NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 7 सन्धिः

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 7 सन्धिः has been provided here to help the students in solving the questions from this exercise. 

सप्तमः पाठः – (सन्धिः) 

अभ्यासः

1. उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

(क) अ, आ + अ, आ = आ

i. सूर्य + आपते = सूर्यापते (अ+आ = आ)
ii. लोभ + आविष्टा = ________ (________)
iii. आगतास्ति = ________ + ________ (________)
iv. एव + अस्य = ________ (________)
v. पूर्वार्द्धः = ________ + ________ (________)
उत्तर –
i. सूर्य + आपते = सूर्यापते (अ+आ = आ)
ii. लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
iii. आगतास्ति = आगता + अस्ति (आ+अ = आ)
iv. एव + अस्य = एवास्य (अ+अ = आ)
v. पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)

(ख) इ, ई + इ, ई = ई

i. अति + इव = अतीव (इ+इ=ई)
ii. नदी + इयम् = ________ (________)
iii. कपि + ईदृशः = ________ (________)
iv. लष्वीति = ________ + ________ (________)
v. कपीन्द्रः = ________ + ________ (________)
उत्तर –
i. अति + इव = अतीव (इ + इ = ई)
ii. नदी + इयम् = नदीयम् (ई + इ = ई)
iii. कपि + ईदृशः = कपीदृशः (इ + ई = ई)
iv. लष्वीति = लध्वी + इति (ई + इ = ई)
v. कपीन्द्रः = कपि + इन्द्रः (इ + इ = ई)

(ग) उ, ऊ + उ, ऊ = ऊ

i. गुरु + उचितम् = गुरूचितम् (उ + उ = ऊ)
ii. भानु + उदयः = ________ (________)
iii. लघुर्मिः = ________ + ________ (________)
iv. भू + उर्ध्वम् = ________ (________)
v. साधूपदेशः = ________ + ________ (________)
उत्तर –
i. गुरु + उचितम् = गुरूचितम् (उ + उ = ऊ)
ii. भानु + उदयः = भानूदयः (उ + उ = ऊ)
iii. लघुर्मिः = लघु + ऊर्मिः (उ + ऊ = ऊ)
iv. भू + उर्ध्वम् = भूर्ध्वम् (ऊ + उ = ऊ)
v. साधूपदेशः = साधु + उपदेशः (उ + उ = ऊ)

(घ) ऋ, ॠ + ऋ ,ॠ = ॠ

i. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
ii. मातृ + ऋद्धिः = ________ (________)
iii. भ्रातृणम् = ________ + ________ (________)
उत्तर –
i. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
ii. मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
iii. भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)

‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।

2. उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) अ, आ + इ, ई = ए

i. अनेन + इति = अनेनेति (अ + इ = ए)
ii. यथा + इच्छया = _______ (_______)
iii. मातेव = _______ + _______ (_______)
iv. लतेयम् = _______ + _______ (_______)
उत्तर –
i. अनेन + इति = अनेनेति (अ + इ = ए)
ii. यथा + इच्छया = यथेच्छया (आ + इ = ए)
iii. मातेव = माता + इव (आ + इ = ए)
iv. लतेयम् = लता + इयम् (आ + इ = ए)

(ख) अ, आ + उ, ऊ = ओ

i. वृक्षस्य + उपरि = वृक्षस्योपरि (अ + उ = ओ)
ii. सूर्योदयात् = ________ + ________ (________)
iii. घृत + उत्पत्तिः = ________ (________)
iv. मानवोचितम् = ________ + ________ (________)
v. गृह + उद्यानम् = ________ (________)
उत्तर –
i. वृक्षस्य + उपरि = वृक्षस्योपरि (अ + उ = ओ)
ii. सूर्योदयात् = सूर्य + उदयात् (अ + उ = ओ)
iii. घृत + उत्पत्तिः = घृतोत्पतिः (अ + उ = ओ)
iv. मानवोचितम् = मानव + उचितम् (अ + उ = ओ)
v. गृह + उद्यानम् = गृहोद्यानम् (अ + उ = ओ)

(ग) अ, आ + ऋ, ॠ = अर्

i. महा + ॠषिः = महर्षिः (आ + ॠ = अर्)
ii. देवर्षिः = ________ + ________ (________)
iii. वसन्त + ॠतुः = ________ (________)
iv. वर्षतुः = ________ + ________ (________)
उत्तर –
i. महा + ॠषिः = महर्षिः (आ + ॠ = अर्)
ii. देवर्षिः = देव + ॠषिः (अ + ॠ = अर्)
iii. वसन्त + ॠतुः = वसन्तर्तुः (अ + ॠ = अर्)
iv. वर्षतुः = वर्षा + ॠतुः (आ + ॠ = अर्)

‘आद् गुणः’ इति सूत्रेण अ-आ-वर्णयोः इ, ई
उ,ऊ/ऋ, ॠ वर्णाभ्यां सह मेलनेन क्रमश:- ऐ, ओ, अर् इति
भवन्ति। एषः गुणसन्धिः इति कथ्यते।

3. यथापेक्षितं सन्धि विच्छेद वा कुरुत –

(क) अ, आ + ए, ऐ = ऐ

i. गत्वा + एव = गत्वैव (आ + ए = ऐ)
ii. एव + एनम् = ________ (________)
iii. क्षणेनैव = ________ + ________ (________)
iv. न + एतादृशः = ________ (________)
v. महैरावतः = ________ + ________ (________)
उत्तर –
i. गत्वा + एव = गत्वैव (आ + ए = ऐ)
ii. एव + एनम् = एवैनम् (अ + ए = ऐ)
iii. क्षणेनैव = क्षणेन + एव (अ + ए = ऐ)
iv. न + एतादृशः = नैतादृशः (अ + ए = ऐ)
v. महैरावतः = महा + ऐरावतः (आ + ऐ = ऐ)

(ख) अ, आ + ओ, औ = औ

i. जल + ओघः = जलौघः (अ + ओ = औ)
ii. तव + औदार्यम् = ________ (________)
iii. वनौषधिः = ________ + ________ (________)
iv. महा + ओत्सुक्येन = ________ (________)
v. जनौघः = ________ + ________ (________)
उत्तर –
i. जल + ओघः = जलौघः (अ + ओ = औ)
ii. तव + औदार्यम् = तवौदार्यम् (अ + औ = औ)
iii. वनौषधिः = वन + ओषधिः (अ + ओ = औ)
iv. महा + ओत्सुक्येन = महौत्सुक्येन (आ + ओ = औ)
v. जनौघः = जन + ओधः (अ + ओ = औ)

‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए, ऐ/ओ, औ
वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

अधिकारः = (अधि + ________) आचारः = (आ + ________)
अधिगमः = (अधि + ________) आचार: = (आ + ________)
अधिकरणः = (________ + करण:)
आहारः = (आ + ________)
अधिरोहति = (________+ रोहति ) आगमनम्: = (आ + ________)

उत्तर –

अधिकारः = (अधि + कारः) आचारः = (आ + चारः)
अधिगमः = (अधि + गमः) आचार: = (आ + धारः)
अधिकरणः = (अधि + करण:) आहारः = (आ + हारः)
अधिरोहति = (अधि + रोहति) आगमनम्: = (आ + गमनम्)

4. उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

i. प्रति + अवदत् = प्रत्यवदत् (इ + अ = य)
ii. यदि + अहम् = ________ (________)
iii. तानि + एव = ________ (________)
iv. पर्यावरणम् = ________ + ________ (________)
v. इत्यवदत् = ________ + ________ (________)
उत्तर –
i. प्रति + अवदत् = प्रत्यवदत् (इ + अ = य)
ii. यदि + अहम् = यद्यहम् (इ + अ = य)
iii. तानि + एव = तान्येव (इ + ए = ये)
iv. पर्यावरणम् = परि + आवरणम् (इ + आ = या)
v. इत्यवदत् = इति + अवदत् (इ + अ = य)

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

i. खलु + अयम् = खल्वयम् (उ + अ = व)
ii. द्वौ + अपि = ________ (________)
iii. गुणेष्वेव = ________ + ________ (________)
iv. विरमन्तु + एते = ________ (________)
v. स्वागतम् = ________ + ________ (________)
उत्तर –
i. खलु + अयम् = खल्वयम् (उ + अ = व)
ii. द्वौ + अपि = द्वावपि (औ + अ = आव)
iii. गुणेष्वेव = गुणेषु + एव (उ + ए = वे)
iv. विरमन्तु + एते = विरमन्त्वेते (उ + ए = वे)
v. स्वागतम् = सु + आगतम् (उ + आ: = सुवा)

(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

i. पितृ + आदेशः = पित्रादेशः (ॠ + आ = रा)
ii. मात्राज्ञा = ________ + ________ (________)
iii. भ्रातृ + इच्छा = ________ (________)
iv. कर्तृ + उपदेशः = ________ (________)
v. पित्रनुमतिः = ________ + ________ (________)
उत्तर –
i. पितृ + आदेशः = पित्रादेशः (ॠ + आ = रा)
ii. मात्राज्ञा = मात् + आदेशः (ऋ + आ = रा)
iii. भ्रातृ + इच्छा = भ्रातृच्छा (ॠ + इ = रि)
iv. कर्तृ + उपदेशः = कर्चुपदेशः (ॠ + उ = रु)
v. पित्रनुमतिः = पित् + अनुमतिः (ऋ + अ = र)

‘इको यणचि’ सूत्रानुसारम् इ, ई, ऊ/ॠ, ॠृ स्वराणाम्
असमानस्वरेण सह मेलनेन इ, ई, ऊ/ॠ, ॠृ  वर्णानां स्थाने
क्रमशः य्, व्, र् इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।

5. उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

i. त्वम् + यासि = ________ (________)
ii. अहम् + इच्छामि = ________ (________)
iii. किम् + कथयति = ________ (________)
iv. अयम् + राजा = ________ (________)
v. माम् + मुञ्च = ________ (________)
vi. कथमागतः = ________ (________)
vii. अवम् + ________ (________)
viii. हर्तुम् + इच्छति = ________ (________)
ix. सन्ध्याम् + यावत् = ________ (________)
उत्तर –
i. त्वम् + यासि = त्वं यासि (सन्धिः)
ii. अहम् + इच्छामि = अहमिच्छामि (संयोगः)
iii. किम् + कथयति = किं कथयति (सन्धिः)
iv. अयम् + राजा = अयं राजा (सन्धिः)
v. माम् + मुञ्च = मां मुञ्च (सन्धिः)
vi. कथमागतः = कथम् + आगतः (संयोगः)
vii. अवम् + राजा = अयं राजा (सन्धिः)
viii. हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
ix. सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)

‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि
‘म’ वर्णस्य स्थाने अनुस्वारः भवति।

अभ्यासः

1. प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

i. हिताहितम् = ________ + ________
ii.
पक्षोमोत्तरम = ________+ ________
iii. वृथा + अटनम् = ________
iv. इति + उभी = ________
v. नमाम्येनम् = ________ + ________
vi. वृकोदरेण = ________ + ________
vii. राजमार्गेण + एव = ________
viii. इहागतः = ________ + ________
ix. पूर्व + इतरम् = ________
x. वदतीति = ________+ ________
xi. तव + औषधम् = ________
xii. राजर्षिः = ________ + ________
xiii. अत्रान्तरम् = ________ + ________
xiv. अहम् + इति = ________
xv. खलु+ एषः = ________
xvi. साधूक्तम् = ________ + ________
xvii. मातृ + ऋणम् = ________
उत्तर –
i. हिताहितम् = हित + अहितम्
ii. पक्षोमोत्तरम = पश्चिम + उत्तरम्
iii. वृथा + अटनम् = वृथारनम्
iv. इति + उभी = इत्युभो
v. नमाम्येनम् = नमामि + एनम्
vi. वृकोदरेण = वृक + उदरेण
vii. राजमार्गेण + एव = राजमार्गेणैव
viii. इहागतः = इह + आगतः
ix. पूर्व + इतरम् = पूर्वतरम्
x. वदतीति = वदति + इति
xi. तव + औषधम् = तवौषधम्
xii. राजर्षिः = राजा + ऋषिः
xiii. अत्रान्तरम् = अत्र + अन्तरम्
xiv. अहम् + इति = अहमिति
xv. खलु+ एषः = खल्वेषः
xvi. साधूक्तम् = साधु + उक्तम्
xvii. मातृ + ऋणम् = मातृणम्

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit