NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 7 प्रत्यभिज्ञानम्

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 1 प्रत्यभिज्ञानम् has been provided here to help the students in solving the questions from this exercise. 

सप्तमः पाठः – (प्रत्यभिज्ञानम्) 

अभ्यासः

1. एकपदेन उत्तरं लिखत – 

(क) क: उमावेषमिवाश्रितः भवति?
उत्तर – अर्जुनः/बृहन्नला

(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
उत्तर – बृहन्नलायाः

(ग) अस्माकं कुले किमनुचितम्?
उत्तर – आत्मस्तवम्/आत्मप्रशंसा

(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
उत्तर – राजा

(ङ). कः अशस्त्रः आसीत्?
उत्तर – भीमसेनः

(च) कया गोग्रहणम् अभवत्?
उत्तर – दिष्ट्या /भाग्येन

(छ) कः ग्रहणं गतः आसीत्?
उत्तर – सौभद्र:/अभिमन्युः

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) भटः कस्य ग्रहणम् अकरोत्?
उत्तर – भटः अभिमन्योः ग्रहणम् अकरोत्।

(ख) अभिमन्युः कथं गृहीतः आसीत्?
उत्तर – अशस्त्रभीमसेनेन रथम् आसाद्य बाहुभ्याम् अभिमन्युः गृहीतः आसीत्।

(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
उत्तर – अभिमन्युः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।

(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
उत्तर – युद्धक्षेत्रे अशस्त्रभीमं दृष्ट्वा अभिमन्युः तम् प्रहारं न करोति भीमसेनः च अभिमन्यु बाहुभ्याम् गृहीतवान्। अतः अभिमन्युः स्वग्रहणे वञ्चितः इव अनुभवति।

(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तर – अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेन तस्य स्वपितरः दर्शिताः।

3. अधोलिखितवाक्येषु प्रकटितभावं चिनुत –

(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
उत्तर – विस्मयः

(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
उत्तर – स्वाभिमानः

(ग) कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
उत्तर – क्रोधः

(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)
उत्तर – शौर्यम्

(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
उत्तर – आत्मविश्वासः

(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर – हर्षः

4. यथास्थानं रिक्तस्थानपूर्तिं कुरुत –

(क) खलु + एषः = ______
(ख) बल + ______ + अपि बलाधिकेनापि
(ग) विभाति + उमावेषम् + इव + आश्रितः + ______ विभात्युमावेषम्
(घ) ______ + एनम्  वाचालयत्वेनम्
(ङ) रुष्यति + एष = ______
(च) त्वमेव + एनम् = ______
(छ) यातु + ______ यात्विति
(ज) ______ + इति धनञ्जयायेति

उत्तर –

(क) खलु + एषः = खल्वेषः
(ख) बल + स्वामिमानः + अपि बलाधिकेनापि
(ग) विभाति + उमावेषम् + इव + आश्रितः + इवाश्रितः विभात्युमावेषम्
(घ) वाचालयतु + एनम्  वाचालयत्वेनम्
(ङ) रुष्यति + एष  रुष्यत्येष 
(च) त्वमेव + एनम्  त्वमेवैनम्
(छ) यातु + इति यात्विति
(ज) धनञ्जयाय + इति धनञ्जयायेति

5. अधोलिखितानि वचनानि कः कं प्रति कथयति यथा- कः के प्रति –

यथा  –  क: कं प्रति
आर्य, अभिभाषणकौतूहलं में महत्  बृहन्नला भीमसेनम्
(क) कथमिदानीं सावज्ञमिव मां हस्यते __________ __________
(ख) अशस्त्रेणेत्यभिधीयताम् __________ __________
(ग) पूज्यतमस्य क्रियतां पूजा  __________ __________
(घ) पुत्र! कोऽयं मध्यमो नाम __________ __________
(ङ) शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते __________ __________

उत्तर –

(क) कथमिदानीं सावज्ञमिव मां हस्यते अभिमन्युः अभिमन्युः
(ख) अशस्त्रेणेत्यभिधीयताम् अभिमन्युः भीमार्जनौ
(ग) पूज्यतमस्य क्रियतां पूजा उत्तरः राजानाम्
(घ) पुत्र! कोऽयं मध्यमो नाम राजा अभिमन्युम्
(ङ) शान्तं पापम्! धनुस्तु दुर्बलैः एव गृह्यते भीमसेनः अभिमन्युम्

6. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि
(क) वाचालयतु एनम् आर्यः।
उत्तर – अभिमन्यवे

(ख) किमर्थं तेन पदातिना गृहीतः।
उत्तर – भीमसेनाय

(ग) कथं न माम् अभिवादयसि।
उत्तर – नृपाय

(घ) मम तु भुजौ एव प्रहरणम्।
उत्तर – भीमसेनाय

(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि?
उत्तर – भटाय

7. श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत
(क) पार्थं पितरं मातुलं ________ च उद्दिश्य कृतास्त्रस्य तरुणस्य ________  युक्तः ।
(ख) कण्ठश्लिष्टेन ________ जरासन्धं योक्त्रयित्वा तत् असह्यं ________  कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता ________ रमे। ते क्षेपेण न रुष्यामि, किं ________  अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः ________ । बाहुभ्याम् आहृतम् (माम्) ________ बाहुभ्याम् एव नेष्यति।
उत्तर –
(क) पार्थं पितरम् मातुलं जनार्दनम् च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहम् नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत – 
पदानि — उपसर्गः
यथा- आसाद्य — आ
(क) अवतारितः — ________
(ख) विभाति — ________
(ग) अभिभाषय — ________
(घ) उद्भूताः — ________
(ङ) उत्सिक्तः — ________
(च) प्रहरन्ति — ________
(छ) उपसर्पतु — ________
(ज) परिरक्षिताः — ________
(झ) प्रणमति — ________
उत्तर –
(क) अवतारितः — अव
(ख) विभाति — वि
(ग) अभिभाषय — अभि
(घ) उद्भूताः — उद्
(ङ) उत्सिक्तः — उत्
(च) प्रहरन्ति — प्र
(छ) उपसर्पतु — उप
(ज) परिरक्षिताः — परि
(झ) प्रणमति — प्र

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit