BPSC School Teacher Exam (Class 9 - 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

BPSC School Teacher Exam (Class 9 – 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

91. आचार्यवरदराजानुसारेण समासः कति प्रकारकः?
(A) चत्वारि
(B) पञ्च
(C) षट्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

92. तत्पुरुषः कीदृशः समासः ?
(A) प्रायेण पूर्वपदार्थप्रधानः
(B) प्रायेण उत्तरपदार्थप्रधानः
(C) प्रायेण अन्यपदार्थप्रधानः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

93. कति वृत्तयः सन्ति?
(A) चत्वारि
(B) पञ्च
(C) षट्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

94. ‘भूतपूर्वः’ इत्यत्र समासविधायकं सूत्रं किम्?
(A) सह सुपा
(B) शेषो बहुव्रीहिः
(C) तत्पुरुषः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

95. ‘पञ्चगङ्गम्’ इत्यत्र कः समासः ?
(A) अव्ययीभावः
(B) तत्पुरुषः
(C) द्वन्द्वः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

96. ‘पञ्चगवम्’ इति पदे कः समासः ?
(A) अव्ययीभावः
(B) तत्पुरुषः
(C) इन्द्रः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

97. ‘“शाकप्रियः पार्थिवः” अस्य वाक्यस्य समस्तपदं किम् ?
(A) शाकप्रियपार्थिवः
(B) शाकपार्थिवः
(C) शाकप्रियो पार्थिवः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

98. ‘अपुत्रः’ इत्यत्र कः समासः ?
(A) नञ् तत्पुरुषः
(B) द्वन्द्वः
(C) बहुव्रीहिः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

99. चार्थाः कतिविधाः ?
(A) एकम्
(B) द्वे
(C) चत्वारि
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

100. ‘“दन्तानां राजानः” अस्य वाक्यस्य समस्तपदं किम्?
(A) दन्तराजानः
(B) दन्तराजानौ
(C) राजदन्ताः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

101. संस्कृतभाषायां कारकाणि कति ?
(A) पञ्च
(B) षटू
(C) सप्त
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

102. “द्रोणो व्रीहिः” इति कस्य उदाहरणं वर्तते?
(A) प्रातिपदिकार्थमात्रस्य
(B) वचनमात्रस्य
(C) परिमाणमात्रस्य
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

103. “ओदनं भुञ्जानो विषं भुङ्क्ते” इति कस्य सूत्रस्य उदाहरणम्?
(A) कर्तुरीप्सिततमं कर्म
(B) कर्मप्रवचनीययुक्ते द्वितीया
(C) तथायुक्तं चानीप्सितम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

104. “ग्रामम् अजां हरति” इति वाक्यस्य कर्मवाच्ये परिवर्तनं किम् ?
(A) ग्रामः अजा हियते
(B) ग्रामम् अजा हियते
(C) ग्रामम् अजां ह्रियते
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

105. “शतं जयति देवदत्तम्” अस्य कर्मवाच्ये परिवर्तनं किम् ?
(A) शतं जीयते देवदत्तः
(B) शतं जयते देवदत्तः
(C) शतं जयति देवदत्तः
(D) एकाधिकविकल्पा उपयुक्ताः वाक्यस्य
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

106. “व्याकरणे रुचिः” इति वाक्ये कीदृशः आधारः ?
(A) अभिव्यापकः
(B) वैषयिकः
(C) औपश्लेषिकः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

107. ‘मातृ’ – शब्दस्य द्वितीयाबहुवचने शुद्धं रूपं किम् ?
(A) मातुः
(B) मातॄन्
(C) मातृः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

108. ‘अदस्’ – शब्दस्य स्त्रीलिङ्गे द्वितीयाबहुवचने शुद्धं रूपं किम् ?
(A) अमूः
(B) अमूनि
(C) अमून्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

109. लभ्- धातोः लोट्लकारस्य उत्तमपुरुषस्य बहुवचने शुद्धं रूपं किम् ?
(A) लभामहे
(B) लब्धास्महे
(C) लभामहै
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

110. ‘शये’ इति रूपं शीङ्घातोः कस्य लकारस्य?
(A) लट्लकारस्य
(B) लोट्लकारस्य
(C) लिट्लकारस्य
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

Leave a Reply

Your email address will not be published.

error: Content is protected !!