NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 8 त्रिवर्णः ध्वजः

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 8 त्रिवर्णः ध्वजः has been provided here to help the students in solving the questions from this exercise.

अष्टमः पाठः – (त्रिवर्णः ध्वजः)

अभ्यासः

1. शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्।

उत्तर : –

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्। आम्

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि विभक्तिः वचनम्
यथा-  त्रयाणाम् षष्ठी बहुवचनम्
समृद्धेः
______ ______
वर्णानाम्
______ ______
उत्साहस्य
______ ______
नागरिकैः
______ ______
सात्त्विकतायाः
______ ______
प्राणानाम्
______ ______
सभायाम्
______ ______
उत्तर : –

पदानि

विभक्ति:

वचनम्‌

यथा- त्रयाणाम्‌

षष्ठी

बहुवचनम्‌

समृद्धे:

षष्ठी

एकवचनम्

वर्णानाम्‌

षष्ठी

बहुवचनम्‌

उत्साहस्य

षष्ठी

एकवचनम्

नागरिकै:

तृतीया

बहुवचनम्‌

सातित्त्वकतायाः

षष्ठी

एकवचनम्‌

प्राणानाम्‌

षष्ठी

बहुवचनम्‌

सभायाम् सप्तमी एकवचनम्

3. एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

उत्तर : – अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तर : – त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तर : – अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तर : – त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।

4. एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तर : – अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तर : – अशोक स्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तर : – त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तर : – अशोकचक्रे चतुर्विशतिः अराः सन्ति।

5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तर : – अस्माकं कः विश्वविजयी भवेत् ?

(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तर : – स्वधर्मात् कम् । किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तर : – एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?

(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तर : – केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?

6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

उत्तर : –
(क) अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?
(घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्?

7. समुचितमेलनं कृत्वा लिखत।

‘क’  ‘ख’
केशरवर्णः  प्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः  22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्  शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः  सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं  स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उत्तर : –

‘क’  ‘ख’
केशरवर्णः  शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः  सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम्  प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः  स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं  22 जुलाई 1947 तमे वर्षे जातम्।

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit