NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 11 पर्यावरणम्

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 11 पर्यावरणम् has been provided here to help the students in solving the questions from this exercise. 

एकादशः पाठः – (पर्यावरणम्) 

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) मानवः कुत्र सुरक्षितः तिष्ठति?
उत्तर – पर्यावरणकुक्षौ

(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
उत्तर – वने

(ग) आर्षवचनम् किमस्ति?
उत्तर – धर्मोक्षति रक्षितः

(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
उत्तर – धर्मस्य

(ङ) लोकरक्षा कया सम्भवति?
उत्तर – प्रकृतिरक्षया

(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
उत्तर – मातृगर्भे

(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर – प्राणिनाम् 

2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
उत्तर – पृथिवी, जल, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्वानि सन्ति।

(ख) स्वार्थान्धः मानवः किं करोति?
उत्तर – स्वार्थान्धः मानवः पर्यावरणं नाशयति।

(ग) पर्यावरणे विकृते जाते कि भवति?
उत्तर – पर्यावरण विकृते जाते विविधाः रोगा: भीषणसमस्याश्च जायन्ते।

(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
उत्तर – वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।

(ङ) लोकरक्षा कथं संभवति?
उत्तर – प्रकृतिरक्षयैव लोकरक्षा सम्भवति।

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर – परिष्कृत पर्यावरणम् अस्मभ्यम् सांसारिक जीवनसुखद, सद्विचारम्, सत्यसङ्कल्पम्, माङ्गलिकसामग्रीञ्च प्रददाति।

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) बनवृक्षाः निविवेक छिद्यन्ते।
उत्तर – के निर्विवेक छिद्यन्ते?

(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
उत्तर – कस्मात् शुद्धवायुः न प्राप्यते?

(ग) प्रकृतिः जीवनसुखं प्रददातिा
उत्तर – प्रकृतिः किम् प्रददाति?

(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
उत्तर – अजातश्शिशुः कुत्र/कस्मिन् सुरक्षितः तिष्ठति?

(ङ) पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उत्तर – पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

4. उदाहरणमनुसृत्य पदरचनां कुरुत –
(क) यथा – जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – __________
निशायां चरन्ति इति – __________
व्योम्नि चरन्ति इति – __________
गिरौ चरन्ति इति – __________
भूमौ चरन्ति इति – __________
उत्तर –
स्थले चरन्ति इति – स्थलचराः
निशायां चरन्ति इति – निशाचराः
व्योम्नि चरन्ति इति – व्योमचराः
गिरौ चरन्ति इति – गिरिचराः
भूमौ चरन्ति इति – भूमिचराः

(ख) यथा – न पेयम् इति – अपेयम
न वृष्टि इति – __________
न सुखम् इति – __________
न भावः इति – __________
न पूर्णः इति – __________
उत्तर –
न वृष्टि इति – अवृष्टिः
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्ण

5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः
(क) प्र + गम् + क्तिन् = ___________

(ख) दृश् + क्तिन् = ___________
(ग) गम् + क्तिन् = ___________
(घ) मन् + क्तिन् = ___________
(ङ) शम् + क्तिन् = ___________
(च) भी + क्तिन् = ___________
(छ) जन् + क्तिन् = ___________
(ज) भज् + क्तिन् = ___________
(झ) नी + क्तिन् = ___________
उत्तर –
(क) प्र + गम् + क्तिन् = प्रगतिः
(ख) दृश् + क्तिन् = दृष्टिः
(ग) गम् + क्तिन् = गतिः
(घ) मन् + क्तिन् = मतिः
(ङ) शम् + क्तिन् = शान्तिः
(च) भी + क्तिन् = भीतिः
(छ) जन् + क्तिन् = जातिः
(ज) भज् + क्तिन् = भक्तिः
(झ) नी + क्तिन् = नीतिः

6. निर्देशानुसारं परिवर्तयत –
यथा – स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उत्तर – सन्तप्तानां मानवानां मङ्गलं कुतः?

(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
उत्तर – मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।

(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
उत्तर – वनवृक्षः निर्विवेकं छिद्यते।

(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उत्तर – गिरिनिर्झरौ निर्मल जलं प्रयच्छतः।

(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर – सरित: निर्मल जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
(क) _______________________________
(ख) _______________________________
(ग) _______________________________
(घ) _______________________________
(ङ) _______________________________.
उत्तर –
(क) अहम् वृक्षच्छेदनं न करिष्यामि।
(ख) अहम् नूतनवृक्षान् लताः च आरोपयिष्यामि।
(ग) अहम् पशून् पालयिष्यामि।
(घ) अहम् पशुपक्षिणाम् आखेट न करिष्यामि।
(ङ) अहम् वापीकूपतडागादीनां निर्माण करिष्यामि।

7. उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा- संरक्षणाय – सम्
(i) प्रभवति – ________
(ii) उपलभ्यते – ________
(iii) निवसन्ति – ________
(iv) समुपहरन्ति – ________
(v) वितरन्ति – ________
(vi) प्रयच्छन्ति – ________
(vii) उपगता – ________
(viii) प्रतिभाति – ________
उत्तर –
(i) प्रभवति – प्र
(ii) उपलभ्यते – उप
(iii) निवसन्ति – नि
(iv) समुपहरन्ति – सम् + उप
(v) वितरन्ति – वि
(vi) प्रयच्छन्ति – प्र
(vii) उपगता – उप
(viii) प्रतिभाति – प्रति

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा – तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

(क) पत्रपुष्पे – ___________
(ख) लतावृक्षौ – ___________
(ग) पशुपक्षी – ___________
(घ) कीटपतङ्गो – ___________
उत्तर –
(क) पत्रपुष्पे – पत्रम् पुष्पम् च।
(ख) लतावृक्षौ – लता वृक्षः च।
(ग) पशुपक्षी – पशुः पक्षी च।
(घ) कीटपतङ्गो – कोट: पतङ्गः च।

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit