NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 12 वाडमनःप्राणस्वरूपम् has been provided here to help the students in solving the questions from this exercise.
द्वादशः पाठः – (वाडमनःप्राणस्वरूपम्)
अभ्यासः
1. एकपदेन उत्तरं लिखत –
(क) अन्नस्य कीदृशः भागः मनः?
उत्तर – अणिष्ठः
(ख) मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
उत्तर – सर्पिः
(ग) मनः कीदृशं भवति?
उत्तर – आशितान्न-अणिष्ठः
(घ) तेजोमयी का भवति?
उत्तर – वाक्
(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?
उत्तर – श्वेतकेतुम्
(च) “वत्स! चिरञ्जीव”-इति कः वदति?
उत्तर – आरुणिः
(छ) अयं वाहः कस्मात् उपनिषद: संग्रहीत?
उत्तर – छान्दोग्योपनिषदः
2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
उत्तर – श्वेतकेतुः सर्वप्रथमम् आकर्णि मनसः स्वरूपस्य विषये पृच्छति।
(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
उत्तर – आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः सः प्राणः’ इति।
(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तर – मानवः यादृशम् अन्नादिकं गृह्णाति तादृशम् एव तेषाम् चेतांसि भवन्ति।
(घ) सर्पिः किं भवति?
उत्तर – मध्यमानस्य दध्नः योऽणिमा ऊर्ध्वः समदीषति स तत्सर्पिः भवति।
(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?
उत्तर – आरुणे: मतानुसारं मनः अन्नमयं भवति।
3. (अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
उत्तर –
अ | ब |
मनः | अन्नमयम् |
प्राण: | आपोमयः |
वाक् | तेजोमयी |
(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
(क) गरिष्ठः – ________
(ख) अधः – ________
(ग) एकवारम् – ________
(घ) अनवधीतम् – ________
(ङ) किञ्चित् – ________
उत्तर –
(क) गरिष्ठः – अणिष्ठः
(ख) अधः – ऊर्ध्वम्
(ग) एकवारम् – भूयः
(घ) अनवधीतम् – अवधीतम्
(ङ) किञ्चित् – सर्वम्
4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् = प्रष्टुम्
(क) श्रु + तुमुन् = __________
(ख) वन्द् + तुमुन् = __________
(ग) पत् + तुमुन् = __________
(घ) कृ + तुमुन्। = __________
(ङ) वि + ज्ञा + तुमुन् = __________
(च) वि + आ + ख्या + तुमुन् = __________
उत्तर –
(क) श्रु + तुमुन् = श्रोतुम्
(ख) वन्द् + तुमुन् = वन्दितुम्
(ग) पत् + तुमुन् = पठितुम्
(घ) कृ + तुमुन्। = कर्तुम्
(ङ) वि + ज्ञा + तुमुन् = विज्ञातुम्
(च) वि + आ + ख्या + तुमुन् = व्याख्यातुम्
5. (अ) निर्देशानुसारं रिक्तस्थानानि पूरयत –
(क) अहं किञ्चित् प्रष्टुम् __________ । (इच्छ – लट्लकारे)
(ख) मनः अन्नमयं __________ ।(भू – लट्लकारे)
(ग) सावधानं __________ । (श्रु – लोट्लकारे)
(घ) तेजस्वि नौ अधीतम् __________ । (अस् – लोट्लकारे)
(ङ) श्वेतकेतुः आरुणे: शिष्यः __________ । (अस् – लङ्लकारे)
उत्तर –
(क) अहं किञ्चित् प्रष्टुम् इच्छामि ।
(ख) मनः अन्नमयं भवति।
(ग) सावधानं श्रण।
(घ) तेजस्वि नौ अधीतम् अस्तु।
(ङ) श्वेतकेतुः आरुणे: शिष्यः आसीत्।
(आ) उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
(क) __________ उपदिशामि।
(ख) __________ प्रणमामि।
(ग) __________ आज्ञापयामि।
(घ) __________ पृच्छामि।
(ङ) __________ अवगच्छामि।
उत्तर –
(क) अहं शिष्यम् उपदिशामि।
(ख) अहम् गुरुम् प्रणमामि।
(ग) अहम् शिष्यं पुस्तकम् आनेतुम् आज्ञापयामि।
(घ) अहम् गुरुं प्रश्नं पृच्छामि।
(ङ) अहम् भवतः सङ्क्तम् अवगच्छामि।
6. (अ) सन्धिं कुरुत –
(क) अशितल्य + अनस्य = __________
(ख) इति + अपि + अवधार्यम् = __________
(ग) का + इयम् = __________
(घ) नौ + अधीतम् = __________
(ङ) भवति + इति = __________
उत्तर –
(क) अशितल्य + अनस्य = अशितस्यान्नस्य
(ख) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम्
(ग) का + इयम् = केयम्
(घ) नौ + अधीतम् = नावधीतम्
(ङ) भवति + इति = भवतीति
(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(i) मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(iv) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तर –
(i) कस्य दध्नः अणिमा ऊवं समुदीषति?
(ii) केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
(iii) आरुणिम् उपगम्य कः अभिवादयति?
(iv) श्वेतकेतुः कस्यविषये पृच्छति?