NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

सम्बन्धे (षष्ठीविभक्तिः)
अभ्यासः

1. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

i. बालः __________ अङ्के उपविशति।
ii. अद्य चिकित्सालयेषु __________ संख्या प्रतिदिनं वर्धते।
iii. वृक्षाः __________ आधारभूताः सन्ति ।
iv. अद्यत्वे __________ जीवनं कष्टमयं जायते।
v. __________ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।
उत्तर –
i. बालः पितुः अङ्के उपविशति।
ii. अद्य चिकित्सालयेषु रुग्णानाम् संख्या प्रतिदिनं वर्धते।
iii. वृक्षाः पर्यावरणस्य आधारभूताः सन्ति ।
iv. अद्यत्वे नगरस्य् जीवनं कष्टमयं जायते।
v. जीवनस्य रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।

2. षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –
(i) महाजनस्य संसर्गः

कस्य नोन्नतिकारकः।
उत्तर –

महाजनस्य कस्य

(ii) अभिवादनशीलस्य
नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।
उत्तर –

अभिवादनशीलस्य वृद्धोपसेविनः तस्य

(iii) मानो हि महतां धनम्।
उत्तर –

महताम्

(iv) गच्छन् पिपीलको याति
योजनानां शतान्यपि।
उत्तर –

योजनानाम्

(v) नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।
उत्तर –

नरस्य रूपस्य गुणास्य ज्ञानस्य

3. उदाहरणानुसारं लिखत –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

उत्तर –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

4. षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

______________ ______________ ______________
______________ ______________ ______________

उत्तर –

अश्वस्य नरयस्य जनस्य
छात्रस्य बालस्य कृषकस्य

याः- लता, प्रज्ञा, सभा, रमा, क्षमा, विद्या
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

______________ ______________ ______________
______________ ______________ ______________

उत्तर –

लतायाः प्राज्ञयाः सभायाः
रमयाः क्षमायाः विद्यायाः

5. प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् –
1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।
1. ______________________

2. ______________________
3. ______________________
4. ______________________
5. ______________________
उत्तर –
1. सः धनस्य अर्जन करोति।
2. रामः वृद्धस्य सेवां करोति।
3. अहं वेदस्य पाठं करोमि।
4. जनाः मातुः वार्ता मन्येरन्।
5. कर्मफलाना ज्ञाता ईश्वरः एवास्ति।

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit