141. कम्यूनिस शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) लैटिन
(2) ग्रीक
(3) यूनानी
(4) आंग्ल
Show Answer/Hide
142. भाषा प्रयोगशाला कीदृशं शिक्षणोपकरणम् अस्ति?
(1) दृश्योपकरणम्
(2) श्रव्योपकरणम्
(3) दृश्यश्रव्योपकरणम्
(4) कोऽपि नास्ति
Show Answer/Hide
143. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति ?
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) सिम्पसनस्य
(4) न कस्यापि
Show Answer/Hide
144. अधोलिखितविकल्पेषु व्यावहारिकमनोविज्ञानस्य क्षेत्रे कस्य विकल्पस्य गणना न भवति?
(1) शिक्षामनोविज्ञानस्य
(2) नैदानिकमनोविज्ञानस्य
(3) प्रयोगात्मकमनोविज्ञानस्य
(4) वैधिकमनोविज्ञानस्य
Show Answer/Hide
145. निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते ।
(3) किशोरावस्थायाः बालकस्य कृते ।
(4) प्रौढ़ावस्थायाः युवकस्य कृते ।
Show Answer/Hide
146. प्रसिद्धः मनोवैज्ञानिकः ई.एल. थोर्नडाइक महोदयेन कस्मिन् वर्षे अधिगमस्य सिद्धान्तस्य अन्वेषणं कृतम?
(1) 1895
(2) 1898
(3) 1904
(4) 1877
Show Answer/Hide
147. अनुकूलितानुक्रियायाः सिद्धान्तस्य प्रवर्तकः कः आसीत?
(1) ई. एल. थोर्नडाइक
(2) आई. पी. पावलव
(3) कोहलर
(4) बी. एफ. स्कीनर
Show Answer/Hide
148. ‘निर्मितवाद’ (Constructivism) सम्प्रत्ययस्य मार्गदर्शक-दस्तावेजोऽयं अस्ति
(1) एन.सी.एफ. – 2005
(2) एन.सी.एफ.टी.ई. – 2009
(3) एन.सी.एफ. – 1986
(4) एन.सी.ई. – 2005
Show Answer/Hide
149. गेस्टाल्टाधारितसम्प्रदायान्तर्गत कस्य योगदानं नासीत?
(1) बर्दीमर
(2) कोफका
(3) कर्ट लेविन
(4) कोहलर
Show Answer/Hide
150. टरमैन (Terman) मतानुसारेण सामान्यबुद्धे बालकस्य बुद्धिः कदा पर्यन्तं भवति?
(1) 100-120 पर्यन्तम्
(2) 90-110 पर्यन्तम्
(3) 80-100 पर्यन्तम्
(4) 70-90 पर्यन्तम्
Show Answer/Hide
Related Post …
- RPSC 1st Grade Teacher – GA & GS Exam Paper 2020 (Answer Key)
- RPSC 1st Grade Teacher – Hindi Exam Paper 2020 (Answer Key)
- RPSC 1st Grade Teacher – Sanskrit Exam Paper 2020 (Answer Key)
| Read Also : |
|---|
