NCERT Solutions Class 7 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 8 त्रिवर्णः ध्वजः has been provided here to help the students in solving the questions from this exercise.
अष्टमः पाठः – (त्रिवर्णः ध्वजः)
अभ्यासः
1. शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। | |
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। | |
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। | |
(घ) चक्रे त्रिंशत् अराः सन्ति | |
(ङ) चक्रं प्रगतेः द्योतकम्। |
उत्तर : –
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। | आम् |
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। | न |
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। | आम् |
(घ) चक्रे त्रिंशत् अराः सन्ति | न |
(ङ) चक्रं प्रगतेः द्योतकम्। | आम् |
2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि | विभक्तिः | वचनम् |
यथा- त्रयाणाम् | षष्ठी | बहुवचनम् |
समृद्धेः
|
______ | ______ |
वर्णानाम्
|
______ | ______ |
उत्साहस्य
|
______ | ______ |
नागरिकैः
|
______ | ______ |
सात्त्विकतायाः
|
______ | ______ |
प्राणानाम्
|
______ | ______ |
सभायाम्
|
______ | ______ |
पदानि |
विभक्ति: |
वचनम् |
यथा- त्रयाणाम् |
षष्ठी |
बहुवचनम् |
समृद्धे: |
षष्ठी |
एकवचनम् |
वर्णानाम् |
षष्ठी |
बहुवचनम् |
उत्साहस्य |
षष्ठी |
एकवचनम् |
नागरिकै: |
तृतीया |
बहुवचनम् |
सातित्त्वकतायाः |
षष्ठी |
एकवचनम् |
प्राणानाम् |
षष्ठी |
बहुवचनम् |
सभायाम् | सप्तमी | एकवचनम् |
3. एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तर : – अस्माकं ध्वजे त्रयः वर्णाः सन्ति।
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तर : – त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तर : – अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तर : – त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।
4. एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तर : – अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तर : – अशोक स्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तर : – त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तर : – अशोकचक्रे चतुर्विशतिः अराः सन्ति।
5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तर : – अस्माकं कः विश्वविजयी भवेत् ?
(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तर : – स्वधर्मात् कम् । किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तर : – एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तर : – केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?
6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तर : –
(क) अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?
(घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्?
7. समुचितमेलनं कृत्वा लिखत।
‘क’ | ‘ख’ |
केशरवर्णः | प्रगते: न्यायस्य च प्रवर्तकम्। |
हरितवर्णः | 22 जुलाई 1947 तमे वर्षे जातम्। |
अशोकचक्रम् | शौर्यस्य त्यागस्य च सूचकः। |
त्रिवर्णः ध्वजः | सुषमायाः उर्वरतायाः च सूचकः। |
त्रिवर्णध्वजस्य स्वीकरणं | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |
उत्तर : –
‘क’ | ‘ख’ |
केशरवर्णः | शौर्यस्य त्यागस्य च सूचकः। |
हरितवर्णः | सुषमायाः उर्वरतायाः च सूचकः। |
अशोकचक्रम् | प्रगते: न्यायस्य च प्रवर्तकम्। |
त्रिवर्णः ध्वजः | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |
त्रिवर्णध्वजस्य स्वीकरणं | 22 जुलाई 1947 तमे वर्षे जातम्। |