अधिकरणकारकम् (सप्तमी-विभक्तिः)
अभ्यासः
1. कोष्ठकात् उचितं पदं चित्वा लिखत –
i. अद्य तु ________ अपि वृक्षाः न सन्ति। (पर्वतीयस्थलम्, पर्वतीयस्थले)
ii. ________ नराणां किमपि असाध्यं न अस्ति (सोत्साहाना, सोत्साहै:)
iii. ________ मैत्री सदैव लाभकारिणी भवति। (सज्जनैः, सज्जनानाम्)
iv. अद्य बाला: चलभाषस्य ________ रताः भवन्ति। (प्रयोगे, प्रयोगस्य)
v. ________ रक्षायाः विषये सचेताः भयेवुः। (पर्यावरणस्य, पर्यावरणे)
उत्तर –
i. अद्य तु पर्वतीयस्थले अपि वृक्षाः न सन्ति।
ii. सोत्साहाना नराणां किमपि असाध्यं न अस्ति
iii. सज्जनानाम् मैत्री सदैव लाभकारिणी भवति।
iv. अद्य बाला: चलभाषस्य प्रयोगे रताः भवन्ति।
v. पर्यावरणस्य रक्षायाः विषये सचेताः भयेवुः।
2. सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –
i. उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।
उत्तर –
उत्सवे | व्यसने | दुर्भिक्षे |
शत्रुविग्रहे | राजद्वारे | श्मशाने |
ii. परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥
उत्तर –
परोक्षे | प्रत्यक्षे |
iii. न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।
उत्तर –
प्रदीप्ते | गृहे |
iv. सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर –
लोके | सत्ये |
3. उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
यथा-
जन | जने | जन्योः | जनेषु |
विद्वत् | _________ | _________ | _________ |
आत्मन् | _________ | _________ | _________ |
राजन् | _________ | _________ | _________ |
क्षमा | _________ | _________ | _________ |
नदी | _________ | _________ | _________ |
उत्तर –
जन | जने | जन्योः | जनेषु |
विद्वत् | विदुषी | विदुयोः | विद्वत्सु |
आत्मन् | आत्मनि | आत्मनोः | आत्मसु |
राजन् | राज्ञि | राज्ञोः | राजसु |
क्षमा | क्षमायाम् | क्षमायोः | क्षमासु |
नदी | नदी | नद्योः | नदीषु |
4. अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति
1. ______________________
2. ______________________
3. ______________________
4. ______________________
5. ______________________
उत्तर –
1. मानवेषु एक: देवः अपि भवेत्।
2. छात्रेषु शिक्षक: स्निहयति।
3. माता पुत्रे विश्वसिति।
4. प्रातः काले एव स्नानं कुर्यात्।
5. मम माता गृह एवं अस्ति।