NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 9 समासाः

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 9 समासाः has been provided here to help the students in solving the questions from this exercise. 

नवमः पाठः – (समासाः) 

अभ्यासः

1. प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
विद्यालय:  विद्याया: आलय:  तत्पुरुष
सप्तर्षिः ________ ________
खलसज्जनौ ________ ________
गृहोद्याने ________ ________
विभवहीनाः ________ ________
चतुर्भुर्जम् ________ ________
पत्रपुष्पे ________ ________
लौहघटिता ________ ________
खगोत्तमः ________ ________
सुखदुःखे ________ ________
त्रिलोके ________ ________

उत्तर – 

समस्तपदम् विग्र: नाम
विद्यालय:  विद्याया: आलय:  तत्पुरुष
सप्तर्षिः सप्तानाम् हृषिणां समासः द्विगुः
खलसज्जनौ खलः च सज्जनः च द्वंद्व
गृहोद्याने गृहस्य उद्याने  षष्ठी तत्पुरुष
विभवहीनाः विभवैः हीनाः तृतीय तत्पुरुष
चतुर्भुर्जम् चतुर्ण्णाम् भुजानां समाहारः द्विगु
पत्रपुष्पे पत्रम् च पुष्पम् च द्वंद्व
लौहघटिता लौहेन घटिता तृतीय तत्पुरुषः
खगोत्तमः खगेषु उत्तमः  सप्तमी तत्पुरुषः
सुखदुःखे सुखम् च दुखम् च द्वंद्व
त्रिलोके त्रयाणाम् लोकानाम समाहारः द्विगु

2. प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्रह: समस्तपदम् नाम
कुसुमानाम् कुसुमावलि: तत्पुरुष:
i. सप्तानां पदानां समाहारः ______ ______
ii. परोषम् उपकार: ______ ______
iii. राम च लक्ष्मन् च ______ ______
iv. न पेयम् ______ ______
v. धर्मः च अर्थः च ______ ______
vi. कामः च मोक्षः च ______ ______
vii. पञ्चानां वाटानां समाहारः ______ ______
viii. मातुः गृहे ______ ______
ix. न इष्टम् ______ ______
x. त्रयाणाम् भुवानाम् समाहारः ______ ______
xi. लाभः च अलाभः च ______ ______

उत्तर – 

विग्रह: समस्तपदम् नाम
कुसुमानाम् कुसुमावलि: तत्पुरुष:
i. सप्तानां पदानां समाहारः सप्तपदम् द्विगु
ii. परोषम् उपकार: परोपकारः षष्ठी तत्पुरुषः
iii. राम च लक्ष्मन् च रामल्क्षमणो द्वंद्व
iv. न पेयम् अपेयम् नञ् तत्पुरुष
v. धर्मः च अर्थः च धर्माथौ द्वंद्व
vi. कामः च मोक्षः च काम्मोक्षौ द्वंद्व
vii. पञ्चानां वाटानां समाहारः पञ्चवटी द्विगु
viii. मातुः गृहे मातृगृहे षष्ठी तत्पुरुष
ix. न इष्टम् अनिष्टम नञ् तत्पुरुष
x. त्रयाणाम् भुवानाम् समाहारः त्रिभुवन द्विगु
xi. लाभः च अलाभः च लाभलाभौ द्वंद्व

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit