NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 3 गोदोहनम्

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 3 गोदोहनम् has been provided here to help the students in solving the questions from this exercise. 

तृतीयः पाठः – (गोदोहनम्) 

अभ्यासः

1. एकपदेन उत्तरं लिखत – 

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
उत्तर – काशीविश्वनाथमन्दिरं

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
उत्तर – त्रिंशत् सेटकपरिमितम्

(ग) कुम्भकारः घटान् किमर्थं रचयति?
उत्तर – जीविकाहेतोः

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
उत्तर – मोदकानि

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर – चन्दनः 

2. पूर्णवाक्येन उत्तरं लिखत – 

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
उत्तर – मल्लिका चन्दनः च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवां एव अकुरुताम्।

(ख) कालः कस्य रसं पिबति?
उत्तर – कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तर – घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुम् प्रयतते तदा कुम्भकारः वदति, “नाहं पापकर्म करोमि। त्वाम् आभूषणविहीनां कर्तुम् न इच्छामि, नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।”

(घ) मल्लिकया किं दृष्टा धेनौः ताडनस्य वास्तविकं कारणं ज्ञातम्?
उत्तर – मल्लिकया दुग्धहीनताम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत?
उत्तर – चन्दनस्य बहुधनलोभः एव मासपर्यन्तं अदोहनस्य कारणम् आसीत्।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
उत्तर – मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
उत्तर – चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
उत्तर – कानि पूजानिमितानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
उत्तर – मल्लिका स्वपतिं कीदृशं मन्यते?

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर – का पादाभ्याम् ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति __________ विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं __________ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते __________ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् __________ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न __________ एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः __________ आसीत्।
उत्तर –
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न उत्पादयेत् एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत्।

5. घटनाक्रमानुसारं लिखत – 

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
उत्तर – मल्लिका पूजार्थं मोदकानि रचयति।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
उत्तर – सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
उत्तर – उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति।
उत्तर – चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुम् मासपर्यन्तं दोहनं न करोति।

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
उत्तर – चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
उत्तर – उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
उत्तर – उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तर – कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत –

कः/का कं/काम्
स्वामिन् ! प्रत्यागाता अहम्। आस्वादय प्रसादम्। मल्लिका चन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना। ______ ______
(ख) त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।  ______ ______
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______
(घ) पुत्रिके! नाहं पापकर्म करोमि।
______ ______
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______

उत्तर –

कः/का कं/काम्
स्वामिन् ! प्रत्यागाता अहम्। आस्वादय प्रसादम्। मल्लिका चन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना। उमा चन्दनम्
(ख)  त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। चन्दनः  उमाम्
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। चन्दनः  देवेशम्
(घ) पुत्रिके! नाहं पापकर्म करोमि।
देवेशः  मल्लिकाम्
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। चन्दनः  मल्लिकाम्

7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत
(क) शिवास्ते = ________ + ________
(ख) मनः हरः = ________ + ________
(ग) सप्ताहान्ते = ________ + ________
(घ) नेच्छामि = ________ + ________
(ङ) अत्युत्तमः = ________ + ________
उत्तर –
(क) शिवास्ते = शिवाः + ते
(ख) मनः हरः = मनः + हरः
(ग) सप्ताहान्ते = सप्ताह + अन्ते
(घ) नेच्छामि = + इच्छामि
(ङ) अत्युत्तमः = अति  + उत्तमः 

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत
(क) करणीयम् = ________ + ________
(ख) वि+की+ल्यप = ________
(ग) पठितम् = ________ + ________
(घ) ताडय्+क्त्वा = ________
(ङ) दोग्धुम् = ________ + ________
उत्तर –
(क) करणीयम् = कृअनीयर्
(ख) वि+की+ल्यप = विक्रीय
(ग) पठितम् = पठ् + क्त
(घ) ताडय्+क्त्वा = ताडयित्वा
(ङ) दोग्धुम् = दुह + तुमुन्

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit