RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

121. अधोलिखितेषु विकल्पेषु कः रक्षात्मकः क्रियाविधि: नास्ति?
(1) प्रतिगमनम्
(2) प्रक्षेपणम्
(3) साहचर्यम्
(4) क्षतिपूर्तिम्

Show Answer/Hide

Answer – (1)

122. 1986 राष्ट्रिय शिक्षा-नीति-निर्धारक प्रधानमन्त्री आसीत् –
(1) विश्वनाथ प्रताप सिंह
(2) श्रीमति इन्दिरा गांधी
(3) राजीव गांधी
(4) लालबहादुर शास्त्री

Show Answer/Hide

Answer – (3)

123. शिक्षणमनोविज्ञानस्योपरि आधारितः पद्धतिरस्ति
(1) प्रयोजना-पद्धतिः
(2) क्रीडा-पद्धतिः
(3) डॉल्टन-पद्धतिः
(4) उपर्युक्ताः सर्वे

Show Answer/Hide

Answer – (4)

124. “1986 राष्ट्रियशिक्षानीती ______ विद्यालयाः उद्घाटिताः”
इत्यत्र रिक्तस्थानपूर्ति कुरुत-
(1) केन्द्रीयाः
(2) राज्यीयाः
(3) संस्कृतविद्यालयाः
(4) नवोदयविद्यालयाः

Show Answer/Hide

Answer – (1)

125. भारतीय शिक्षाऽऽयोगस्य नाम अस्ति –
(1) कोठारी – आयोगः
(2) हण्टर – आयोगः
(3) राष्ट्रियशिक्षानीतिः
(4) शिक्षाऽऽयोगः

Show Answer/Hide

Answer – (3)

126. “परस्पर सूचनाओं तथा विचारों का आदान-प्रदान करना” इति परिभाषा शिक्षायाः क्षेत्रे कस्य तकनीकिशब्दाय (Technological word) कृते प्रदत्ता?
(1) क्रियान्वयन (Execution)
(2) सम्प्रेषणम् (Communication)
(3) चिन्तनम् (Reflection)
(4) वर्णनम् (Recitation)

Show Answer/Hide

Answer – (2)

127. सम्प्रेषणस्य विशेषताः सन्ति – (Characteristics of Communication)
(1) विचार-विमर्शः, विचार-विनिमयश्च
(2) सूचनाप्रदानम्, समन्वयस्थापनञ्च
(3) निर्देश-आदेश-संदेशप्रेषणम्
(4) उपर्युक्ताः सर्वाः

Show Answer/Hide

Answer – (4)

128. “कम्प्यूटर सहायित अनुदेशन” इति कृते आंग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Assisted Instruction (CAI)
(2) Computer Assistance Programming (CAP)
(3) Computer Learning Programme (CLP)
(4) उपर्युक्ताः सर्वे (AII Above)

Show Answer/Hide

Answer – (4)

129. “कम्प्यूटर सहायित अधिगम” इति कृते ऑग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Authority Programme (CAP)
(2) Computer Audio Programme (CAP)
(3) Computer Assisted Learning (CAL)
(4) न कोऽपि (No one)

Show Answer/Hide

Answer – (3)

130. शिक्षणकार्य अत्याधुनिकम् अनुदेशनमाध्यमं वर्तते
(1) श्यामपट्टः
(2) चित्रपट्टः
(3) चलचित्रम्
(4) (कम्प्यूटर) संगणकम्

Show Answer/Hide

Answer – (4)

131. “केन्द्रीय-विश्लेषक-इकाई (CPU), अदा युक्तियों (INPUT-Devices), प्रदा युक्तियाँ (OUTPUT Devices)” इत्येत्प्रकारेण कस्य शिक्षणसाधनस्य संरचनाया अंगानि प्रदर्शितानि
(1) प्रोजैक्टरस्य
(2) रेडियोयन्त्रस्य
(3) दूरदर्शनस्य
(4) कम्प्यूटरयन्त्रस्य

Show Answer/Hide

Answer – (4)

132. शैक्षिकतकनीकी (Educational Technology) अधोक्तेषु पक्षेषु विभाज्यते – 
(1) ज्ञानसंचयः (Preservation of Knowledge)
(2) ज्ञानप्रसार (Transmission of Knowledge)
(3) ज्ञानविकासः (Advancement of Knowledge)
(4) उपर्युक्ताः सर्वे (AII)

Show Answer/Hide

Answer – (4)

133. शिक्षणे प्रयुक्ताः एते उपागमाः (टेप-रिकॉर्डर, जादुई लालटेन, चलचित्रम् दूरदर्शनम् च) कीदृशा उपागमाः सन्ति?
(1) तकनीकि-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सॉफ्टवेयर-उपागमाः
(4) मानक-उपागमाः

Show Answer/Hide

Answer – (*)

134. “दृश्य सामग्री-(Visual Aids), ग्राफ-गोंडल-पलेनलबोर्ड-बुलेटिनबोर्ड” इत्येते शिक्षणतकनीक्यां प्रयुक्ता उपागमाः केन नाम्ना कथ्यन्ते?
(1) सॉफ्टवेयर-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सिद्धान्त-उपागमाः
(4) न कोऽपि

Show Answer/Hide

Answer – (*)

135. सॉफ्टवेयर उदाहरण न अस्ति
(1) माइक्रोसॉफ्ट वर्ड
(2) माइक्रोसॉफ्ट एक्सल
(3) माइक्रोसॉफ्ट पावर पाइंट
(4) पेनड्राइव

Show Answer/Hide

Answer – (4)

136. दूरस्थशिक्षायाः (Correspondence Education) प्रमुखानि अंगानि सन्ति
(1) मुद्रित सामग्री
(2) दृश्य-श्रव्य सामग्री
(3) मुक्त विश्वविद्यालयाः
(4) उपर्युक्तानि सर्वाणि

Show Answer/Hide

Answer – (3)

137. समीचीनां तालिकां चिनुत
(a) अधिगमम्                (I) अधिगमं सरली करोति
(b) शिक्षणम्                  (II) नियोजितानुभवान सम्मेलयति
(c) पाठ्यक्रमः                (III) अनुभवानां क्रियान्वितिकरणम्
(d) शैक्षिक-आयोजनम्  (IV) व्यवहारं परिवर्तयति
(1) (a)-(IV), (b)-(II), (c)-(I), (d)-(III)
(2) (a)-(II), (b)-(III), (c)-(IV), (d)-(I)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(I), (b)-(III), (c)-(IV), (d)-(II)

Show Answer/Hide

Answer – (1)

138. मस्तिष्क विप्लवविधिः (Brain Storming) एकः विधिरस्ति
(1) समस्याकेन्द्रितविधिः
(2) सरलीकरणविधिः
(3) समाधानविधिः
(4) कार्यविधिः

Show Answer/Hide

Answer – (*)

139. ‘राष्ट्रीयपाठयचर्यायाः रूपरेखा’ इत्यस्य लेखनं कया संस्थया माध्यमेन अभवत्?
(1) एन. सी. टी.ई.
(2) एन. सी. ई. आर. टी.
(3) यू. जी. सी.
(4) ए. आई. सी. टी. ई.

Show Answer/Hide

Answer – (2)

140. शिक्षणप्रतिमानस्य तत्त्वानि सन्ति-
(1) शिक्षणोद्देश्यम्
(2) शिक्षणसंरचना
(3) मूल्यांकनप्रणाली
(4) उपर्युक्तानि सर्वाणि

Show Answer/Hide

Answer – (4)

Leave a Reply

Your email address will not be published.

error: Content is protected !!