NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

अधिकरणकारकम् (सप्तमी-विभक्तिः)
अभ्यासः

1. कोष्ठकात् उचितं पदं चित्वा लिखत –

i. अद्य तु ________ अपि वृक्षाः न सन्ति। (पर्वतीयस्थलम्, पर्वतीयस्थले)
ii. ________ नराणां किमपि असाध्यं न अस्ति (सोत्साहाना, सोत्साहै:)
iii. ________ मैत्री सदैव लाभकारिणी भवति। (सज्जनैः, सज्जनानाम्)
iv. अद्य बाला: चलभाषस्य ________ रताः भवन्ति। (प्रयोगे, प्रयोगस्य)
v. ________ रक्षायाः विषये सचेताः भयेवुः। (पर्यावरणस्य, पर्यावरणे)
उत्तर –
i. अद्य तु पर्वतीयस्थले अपि वृक्षाः न सन्ति।
ii. सोत्साहाना नराणां किमपि असाध्यं न अस्ति
iii. सज्जनानाम् मैत्री सदैव लाभकारिणी भवति।
iv. अद्य बाला: चलभाषस्य प्रयोगे रताः भवन्ति।
v. पर्यावरणस्य रक्षायाः विषये सचेताः भयेवुः।

2. सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –
i. उत्सवे व्यसने चैव

दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।

उत्तर –

उत्सवे व्यसने दुर्भिक्षे 
शत्रुविग्रहे राजद्वारे श्मशाने

ii. परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥

उत्तर –

परोक्षे  प्रत्यक्षे

iii. न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।

उत्तर –

प्रदीप्ते गृहे

iv. सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।

उत्तर –

लोके सत्ये

3. उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –
यथा-

जन जने जन्योः जनेषु
विद्वत् _________ _________ _________
आत्मन् _________ _________ _________
राजन् _________ _________ _________
क्षमा _________ _________ _________
नदी _________ _________ _________

 उत्तर –

जन जने जन्योः जनेषु
विद्वत् विदुषी विदुयोः विद्वत्सु
आत्मन् आत्मनि आत्मनोः आत्मसु
राजन् राज्ञि राज्ञोः राजसु
क्षमा क्षमायाम् क्षमायोः क्षमासु
नदी नदी नद्योः नदीषु

4. अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति
1. ______________________

2. ______________________
3. ______________________
4. ______________________
5. ______________________
उत्तर –
1. मानवेषु एक: देवः अपि भवेत्।
2. छात्रेषु शिक्षक: स्निहयति।
3. माता पुत्रे विश्वसिति।
4. प्रातः काले एव स्नानं कुर्यात्।
5. मम माता गृह एवं अस्ति। 

Go Back To Chapters

 

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit