सम्बन्धे (षष्ठीविभक्तिः)
अभ्यासः
1. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
i. बालः __________ अङ्के उपविशति।
ii. अद्य चिकित्सालयेषु __________ संख्या प्रतिदिनं वर्धते।
iii. वृक्षाः __________ आधारभूताः सन्ति ।
iv. अद्यत्वे __________ जीवनं कष्टमयं जायते।
v. __________ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।
उत्तर –
i. बालः पितुः अङ्के उपविशति।
ii. अद्य चिकित्सालयेषु रुग्णानाम् संख्या प्रतिदिनं वर्धते।
iii. वृक्षाः पर्यावरणस्य आधारभूताः सन्ति ।
iv. अद्यत्वे नगरस्य् जीवनं कष्टमयं जायते।
v. जीवनस्य रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।
2. षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –
(i) महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।
उत्तर –
महाजनस्य | कस्य |
(ii) अभिवादनशीलस्य
नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।
उत्तर –
अभिवादनशीलस्य | वृद्धोपसेविनः | तस्य |
(iii) मानो हि महतां धनम्।
उत्तर –
महताम् |
(iv) गच्छन् पिपीलको याति
योजनानां शतान्यपि।
उत्तर –
योजनानाम् |
(v) नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।
उत्तर –
नरस्य | रूपस्य | गुणास्य | ज्ञानस्य |
3. उदाहरणानुसारं लिखत –
उत्तर –
4. षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
______________ | ______________ | ______________ |
______________ | ______________ | ______________ |
उत्तर –
अश्वस्य | नरयस्य | जनस्य |
छात्रस्य | बालस्य | कृषकस्य |
याः- लता, प्रज्ञा, सभा, रमा, क्षमा, विद्या
______________ | ______________ | ______________ |
______________ | ______________ | ______________ |
उत्तर –
लतायाः | प्राज्ञयाः | सभायाः |
रमयाः | क्षमायाः | विद्यायाः |
5. प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।
1. ______________________
2. ______________________
3. ______________________
4. ______________________
5. ______________________
उत्तर –
1. सः धनस्य अर्जन करोति।
2. रामः वृद्धस्य सेवां करोति।
3. अहं वेदस्य पाठं करोमि।
4. जनाः मातुः वार्ता मन्येरन्।
5. कर्मफलाना ज्ञाता ईश्वरः एवास्ति।