RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

141. कम्यूनिस शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) लैटिन
(2) ग्रीक
(3) यूनानी
(4) आंग्ल

Show Answer/Hide

Answer – (4)

142. भाषा प्रयोगशाला कीदृशं शिक्षणोपकरणम् अस्ति?
(1) दृश्योपकरणम्
(2) श्रव्योपकरणम्
(3) दृश्यश्रव्योपकरणम्
(4) कोऽपि नास्ति

Show Answer/Hide

Answer – (3)

143. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति ?
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) सिम्पसनस्य
(4) न कस्यापि

Show Answer/Hide

Answer – (1)

144. अधोलिखितविकल्पेषु व्यावहारिकमनोविज्ञानस्य क्षेत्रे कस्य विकल्पस्य गणना न भवति?
(1) शिक्षामनोविज्ञानस्य
(2) नैदानिकमनोविज्ञानस्य
(3) प्रयोगात्मकमनोविज्ञानस्य
(4) वैधिकमनोविज्ञानस्य

Show Answer/Hide

Answer – (4)

145. निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते ।
(3) किशोरावस्थायाः बालकस्य कृते ।
(4) प्रौढ़ावस्थायाः युवकस्य कृते ।

Show Answer/Hide

Answer – (3)

146. प्रसिद्धः मनोवैज्ञानिकः ई.एल. थोर्नडाइक महोदयेन कस्मिन् वर्षे अधिगमस्य सिद्धान्तस्य अन्वेषणं कृतम?
(1) 1895
(2) 1898
(3) 1904
(4) 1877

Show Answer/Hide

Answer – (2)

147. अनुकूलितानुक्रियायाः सिद्धान्तस्य प्रवर्तकः कः आसीत?
(1) ई. एल. थोर्नडाइक
(2) आई. पी. पावलव
(3) कोहलर
(4) बी. एफ. स्कीनर

Show Answer/Hide

Answer – (1)

148. ‘निर्मितवाद’ (Constructivism) सम्प्रत्ययस्य मार्गदर्शक-दस्तावेजोऽयं अस्ति
(1) एन.सी.एफ. – 2005
(2) एन.सी.एफ.टी.ई. – 2009
(3) एन.सी.एफ. – 1986
(4) एन.सी.ई. – 2005

Show Answer/Hide

Answer – (1)

149. गेस्टाल्टाधारितसम्प्रदायान्तर्गत कस्य योगदानं नासीत?
(1) बर्दीमर
(2) कोफका
(3) कर्ट लेविन
(4) कोहलर

Show Answer/Hide

Answer – (3)

150. टरमैन (Terman) मतानुसारेण सामान्यबुद्धे बालकस्य बुद्धिः कदा पर्यन्तं भवति?
(1) 100-120 पर्यन्तम्
(2) 90-110 पर्यन्तम्
(3) 80-100 पर्यन्तम्
(4) 70-90 पर्यन्तम्

Show Answer/Hide

Answer – (2)

Related Post …

Read Also :

Read Related Posts

 

Leave a Reply

Your email address will not be published.

error: Content is protected !!