NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo) Chapter 10 जटायोः शौर्यम्

NCERT Solutions Class 9 Sanskrit (Shemushi Prathmo)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Shemushi Prathmo – शेमुषी प्रथमो भाग:) Chapter – 10 जटायोः शौर्यम् has been provided here to help the students in solving the questions from this exercise. 

दशमः पाठः – (जटायोः शौर्यम्) 

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) आयतलोचना का अस्ति?
उत्तर – सीता

(ख) सा कं ददर्श?
उत्तर – गृध्रम्

(ग) खगोत्तमः कीदृशीं गिर व्याजहार?
उत्तर – शुभाम्

(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
उत्तर – तीक्ष्णनखचरणाभ्याम्

(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर – दश

2. अधोलिखितानां प्रश्नानाम् उत्तर – संस्कृतभाषया लिखत –

(क) “जटायो! पश्य” इति का वदति?
उत्तर – “जटायो! पश्य” इति सीता वदति।

(ख) जटायुः रावणं किं कथयति?
उत्तर – जटायुः रावणं कथयति-“(त्व) परदाराभिमर्शनात् नीचां मतिं निवर्तय। धीरः तत् न समाचरेत् यत् परः अस्य विर्गहयेत्।”

(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
उत्तर – क्रोधवशात् रावणः तलेन आशु जटायुम् अभिघातुम् उद्यतः अभवत्।

(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
उत्तर – पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।

(ङ) जटायु: केन वामबाहुं दंशति?
उत्तर – जटायुः तुण्डेन वामबाहुं दंशति।

3. उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

यथा – गुण + णिनि  गुणिन् (गुणी)
दान + णिनि  दानिन् (दानी)
(क) कवच + णिनि
____________
(ख) शर – णिनि  ____________
(ग) कुशल + णिनि
____________
(घ) धन + णिनि
____________
(ङ) दण्ड – णिनि
____________

उत्तर –

(क) कवच + णिनि
कवचिन् (कवची)
(ख) शर – णिनि  शरिन् (शरी)
(ग) कुशल + णिनि
कुशलिन् (कुशली)
(घ) धन + णिनि
धनिन् (धनी)
(ङ) दण्ड + णिनि
दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः पतगेश्वरः, सरथः, कवची, शरी

यथा –

रावणः  जटायुः
युवा  वृद्धः
________ ________
________ ________
________ ________
________ ________
________ ________
________ ________

उत्तर –

रावणः  जटायुः
युवा  वृद्धः
सशरः  महाबलः
हताश्वः  पतगसत्तमः
भानधन्वा  महागृध्रः
क्रोधमूच्छितः खगाधिपः
सरथः  पतगेश्वरः
कवची  शरी

4. ‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –

‘क’  ‘ख’
कवची
अपतत्
आशु  पक्षिश्रेष्ठः
विरथः  पृथिव्याम्
पपात  कवचधारी
भुवि  शीघ्रम्
पतगसत्तमः  रथविहीनः

उत्तर –

‘क’  ‘ख’
कवची
कवचधारी
आशु  शीघ्रम्
विरथः  रथविहीन:
पपात  अपतत्
भुवि  पृथिव्याम्
पतगसत्तमः  पक्षिश्रेष्ठः

5. अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

मन्दम्, पुण्यकर्मणा, हसन्ती, अनार्य, अनतिक्रम्य, प्रदाय, देवेन्द्रेण, प्रशंसेत्, दक्षिणेन, युवा
पदानि  विलोमशब्दाः
(क) विलपन्ती
________
(ख) आर्य
________
(ग) राक्षसेन्द्रेण
________
(घ) पापकर्मणा
________
(ङ) क्षिप्रम्
________
(च) विगर्हयेत्
________
(छ) वृद्धः
________
(ज) वामेन
________
(झ) अतिक्रम्य
________

उत्तर –

पदानि  विलोमशब्दाः
(क) विलपन्ती
हसंती
(ख) आर्य
अनार्य 
(ग) राक्षसेन्द्रेण
देवेन्द्रेण
(घ) पापकर्मणा
पुण्यकर्मणा
(ङ) क्षिप्रम्
मन्दम्
(च) विगर्हयेत्
प्रशंसेत्
(छ) वृद्धः
युवा
(ज) वामेन
दक्षिणेन
(झ) अतिक्रम्य
अनतिक्रम्य

6. (अ) अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
(क) शुभाम् – ________
(ख) खगाधिपः – ________
(ग) हतसारथिः – ________
(घ) वामेन – ________
(ङ) कवची – ________
उत्तर –
(क) शुभाम् – जटायुः शुभाम् गिराम् रावणम् अवदत्।
(ख) खगाधिपः – जटायुः खगाधिपः आसीत्।
(ग) हतसारथिः – जटायो: आक्रमणेन रावणः हतसारथिः अभवत्।
(घ) वामेन – रावणः वामेन अङ्केन सीताम् अधारयत्।
(ङ) कवची – रावणः कवची आसीत्।

(आ) उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा –

त्रयाणां लोकानां समाहार: – त्रिलोकी
(क) पञ्चानां वटानां समाहार: – ________
(ख) सप्तानां पदानां समाहारः – ________
(ग) अष्टाना भुजानां समाहार: – ________
(घ) चतुर्णा मुखानां समाहारः – ________
उत्तर –
(क) पञ्चानां वटानां समाहार: – पञ्चवटी (पञ्चवटम्)
(ख) सप्तानां पदानां समाहारः – सप्तपदी (सप्तपदम्)
(ग) अष्टाना भुजानां समाहार: – अष्टभुजी (अष्टभुजम्)
(घ) चतुर्णा मुखानां समाहारः – चतुर्मुखी (चतुर्मुखम्)

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit