RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

RPSC 1st Grade Teacher Sanskrit Exam Paper 2020 (Answer Key)

January 5, 2020

61. निषेधरहिते उपमेये यत्र उपमानस्य अभेदारोपो भवति तत्र अलङ्कारोऽस्ति –
(1) भ्रान्तिमान्
(2) उत्प्रेक्षा
(3) रूपकम्
(4) दृष्टान्त

Show Answer/Hide

Answer – (3)

62. अव्ययीभाव समासे प्रायेण कस्य पदस्य प्राधान्यम्?
(1) उत्तरपदार्थस्य
(2) पूर्वपदार्थस्य
(3) अन्यपदार्थस्य
(4) न कस्याऽपि

Show Answer/Hide

Answer – (2)

63. समानाधिकरणः तत्पुरुषः किं व्यपदिश्यते?
(1) द्विगुः
(2) न
(3) द्वन्द्वः
(4) कर्मधारयः

Show Answer/Hide

Answer – (4)

64. “अनेकमन्यपदार्थे” इति सूत्रेण समासो भवति –
(1) तत्पुरुषः
(2) कर्मधारयः
(3) द्विगुः
(4) बहुव्रीहिः

Show Answer/Hide

Answer – (4)

65. “कृष्णाश्रित:” इत्यत्र समासः स्यात् –
(1) कर्मधारयः
(2) तत्पुरुषः
(3) द्विगुः
(4) बहुव्रीहिः

Show Answer/Hide

Answer – (2)

66. “शक्तिम् अनतिक्रम्य” इत्यस्य विग्रहस्य समस्तपदं स्यात् –
(1) यथाशक्ति
(2) शक्त्यातिक्रमः
(3) शक्तिं पराक्रमः
(4) उपर्युक्ताः सर्वे

Show Answer/Hide

Answer – (1)

67. “हस्त्यश्वम्” इत्यस्य विग्रहोऽस्ति –
(1) हस्तिनां च अश्वस्य च
(2) हस्तिनः अश्वाणां यस्य सः
(3) हस्ति च अश्व च
(4) हस्तिनश्च अश्वाश्च एतेषां समाहारः

Show Answer/Hide

Answer – (4)

68. “दम्पती पुत्रम् अभाषत्।” इति वाक्यं शुद्धं करणीयम् –
(1) दम्पती पुत्रम् अभाषेथाम्।
(2) दम्पती पुत्रम् अभाषति ।
(3) दम्पती पुत्रम् अभाषेताम् ।
(4) दम्पति पुत्रं भाषति।

Show Answer/Hide

Answer – (3)

69. “विद्यालय के चारों ओर बगीचा है।” वाक्यस्य संस्कृतानुवादः करणीयः –
(1) विद्यालयं परितः उद्यानम् अस्ति।
(2) विद्यालयस्य परितः उद्यानम् अस्ति।
(3) विद्यालयात् परितः उद्यानाः अस्ति ।
(4) विद्यालयात् परितः उद्यानानि अस्ति।

Show Answer/Hide

Answer – (1)

70. “भगवद्गीता में कर्मसिद्धान्त का प्रतिपादन किया गया है।”- संस्कृतानुवादः करणीयः –
(1) भगवद्गीतां कर्मसिद्धान्तस्य प्रतिपादनीयम्।
(2) भगवद्गीतायां कर्मसिद्धान्तस्य प्रतिपादनं कृतमस्ति।
(3) भगवद्गीता कर्मसिद्धान्ताय प्रतिपादनीयम्।
(4) भगवद्गीता कर्मसिद्धान्तस्य प्रतिपादने करोति।

Show Answer/Hide

Answer – (2)

71. एतेषु शुद्ध वाक्यं किम् –
(1) वामनः बलिं वसुधां याचते।
(2) वामनः बलेः वसुधा याचति।
(3) वामनः बलात् वसुधा याचते।
(4) वामनः बलिना बसुधा याचति ।

Show Answer/Hide

Answer – (1)

72. ‘सैनिक देश की रक्षा करते हैं।’ इत्यस्य शुद्धसंस्कृतानुवादोऽस्ति –
(1) सैनिकाः देशं रक्षन्ति ।
(2) सैनिकाः देशस्य रक्षन्ति ।
(3) सैनिक: देशस्य रक्षन्ति ।
(4) सैनिकः देशे रक्षन्ति।

Show Answer/Hide

Answer – (1)

73. हम नेत्रों से देखते हैं।’ इत्यस्य संस्कृतभाषायाम् अनुवादोऽस्ति –
(1) वयं नेत्रेण पश्यामि।
(2) अहं नेत्राभ्यां पश्यावः।
(3) वयं नेत्राभ्यां पश्यामः ।
(4) वयं नेत्रैः पश्याव।

Show Answer/Hide

Answer – (3)

74. ‘पक्षी वृक्षों से उड़कर आकाश में जाते हैं। इत्यस्य संस्कृतभाषायामनुवादोऽस्ति –
(1) खगाः वृक्षात् उडित्वा आकाशे गच्छति।
(2) खगाः वृक्षैः उडयित्वा आकाशे गम्यन्ति ।
(3) खगाः वृक्षेभ्यः उड्डीय आकाशं गच्छन्ति ।
(4) खगः वृक्षात् उड्डित्वा आकाशे गच्छति।

Show Answer/Hide

Answer – (3)

75. किसलिए वह जाता है? इत्यस्य वाक्यस्य संस्कृतानुवादोऽस्ति –
(1) कस्य हेतोः सः गच्छति?
(2) क हेतु सः गच्छसि?
(3) केन हेतवे सः गच्छति?
(4) कं हेतुं सः गच्छामि?

Show Answer/Hide

Answer – (1)

76. ‘देवदत्त राम का सौ रूपये का ऋणी है। इत्यस्य संस्कृतानुवादो भवति –
(1) देवदत्तस्य रामः शतं धारयति ।
(2) देवदत्त रामस्य शतं धारयति ।
(3) देवदत्तः रामाय शतं धारयति ।
(4) देवदत्ताय रामं शतं धारयति।

Show Answer/Hide

Answer – (3)

77. “स्वप्नवासवदत्तम्” इति नाटकस्य नायकः कोऽस्ति?
(1) भासः
(2) माधवः
(3) उदयनः
(4) यौगन्धनारायणः

Show Answer/Hide

Answer – (3)

78. शुकनासोपदेशः कस्मिन् काव्ये संनिविष्टोऽस्ति –
(1) कठोपनिषदि
(2) नीतिशतके
(3) शतपथब्राह्मणे
(4) कादम्बरी कथा काव्ये

Show Answer/Hide

Answer – (4)

79. “अतिस्नेहः पापशंकी” इति सूक्तिः कुत्र उक्ता?
(1) अभिज्ञानशाकुन्तले
(2) स्वप्नवासवदत्ते
(3) मृच्छकटिके
(4) उत्तररामचरिते

Show Answer/Hide

Answer – (1)

80. “अहो दुरन्ता बलबविरोधिता” इति सूक्तिः केनोक्ता –
(1) शिवेन
(2) अर्जुनन
(3) दुर्योधनेन
(4) वनेचरेण

Show Answer/Hide

Answer – (4)

UKSSSC Graduation Level Exam 2025 Mock Test Series

UKSSSC Graduation Level Exam 2025 Mock Test Series

SOCIAL PAGE

E-Book UK Polic

Uttarakhand Police Exam Paper

CATEGORIES

error: Content is protected !!
Go toTop