D) लिपिज्ञानम्
Click to show/hide
9. कस्मिन् शिक्षणविधायाम् अध्यापकः एक-एकैक शब्दस्य अर्थं स्पष्टं करोति?
(A) प्रत्यक्ष विधायां
(B) व्याख्या विधायां
(C) परम्परागत विधायां
(D) मार्गदर्शित-अध्ययन विधायां
Click to show/hide
निर्देश : (प्रश्न संख्या 10 – 13) : निम्नलिखित गद्याधारितानां प्रश्नानां समुचितानि उत्तराणि चिनुत
विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयं बह्वीनां भाषाणां जननी मता। अस्यामेव भाषायां ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति। यथोक्तम् – ‘भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।’ अस्याः भाषायाः वैज्ञानिकतां विचार्य एव सङ्गणक-विशेषज्ञाः कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः, चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालीदास सदृशानां. विश्वकविनां काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथम भास्कराचार्यः सिद्धान्तशिरोमणौ अकरोत् । चिकित्साशास्त्रे च चरक सुश्रुतयोः योगदानं विश्वप्रसिद्धम् ।
10. भारतस्य प्रतिष्ठे कस्याः गणनाऽस्ति?
(A) संस्कृतिः
(B) सङ्गणकस्य
(C) निधिः
(D) कोऽपिन
Click to show/hide
11. शून्यस्य उल्लेखम् अस्ति –
(A) चिकित्साशास्त्रे
(B) रसायनशास्त्रे
(C) सिद्धान्तशिरोमणौ
(D) अर्थशास्त्रे
Click to show/hide
12. ‘वाङ्मयं’ इत्यत्र कः प्रत्ययः?
(A) वतुप्
(B) मयट्
(C) मतुप्
(D) य प्रत्ययः
Click to show/hide
13. ‘सर्वासु’ इति पदस्य विभक्तिरस्ति –
(A) सप्तमी, बहुवचनम्
(B) षष्ठी, एकवचनम्
(C) षष्ठी, बहुवचनम्
(D) सप्तमी, एकवचनम्
Click to show/hide