BPSC School Teacher Exam (Class 9 - 10) Sanskrit – 08 Dec 2023 (Official Answer Key) | TheExamPillar
BPSC School Teacher Exam (Class 9 - 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

BPSC School Teacher Exam (Class 9 – 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

बिहार लोक सेवा आयोग (BPSC –  Bihar Public Service Commissionके द्वारा आयोजित की गई बिहार शिक्षा भर्ती का आयोजन 08 दिसम्बर 2023 को प्रथम पाली में किया गया था। यह परीक्षा BPSC TER (Teachers Recruitment Exam) (Class 9 – 10) के संस्कृत (Sanskrit) विषय के लिए कराया गया था। इस परीक्षा का प्रश्नपत्र उत्तर कुंजी सहित (Exam Paper With Official Answer Key) यहाँ उपलब्ध है – 

Bihar Public Service Commission (BPSC) has Conduct the BPSC TER (Teachers Recruitment Exam) (Class 9-10) Sanskrit Exam 2023 held on 08 December, 2023 (First Shift). This  BPSC Teacher (Class 9-10) Exam Paper available here with official Answer Key.

परीक्षा BPSC TRE (Class 9-10) Exam 2023 
विषय संस्कृत (Sanskrit)
परीक्षा तिथि
08 December, 2023 (Ist Shift)
कुल प्रश्न  80
पेपर सेट  A

BPSC School Teacher (Class 9 – 10) Examination 2023
संस्कृत (Sanskrit)
(Official Answer Key)

Click Here to BPSC School Teacher Exam (Class 9 – 10) Q-01 – Q-70

PART – III (SANSKRIT)

71. माहेश्वराणि सूत्राणि कति प्रकाराणि सन्ति?
(A) 12
(B) 13
(C) 14
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

72. ‘ह य व र टू’ इत्यत्र हकारादिषु अकारग्रहणं किमर्थम्?
(A) इत्संज्ञार्थम्
(B) उच्चारणार्थः
(C) प्रत्याहारनिर्माणार्थः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

73. सूत्राणि कति प्रकाराणि ?
(A) दश
(B) अष्ट
(C) षटू
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

74. लोपसंज्ञाविधायकं सूत्रं किम् ?
(A) तस्य लोपः
(B) अदर्शनं लोपः
(C) हलन्त्यम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

75. ‘श’ कारस्य उच्चारणस्थानं किम् ?
(A) दन्तः
(B) कण्ठः
(C) तालुः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

76. ‘इ’ कारस्य कति भेदाः ?
(A) द्वादश
(B) षोडश
(C) अष्टादश
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

77. ऊष्मवर्णानाम् आभ्यन्तरप्रयत्नं किम् ?
(A) ईषत्स्पृष्टम्
(B) ईषद्विवृतम्
(C) विवृतम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

78. खरवर्णानां बाह्यप्रयत्नाः के?
(A) संवारा नादा घोषाश्च
(B) विवारा नादा घोषाश्च
(C) विवाराः श्वासा अघोषाश्च
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

79. बाह्यप्रयत्नाः कतिविधाः ?
(A) पञ्च
(B) सप्त
(C) एकादश
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

80. ‘गव्यूतिः’ इत्यत्र सन्धिः केन ?
(A) एचोऽयवायावः
(B) वान्तो यि प्रत्यये
(C) अध्वपरिमाणे च
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

81. ‘गङ्गोदकम्’ इत्यत्र सन्धिः केन सूत्रेण ?
(A) अदेङ् गुणः
(B) आद् गुणः
(C) इको गुणवृद्धी
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

82. ‘पित्राज्ञा’ इति शब्दस्य सन्धिविच्छेदं कुरुत
(A) पितृ + आज्ञा
(B) पित्र + आज्ञा
(C) पित् + राज्ञा
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

83. ‘कामिनी + उदयः’ इत्यत्र का सन्धिः भविष्यति ?
(A) गुणसन्धिः
(B) यणूसन्धिः
(C) वृद्धिसन्धिः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

84. ‘वागर्थौ + इव’ इत्यत्र सन्धिपदं चिनुत-
(A) वागर्थविव
(B) वागर्थाविव
(C) वागर्थौ इव
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

85. ‘वसन्तर्तुः’ इत्यत्र सन्धिविच्छेदः कः ?
(A) वसन् + तर्तुः
(B) वसन्त + ऋतुः
(C) वसन्त + रितुः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

86. ‘अक्षौहिणी’ इत्यत्र का सन्धिः ?
(A) वृद्धिसन्धिः
(B) दीर्घसन्धि:
(C) पूर्वरूपसन्धिः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

87. ‘उपैधते’ इत्यत्र केन सूत्रेण वृद्धिसन्धिः ?
(A) वृद्धिरेचि
(B) एत्येधत्यूट्सु
(C) वृद्धिरादैच्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

88. ‘गवेन्द्रः’ इति शब्दस्य सन्धिविच्छेदं किम् ?
(A) गो + इन्द्र:
(B) गव + इन्द्रः
(C) गवे + इन्द्र:
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

89. ‘वागीशः’ इत्यत्र सन्धिः केन सूत्रेण ?
(A) झलां जशोऽन्ते
(B) झलां जश् झशि
(C) खरि च
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

90. ‘हरी रम्यः’ इत्यत्र सन्धिविच्छेदं किम् ?
(A) हरी + रम्यः
(B) हरिर् + रम्यः
(C) हरिस् + रम्यः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

Leave a Reply

Your email address will not be published.

error: Content is protected !!